पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] से० ) । ‘भावे' (३।३।१८) 'हलच' (३|३|१२०) इत्यधि- करणे वा घन् । 'इकः काशे (६ | ३ | १२३) इति दीर्घः । यद्वा विकशनम् । अत्र वा । 'कश शब्दे' ( अ० आ० से० ) । पूर्ववत् । 'वीकाशो विजने व्यक्ते' इति विश्वः । 'विकाशं: पुंसि विजने प्रकाशे सदृशं समे | उचिते च ' ( इति मेदिनी) ॥ निर्वेशो भृतिभोगयोः । व्याख्यासुधाख्यव्याख्यासमैतः । अपदेशनम् । अपदिश्यते वा । 'दिश अतिसर्जने' ( तु० उ० अ० ) | घञ् ( ३ |३|१८, १९ ) | पदे स्थाने | 'अपदेश: पुमाँ लक्ष्ये निमित्तव्याजयोरपि' इति विश्वः ॥ कुशमप्सु च । कौ शेते तिष्ठति । 'अन्येभ्योऽपि -' (वा० ३।२।१०१ ) इति डः । कुश्यति । 'कुश श्लेषणे' ( दि० प० से ० ) । 'इगु- पध-' (३।१।१३५) इति कः । कु पापं श्यति । 'शो तनूकरणे' (दि० प० अ०) । 'सुपि' (३|३|४) इति योगविभागात्कः । 'कुशो रामसुते दर्भे यो द्वीपे कुशं जले' इति विश्वः ॥ दशावस्थानेकविधापि निर्विश्यते । निर्वेशनं च घन् (३|३|१८, १९) । भृति- वैतनम् | 'निर्देशस्तु पुमान्भोगे वेतने मूर्च्छनेऽपि च ' ( इति मेदिनी) ॥ कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१५ ॥ ‘की’ इत्यव्ययं कुत्सायाम् । की कुत्सितं नाशयति । पचा- | (इति मेदिनी) ॥ चच् (३।३।१३४) । यद्वा लिश्नाति । क्लिश्यते वा । 'क्लिशू स्यात्कर्कशः साहसिकः कठोरामसृणावपि ॥ २१७॥ विबाधने' (त्र्या०प० से ० ) । 'क्लिश बन्धे ( उपतापे)' (दि० । आ० से ० ) वा । 'क्लिशेरीञ्चोपधायाः कनू लोपश्च लो नाम् च' ( उ० ५/५६) । 'कीनाशः कर्षकक्षुद्रोपांशुघातिषु वाच्यवत् । ( यमे ना ) ( इति मेदिनी) ॥ पदे लक्ष्ये निमित्तेऽपदेशः स्यात् दशति । 'दंश दशने' (भ्वा० प० अ० ) | मूलविभुजा- दिकः (वा० ३।२।५) । यद्वा पचायच् (३ | १ | १३४ ) | ‘जप- जमदहदश-' (७७४१८६) इति निर्देशादक्कित्यपि नलोपः । यद्वा दश्यते । 'गुरोश्च -' (३|३|१०४) इत्यङ् । अनेकविधा बाल्यादिरूपा । 'दशावस्थादीपवर्सोवस्त्रान्ते भूम्नि योषिति' ( इति मेदिनी) ॥ ४३५ पचाद्यच् (३|१|३४) | 'आशा ककुभि तृष्णायाम्' ( इति हैमः ॥ वशा स्त्री करिणी च स्यात् आशा तृष्णापि चायता ॥ २१६ ॥ आ समन्तादञ्जते । 'अश्शू व्याप्तौ ' ( स्वा० आ० से ० ) । १–‘बिकाशो रहसि व्यक्ते' इति हेममूलस्य 'विकाशते विकाशः । एकदेशस्याविकृतत्वाद्वीकाशोऽपि । व्यक्ते वाच्यः द्वयोर्यथा——उपविश्यविकाशेषु रहस्यानि प्रकाशयेत्' इत्यनेकार्थकैर- वाकरकौमुदी व्याख्यायाश्च संवादाद्धस्कारवान् ॥ २ – इत्यादि मेदि नीवाक्यं तु प्रकृतोपयोगि । अत्रोल्लेखस्तु 'सदृशाग मे क्वाचि तकलेखक प्रमादजपाठानुसारेण ॥ वष्टि | ‘वश कान्तौ' ( अ० प० से ० ) | पचायच् (३॥१॥ १३४ ) | स्त्रीयोषिति | 'वशा वन्ध्यासुता योषास्त्रीगवीकरि- णीषु च' इति विश्वः ॥ हम ज्ञाने ज्ञातरि त्रिषु | पश्यति । 'दृशिर् प्रेक्षणे' (भ्वा०प०अ० ) । किप् (३। २।१७८ ) | यद्वा दर्शनम् । अनया वा। संपदादिः (वा० ३। ३११०८ ) | 'हक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके कृणाति । ‘कृञ् हिंसायाम्’ ( क्या० उ० से ० ) । 'अन्ये | भ्योऽपि -' (३१२१७५ ) इति विच् | कश्यते । 'कश शब्दे' ( अ० आ० से ० ) | पचायच् (३ | १ | १३४) । कर् चासौ कशश्च । 'कर्कशः परुषे क्रूरे कृपणे निर्दये दृढे । इक्षौ साह - सिके कासमर्दकाम्पिल्लयोरपि' इति विश्वः । अमसृणो दुस्पर्शः ॥ प्रकाशोऽतिप्रसिद्धेऽपि प्रकाशते । प्रकाशनं वा । 'काट दीप्तौ' ( भ्वा० आ० से० ) | पचाद्यच् ( ३ | ११३४) । घञ् (३।३।१८ ) वा । 'प्रकाशोऽतिप्रसिद्धे स्यात्प्रहासातपयोः स्फुटे' इति विश्वः । शिशावशे च बालिशः । वाडनम् । ‘वाढ आप्लाव्ये' (भ्वा० आ० से ० ) | इन् ( उ० ४|११८ ) | वालिं श्यति । 'शो तनूकरणे' ( दि० प० अ० ) 'आतोऽनुप - ' ( ३ | २ | ३ ) इति कः ॥ इति शान्ताः ॥ सुरमत्स्यावनिमिषौ न निमिषिति । 'मिष श्लेषणे' ( तु०प० से ० ) । 'इगुपध' (३।१।१३५) इति कः | समासः (२|२|६) ॥ पुरुषावात्ममानवौ ॥ २१८ ॥ पुरति । 'पुर अग्रगमने' ( तु० प० से ० ) । 'पुरः कुषन्' ( उ० ४७४) । 'पुरुष: पुरुषे सांख्यज्ञे च पुंनागपादपे' ( इति मेदिनी ) ॥ काक मत्स्यात्खौध्वौ मत्स्यानत्ति । मत्स्याच्चासौ खगश्च । ध्वाहुति । 'ध्वाक्षि घोरवाशिते च ' ( भ्वा०प० से ० ) । चात्काङ्क्षायाम् । पचाद्यच् (३|१|१३४)ौ मत्स्यात्खगे काके भिक्षुके तक्षकेऽपि च' (इति मेदिनी) ॥ कक्षौ तु तृणवीरुधौ | कषपि । कष्यते । वा । 'कष हिंसायाम्' ( भ्वा० प० से० ) । 'वृतृवदिहनिकषिभ्यः सः' ( उ० ३१६३ ) | 'कक्षः