पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] कल्यते । ‘कल उपदेशे’ ( ) | घ ( ३ | ३ | १९ ) | 'कालो मृत्यौ महाकाले समये यमकृष्णयोः' (इति मेदिनी) ॥ चतुर्थेऽपि युगे कलिः । व्याख्यासुधाख्यव्याख्यासमेतः । कलयति । कल्यते वा 'कल गतौ संख्याने च' (चु० उ० से ० ) अदन्तः । 'अच इः' (उ० ४|१३९) । 'कलिः स्त्री क लिकायां ना शूराजिकलहे युगे' (इति मेदिनी) ॥ स्यात्कुरङ्गेऽपि कमलः कामयते । काम्यते वा । 'कमु कान्तौ ' ( स्वा० आ० से ० ) । णिङभावे वृषादिलात् ( उ० १९१०६) कलः । 'कमलं सलिले ताम्रे जलजे व्योम्नि भेषजे । मृगभेदे तु कमलः' (इति मेदिनी) ॥ प्रावारेऽपि च कम्बलः ॥ १९४ ॥ काम्यते । ‘कमेर्बुक्च’ (उ० १1१०७) इति कलः । कं कुत्सितं शिरोऽम्बु वा वलते वा । ‘बल संवरणे संचरणे च ( स्वा० आ० से०) 'कम्बलो नागराजे स्यात्सास्त्राप्रावारयो- रपि । कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम्' (इति मेदिनी ) ॥ करोपहारयोः पुंसि वैलिः प्राण्यङ्गजे स्त्रियाम् । ४३१ योरेकत्वम् | पचायच् (३ | १ | १३४ ) | 'व्यालो दुष्टगजे सर्वे शठे श्वापदसिंहयोः' (इति हैमः ) ॥ मलोऽस्त्री पापविकिट्टानि मलयति । 'मल तत्कृतौ' अदन्तः । मलते वा । 'मल धारणे' ( स्वा० आ० से ० ) | पचाद्यच् ( ३ | १ | १३४ ) । 'म लोडस्त्री पापविकिट्टे कृपणे त्वभिधेयवत्' ( इति मेदिनी ) | विट् विष्ठा । किटं तैलायधोभागस्थं शिङ्खाणादि च । 'वसा शुक्रमसृग् मज्जा सूत्रं विकर्ण विनखाः । श्लेष्माश्रु दूषिका खेदो द्वादशैते मला नृणाम् ॥ अस्त्री शूलं रुगायुधम् । शलति । 'शूल रुजायाम्' (भ्वा०प० से ० ) । 'इगुपथ - ' (३।१।१३५) इति कः । 'शूलोऽस्त्री रोग आयुधे । मृत्युके- तनयोगेषु (शूला स्यात्पण्ययोषिति)’ (इति मेदिनी) ॥ शङ्कावपि द्वयोः कीलः कीलति । कील्यते । अत्र । अनेन वा । 'कील बन्धे' करो राजग्राह्यः । उपहारः पूजासामग्री | प्राण्यङ्गजस्त्वक्सं कोचः । बलते । वल्यते वा । 'बल प्राणने' (भ्वा०प० से ० ) । ‘वल संवरणे' (भ्वा० आ० से ० ) । 'सर्वधातुभ्य इन्' ( उ० ४।११८) । 'बलिदैत्यप्रभेदे च करचामरदण्डयोः । उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि | गृहदारुप्रभेदे च जठराव- यवेऽपि च ' (इति मेदिनी ) ॥ ( भ्वा०प० से ० ) | 'इगुपध-' (३|१|१३५) इति कः । कर्मणि घञ् (३।३।१९) । (पुंसि -' (३|३|११८) इति घो वा । 'कीलः कफोणिकाघाते स्थाणौ च ज्वलनार्चिषि' इति घरणिः । 'कीलो लेशे द्वयोः स्तम्भज्वालाकफोणिशङ्कुषु' इति विश्वः (मेदिनी) | 'कीलोऽग्नितेजसि । कफोणिस्तम्भयोः शङ्कौ कीला रतहृतावपि' (इति हैमः) ॥ पालिः ख्यरुयङ्कपङ्किषु ॥ १९७ ॥ पालयति । पाल्यते वा । अत्र | अनया वा । 'पाल रक्षणे' स्थौल्यसामर्थ्य सैन्येषु बलं ना काकसीरिणोः १९५ (चु० प० से ० ) ण्यन्तः | ‘अच इः' (उ० ४।१३९) ‘पालि’ कर्णलतायां स्यात्प्रदेशे पङ्किचियोः' इत्यजयः । 'सश्मश्रुयुवती पालिः प्रस्थः (पतिः) कर्णलतापि च ' इति त्रिकाण्डशेषः । 'पालिः कर्णलताग्रेऽसौ प्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासश्मश्रुयोषितोः’ (इति मेदिनी) ॥ कला शिल्पे कालभेदेऽपि बलते । वलति । वल्यते वा । अनेन वा 'बल संचरणे' ( भ्वा० आ० से ० ) । 'बल प्राणने' (भ्वा०प० से ० ) वा । पचाद्यच् (३।१।१३४) । कर्मणि घञ् ( ३ | ३ | १९ ) वा । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । ‘पुंसि -' (३।३।११८) इति घो वा । 'बलं गन्धरसे रूपे स्थामनि स्थौल्य सैन्यगोः | वलो हला- युधे वैत्यभेदे बलिनि वायसे' इति विश्वः ॥ वालः पुंसि वात्यायामपि वातासहे त्रिषु । बातानां समूहः । वातं न सहते । 'वातात्समूहे च' (वा० ५।२।१२२) इत्यूलः । चात्तदसहने । 'वातूलो वातुलोऽपि स्यात्' इति द्विरूपकोषास्वमध्योऽपि । 'वात सुखसेवनयोः’ ( चु० उ० से ० ) अदन्तः । बाहुलकादुलच् ॥ भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ॥१९६|| विरुद्धमा समन्तादलति । अडति वा । 'अल भूषणादौ' ( भ्वा०प० से ० ) । 'अड उद्यमे ' ( भ्वा०प० से ० ) । डल- १ – 'आय औष्ठधादिः, अन्त्यो दन्तोष्ठयादिः इति विशेषो न गणित : ' - इति क्षीरस्वामी ॥ २-वातलवातुलौ च दृश्येते - इति क्षीरस्वामी ॥ कलयति । कल्यते वा 'कल शब्दसंख्यानयोः' (चु० आ० से०) । पचाद्यच् (३।१।१३४ ) । यद्वा के लाति । 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालमानयोः' (इति मेदिनी) | तालेषु च गुरुः कला’ ॥ आली सख्यावली अपि । आ अलति । अल्यते वा । अनया वा 'अल भूषणादौ' ( भ्वा०प० से ० ) | 'सर्वधातुभ्य इन्' ( उ० ४।११८) । 'कृदिकारात्' (वा० ४१९४५) इति वा ङीष् । 'आलिर्वि- शदाशये । त्रिषु स्त्रियां वयस्यायां सेतौ पोचकीर्तिता' ( इति मेदिनी) ॥ अन्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ १९८ ॥ वेलति । 'वेऌ गतौ ' (भ्वा० प० से ० ) | पचाद्यच् (३।१