पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ अमरकोषः । पृथग्विनान्तरेणर्ते हिरु नाना च वर्जने ॥ | पर्थयति । ‘पृथ प्रक्षेपे’ ( चु०प० से० ) । बाहुलंकात् कक् ॥ (१) ॥*॥ ‘विनञ्भ्यां नानाजौ न सह ' (५१२१२७) इति निषेधार्थाद्विशब्दान्ना ॥ (२) ॥ ॥ अन्तरेति | इणो णः ॥ (२) ॥*॥ ऋतीयते । 'ऋतिः' सौत्रः । ततः केप्रत्ययः ॥ (४) ॥*॥ हिनोति । ‘हि गतौ’ ( खा० प० अ० ) । रुककू प्रत्ययः ॥ (५) ॥*॥ नञो ‘विनभ्याम्’ (५१२१२७) इति नाञ् प्रत्ययः ॥ ( ६ ) ॥ ॥ षट् 'वर्जने' ॥ यत्तद्यतस्तैतो हेतौ यच्छति । ‘यम उपरमे’ ( भ्वा० प०अ० ) । किप् (३) २।१७८) । ‘गमादीनां कौ' (वा० ६|४|४०) इत्यनुनासिक- लोपः । तुक् (६।१।७५) ॥ (१) ॥ * ॥ तनोति । 'तनु विस्तारे' (त० उ० से०) । क्विप् (३।२।१७८) | अनुनासिकलोपः (वा० ६।४।४०) । तुक् (६।१।७५) ॥ (२) ॥ ॥ यस्मात् तस्मात् यत्तद्भ्याम् ‘पश्चम्यास्तसिल्’ (५१३१७) | दाद्यत्वम् ( ७२ | १०२) ॥ (३) ॥ (४) ॥ * ॥ चत्वारि 'हेतौ' || असाकल्ये तु चिञ्चन ॥ ३ ॥ चेतति । 'चिती संज्ञाने' ( भ्वा०प० से ० ) । क्विप् (३। २।१७८) ॥ (१) ॥*॥ चनति 'चन शब्दे' ( पचाद्यच् (३।१।१३४) ॥ (२) ॥ ॥ 'असकलार्थस्य' ॥ कदाचिजातु [ तृतीयं काण्डम् १ - इदं च 'प्रथेः कित्संप्रसारणं च' ( उ० ११११७ ) इति सूत्राज्ञानमूलकम् । तत्राप्ययं विशेषः 'उक्तसूत्रमते जान्तत्वम् । भवन्मते कान्तत्वम् इति ॥ २ - 'येनतेनादि च । यथा 'वितर गिरमुदारां येन मूकाः पिकाः स्युः इति' स्वामी ॥ ३ – कम्प्रत्ययस्य कित्वेन 'ऋषम्' इति प्रयोगस्यैवापाथमान- त्वेन 'सार्धम्' इति प्रयोगानिष्पत्त्या चिन्त्यमेतत् । तस्मात् 'आभी क्ष्ण्ये णमुल' इति वक्ष्यमाणस्योभयशेषत्वमेव बोध्यम् ॥ ४- तथा च 'सजूः सहाथें' इति त्रिकाण्डशेषः । आनुकूल्यार्थकं प्राध्वम् प्राध्वनति । 'ध्वन शब्दे' (भ्वा०प० से ० ) डमप्रत्ययः । 'प्राध्वं तु प्रणते चातिदूरे वर्त्मनि बन्धने' ॥ (१) ॥*॥ व्यर्थ के तु वृथा मुधा ॥ ४ ॥ व्रियते । 'वृङ्' ( क्या० आ० से ० ) । 'वृञ्' ( खा० उ० से० ) | थाक् 'वृथा वन्ध्ये निष्कारणे’ (इति मेदिनी) ॥ (१) ॥ ॥ मुह्यति । का प्रत्ययः । ‘पृषोदरादित्वात्’ (६॥३॥ १०९) हस्य घः ॥ (२) ॥ * ॥ द्वे 'व्यर्थके' || आंहो उताहो किमुत विकल्पे किं किमूत च । आहन्ति । डोप्रत्ययः ॥ (१) ॥ ॥ उतच आहो च, अनयोः समाहारः ॥ ( २ ) ॥ * ॥ किम् च उ तच, अनयोः समाहारः । ('किमुतातिशये प्रश्न विकल्पे च प्रयुज्यते' इति विश्व:) ॥ (३) ॥ * ॥ कानम् | 'कै शब्दे' (भ्वा०प० अ० ) | कायतेडिंमिः ( उ० ४२५८) ॥ (४) ॥ ॥ किम् चउ च । 'किमु संभावनायां स्याद्विमर्शे चापि दृश्यते' ( इति मेदिनी ) ॥ ( ५ ) ॥ * ॥ ( 'उत प्रश्न वितर्के च उता- प्यर्थविकल्पयोः' इति विश्व:) | ( ६ ) ॥ * ॥ षट् 'वितर्क- नस्य' ॥ हि चस्म ह वै पादपूरणे तुदति । डुः (वा० ३।२।१८०) ॥ (१) ॥ * ॥ हिनोति । किपि तुगभावः ॥ (२) ॥ * ॥ चनति | चिनोति वा । 'अन्ये. कदा च चिश्च, अनयोः समाहारः ॥ (१) ॥॥ जायति । ‘जै क्षये’ (भ्वा० प० अ०)। बाहुलकात्तुन् ॥ (२) ॥ * ॥ द्वे भ्योऽपि -' (वा० ३।२।१०२) इति डः ॥ (३) ॥*॥ स्मयते । 'स्मिङ् ईषद्धसने' (भ्वा० आ० से० 'कस्मिंश्चित्काले' ॥ । डः (वा० ३॥२॥ १०१) ॥ (४) ॥ ॥ हन्ति । डः (वा० ३।२।१०१ ) । ('ह सार्धं तु साकं सत्रा समं सह । स्यात्संबोधने पादपूरणे च विनिमहे | नियोगे च क्षिपायां ऋध्यति । ‘ऋधु वृद्धौ’ (दि॰ प० से० ) । बाहुलकारकैम् । स्यात्कुत्सायामपि दृश्यते' इति मेदिनी) ॥ (५) ॥ ॥ वाति । सह ऋधं वर्धनम् । 'सहस्य सः (६|३|१८ ) इति सः ॥ डैः ॥ (६) ॥*॥ षट् ‘श्लोकचरणपूर्णतायाम्' ॥ ( १ ) ॥ ॥ सह अकनम् । अम् प्रत्ययः । 'सहस्य - ' (६|३| ७८) इति सादेशः । 'आभीक्ष्ण्ये णमुल्' (३|४|२२) वा ॥ (२) ॥॥ सह त्रायते । किप् ( ३ | २|७६ ) ॥ (३) ॥*॥ समति ‘धम वैक्लव्ये’ ( भ्वा० प० से ० ) अम् ॥ (४) ॥ * ॥ सहते । पचाद्यच् (३।१।१३४ ) ॥ ( ५ ) ॥ ॥ 'सजुर्पू' शब्दोऽप्यत्र ॥ * ॥ पञ्च 'सहेत्यर्थे' ॥ पूजने स्वती ॥ ५ ॥ सवति । ‘घु गतौ (प्रसवैश्वर्ययोः) ' ( भ्वा० प० अ० ) । समृद्धिषु' इति मेदिनी) ॥ (१) ॥*॥ अतति । इन् (उ० डः (वा० ३।२।१८०) । ('सु पूजायां भृशार्थेऽनुमतिकृच्छ्र- ४|११८) ॥ (२) ॥॥ द्वे 'पूजने' ॥ दिवाहीति दीव्यन्त्यत्र | काप्रत्ययः ॥ ( १ ) ॥ * ॥ अह्नि दिवसे । इति ना अधिकरणार्थप्रधानतां दर्शयति ॥ अथ दोषा च नक्तं चं रजनाविति । दुष्यन्त्यत्र । 'दुष वैकृत्ये' (दि० प० अ० ) | आ प्रत्ययः । १ - अहो हस्खादिरपि । 'विकल्पे विस्मयेऽव्यहो' इति रुद्रवचनात् इति मुकुटः ॥ २ - चकारादुषापि - इति स्वामिमुकुटौ | 'उषा रात्रौ तदन्ते च' इति मेदिनी ॥