पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ उपमायां विकल्पे वा वाति ‘वा गत्यादौ’ (अ० प० अ०) । क्विप् (३।२।१७८)। ' वा स्याद्विकल्पोपमयोर्वितर्के पादपूरणे | समुच्चये च' (इति मेदिनी)। ‘वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति विश्वः ॥ अमरकोषः । सामि त्वर्धे जुगुप्सिते ॥ २४९ ॥ सामयति । 'बाम सान्त्वप्रयोगे' (चु० उ० से ० ) । 'अच इः' (उ० ४।१३८) । अमा सह समीपे च न माति । ‘मामाने' ७६) सहार्थे ॥ (अ० प० अ०) । क्विप् (३।२। कं वारिणि च मूर्धनि | कम्यते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । णिसावे विच् (३।३।७५) । 'कम् शिरःसुखवारिषु' इति विश्वः । 'कम् पादपूरणे तोये-' ( इति मेदिनी ) ॥ इवेत्थमर्थयोरेवम् ‘ए’ एत्थं भवति । ‘टु वम उद्गिरणे' (भ्वा०प० से ० ) । विच् (३|२|७५) । 'एवं प्रकारोपमयोरङ्गीकारेऽवधारणे' इति धरणिः ॥ नूनं तर्केऽर्थनिश्चये ॥ २५० ॥ नुवा स्तुत्या नमति | विच् ( ३।२।७५ ) ॥ तूष्णीमर्थे सुखे जोषम् जुष्यते । 'जुष तृप्तौ' (चु० उ० से० ) । बाहुलकादम् । 'जोषं सुखे प्रशंसायां तूष्णींलङ्घनयोरपि' (इति मेदिनी ) ॥ किं पृच्छायां जुगुप्सने । [ तृतीयं काण्डम् समयान्तिकमध्ययोः ॥ २५२ ॥ समेति । 'इण् गतौ' (अ० प० अ० ) । 'आः समिणूनि- कषिभ्याम्' (उ० ४ ॥१७५ ) ॥ पुनरप्रथमे भेदे पनते । 'पन स्तुतौ' (भ्वा० आ० से ० ) । बाहुलकादरः, अ (कार) स्योकारः | पुनरप्रथमे मतम् । अधिकारे च भेदे च तथा पक्षान्तरेऽपि च ' ( इति मेदिनी ) ॥ निर्निश्चयनिषेधयोः । वना ॥ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । अलति । 'अल भूषणादौ' ( भ्वा०प० से ० ) । बाहुलका- दम्। 'अलं भूषणपर्याप्तिवारणेषु निरर्थके। अलं शक्तौ च म्' इति विश्वः ॥ 'ॠत इत्-' (७७३१५०) । 'निर्निश्चये क्रान्ताद्यर्थे निर्निःशेष- नृणाति 'नृ नये' (क्या० प० से ० ) । विप् (३।२।१७८) । निषेधयोः' इति विश्वः ॥ स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥२५३॥ प्रबन्धे अविच्छेदने क्रियाकरणे | पुरति । 'पुर अग्रगमने' ( तु० प० से ० ) | बाहुलकात् का । 'पुरा पुराणे निकटे प्रब- न्धातीत भाविषु' (इति मेदिनी) ॥ ऊर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् । ऊयते । 'ऊयी तन्तुसंताने' (भ्वा० आ० से ० ) | बाहु- | लकाद्ररीक्; रीक् च । वयतेः (भ्वा० उ० अ०) ररीक् । संप्रसारणम् (६|४|१५) । 'ऊररी चोररी चोरी विस्तारे- Sङ्गीकृते त्रयम्' इत्यजयः ॥ स्वर्गे परे च लोके स्वर् 'परे' इति लोकविशेषणम् । स्वरति । 'स्त्र शब्दोपतापयो? ( भ्वा० प० अ० ) | विच् (३।२।७५) ॥ वार्तासंभाव्ययोः किल ॥ २५४ ॥ किलति । 'कील श्वैये' ( तु०प० से ० ) । 'इगुपध-' (३| २१३५) इति कः । 'किलशब्दस्तु वार्तायां संभाव्यानुनया- र्थयोः' इति विश्वः । 'वार्तायामरुचौ किल' इति त्रिकाण्डशेषः ॥ निषेधवाक्यालंकारे जिज्ञासानुनये खलु | कूयते कवनम्, वा । 'कु शब्दे' (अ०प०अ० ) । बाहु- लकाड्ढिम् | कायतेः (भ्वा०प०अ०) डिमिः ( उ० ४/१५८) वा । 'किम् कुत्सायां वितर्के च निषेधप्रश्नयोरपि' (इति मेदिनी) ॥ नाम प्राकाश्यसंभाव्यकोधोपगमकुत्सने ॥ २५१ ॥ नामयति । नाम्यते वा । 'णम् प्रहत्वे' (भ्वा०प० अ०) । ‘अन्येभ्योऽपि’ (वा० ३ | २ | १०१ ) इति डः । 'नाम | ननिषेधेषु पूरणे पादवाक्ययोः' (इति मेदिनी) ॥ कामे (कोपे) ऽभ्युपगमे विस्मये स्मरणेऽपि च । संभाव्यकुत्सा- प्राकाश्यविकल्पेष्वपि दृश्यते' (इति मेदिनी) | संभाव्यं संभा- खलति । 'खल संचये' (भ्वा० प० से ० ) । बाहुलकादुः । 'खलु स्याद्वाक्यभूषायां जिज्ञासायां च सान्त्वने । वीप्सामा- समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥२५५॥ ‘पर्यभिभ्यां च' (५।३।९) इत्यभिशब्दात्तसिल् ॥ नामप्राकाश्ययोः प्रादुः प्रान्दति । 'अदि बन्धने' (भ्वा०प० से० ) | बाहुलका- दुस् । आगमशास्त्रस्यानित्यत्वान्न नुम् प्रात्ति वा । 'अद भक्षणे' (अ० प० अ०) । नामशब्दार्थे ॥ हुं वितर्के परिप्र हूयते । 'हु दानादौ' (जु०प० अ० ) । 'बाहुलकान्मः' | यूषव्याख्ये ॥ १ अत्र हस्वादौ पाठात् 'उरी हस्खादिरपि' - इति मुकुटपी-