पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ तृतीयं काण्डम् ४४० वा । 'परिग्रहः कलत्रे च मूलस्वीकारयोरपि । शपथे ११२५) इति संधिं न याति । स्मरणे | वाक्यारम्भे च । परिवारे च राहुबकस्थभास्करे' इत्यजयः || 'आ प्रगृह्यः स्मृतौ वाक्येऽनुकम्पायां समुच्चये' (इति मे - दिनी) ॥ दारेषु च गृहा गृह्णाति धान्यादिकमिति । 'गेहे कः' (३|१|१४४) । यद्वा ‘गृहू ग्रहणे' (भ्वा० आ० से ० ) | गते । 'इगुपध- ' (३१) १३५) इति कः । तात्स्थ्याहारेषु । 'गृहं गृहाश्च पुंभून्नि कलत्रेऽपि च सद्मनि ' ( इति मेदिनी ) ॥ श्रोण्यामप्यारोहो वरस्त्रियाः । आरुह्यते । आरोहणम् । आरोहति वा । 'रुह प्रादुर्भावे' (भ्वा० प० से० अ० ) | घञ् (३१३१९, १८) पचायच् (३ | १।१३४)। ‘आरोहस्त्ववरोहे च वरारोहकटावपि । आरो- हणे गजारोहे दीर्घत्वे च समुच्छ्रये' (इति मेदिनी ) ॥ व्यूह वृन्देऽपि व्यूहते । 'ऊह वितर्के' (भ्वा० आ० से ० ) । 'इगुपध-' (३।१।१३५) इति कः । व्यूह्यते वा । घन् (३।३।१९ ) । 'व्यूहः स्याद्वलविन्यासे निर्माणे वृन्दतर्कयोः' इति विश्वः। यत्तु—निर्माणे कायव्यूहे—इति मुकुटेन व्याख्यातम् । तन्न । 'अकृतव्यूहाः' इत्यादावभावात् । 'रचनामात्रे' इति प्रयुक्त- त्वात् ॥ अहिंर्वृत्रेऽपि आह्वन्ति । ‘हन हिंसागत्योः’ (अ० प० अ०) । ‘आङि विहनिभ्यां हस्खश्च' ( उ० ४११३८) इतीण् डित् आडो हस्खः । यत्तु 'अंहति' इति खामिना 'अन्यति' इति मुकुटेनोक्तम् । तन्न । नलोपासंभवात् । 'अहिर्वृत्रासुरे सर्पे' इति विश्वः ॥ अग्नीन्द्वर्कास्तमोपहाः ॥ २३८ ॥ तमोऽपहन्ति । 'अपे क्लेशतमसोः (३।२।५० ) इति डः । 'तमोपहः सहस्रांशुमृगाङ्कजिनवहिषु' इति विश्वः ॥ परिच्छदे नृपार्हेऽर्थे परिवर्हः परिवर्हते । परिवर्ह्यते वा । 'वई प्राधान्ये' (भ्वा० आ० से०) । पचाद्यच् (३।१।१३४ ) | घञ् (३ | ३ | १९) वा । 'परिवर्हस्तु राजार्हवस्तुन्यपि परिच्छदे' इति विश्वः ॥ इति हान्ताः ॥ आस्तु स्यात्कोपपीडयोः । आस्ते । 'आस उपवेशने' (अ० आ० से ० ) । किप् (३|२|१७८ ) | आङ्पूर्वादसतेर्वा । 'आः स्मरणेऽप्यकारणे कोपसंतापयोरपि' (इति मेदिनी) ॥ पापकत्सेषदर्थे कु कवते । कूयते वा । 'कूङ् शब्दे' (भ्वा० आ० अ० ) । मितादित्वात् ( वा० ३|२|१८० ) डः | 'कु (पापे चेषदर्थे च) कुत्सायां च निवारणे' इति विश्वः ॥ धिग्निर्भर्त्सननिन्दयोः ॥ २४० ॥ धक्कयति । 'धक्क नाशने' (चु०प० से ० ) । बाहुलकाड्डिक् प्रत्ययः । अपारशब्दैर्भयोत्पादनं भर्त्सनम् । निन्दा दोष कीर्तनम् ॥ चान्वाचयसमाहारेतरेतरसमुच्चये । चन्दति । 'चदि आह्लादे' ( भ्वा० प० से० ) । 'अन्ये - भ्योऽपि -' (वा० ३।२।१०१) इति डः । 'चः पादपूरणे पक्षान्तरे हेतौ विनिश्चये' इति त्रिकाण्डशेषः ॥ स्वस्त्याशीः क्षेमपुण्यादौ स्वसति । स्वस्यति वा । ‘अस दीप्तौ ' ( भ्वा०प० से ० ) । 'असु क्षेपणे' (दि० प० से ० ) वा । क्तिच् ( ३ | ३ | १७४)। इति भागुरिः ॥ बाहुलकात्तिर्वा । 'स्वस्ति मङ्गलाशीर्वादपाप निर्णेजनादिषु' प्रकर्षे लङ्घनेऽप्यति ॥ २४१ ॥ अतति । इन् ( उ० ४११८) प्रत्ययः । 'अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽपि च ' इति विश्वः ( मेदिनी) ॥ स्वित्प्रश् च वितर्फे च सुष्टु एति अति वा । 'इण् गतौ' (अ० प० अ०) । ‘इ गतौ' (भ्वा० प० अ०) वा विप् (३१२१७६ ) । 'स्वित् प्रश्ने च वितर्के च तथैव पादपूरणे' ( इति मेदिनी) ॥ अव्ययाः परे । इतः परेऽनेकार्था अव्यया उच्यन्ते ॥ आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥ २३९ ॥ तु स्याद्भेदेऽवधारणे | तुदति | 'तुद व्यथने' (तु० उ० अ० ) | मितवादित्वात् अतति । बाहुलकाड् डाङ् प्रत्ययः । तेन सहेत्यभिविधिः । रणे । पक्षान्तरे वियोगे च प्रशंसायां विनिग्रहे’ (इति मे- (वा० ३।२।१८०) डः । 'तु पादपूरणे भेदे समुच्चयेऽवधा तेन विना सीमा = मर्यादा । धातुना योगे सति थोऽर्थो जा- यते तस्मिन् ॥ आ प्रगृह्य स्मृतौ वाक्येsपि दिनी) ॥ सकृत् सबैकवारे चापि आप्नोति । विप् (३।२।१७८) | पृषोदरादित्वात् (६|३| एकवारम् । 'एकस्य सकृच्च' (५१४११९) इति सुच् । १०९) पलोपः । प्रगृह्यसंज्ञकत्वात् । 'इतप्रगृह्या अचि' (६|| 'सकृत् सहैकवारयोः' इत्यजयः ॥