पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । प्रज्ञाद्यण् (५॥४॥३८) । 'गौर: पीतेऽरुणे श्वेते विशुद्धे चाभि- धेयवत् । ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे । (गौरी स्त्रसंजातरजःकन्याशंकरभार्ययोः । रोचनीरजनी पिङ्गा प्रियङ्गु- वसुधासु च । आपगाया विशेषे च यादसांपतियोषिति)' ( इति मेदिनी ) ॥ त्रणकार्यप्यरुष्करः । अरुः करोति । ‘दिवाविभा–’ (३१२१२१) इति टः । 'अ- रुष्करो व्रणकृति त्रिषु भल्लातके पुमान् ( इति मेदिनी) ॥ जठरः कठिनेऽपि स्यात् जायते । अस्मिन् वा । ‘जनी' ( दि० आ० से ० ) । ‘ज• नेररष्ठ च' ( उ० ५/३८) इत्यरः । 'जठरो न स्त्रियां कुक्षौ बद्धकक्खटयोत्रिषु' (इति मेदिनी ) ॥ अधस्तादपि चाधरः ॥ १८९ ॥ न धरति । 'धृज् धारणे' (भ्वा० उ० अ० ) | पचायच् (३।१।१३४) । यद्वा धरादुच्चारकठिनाद्वान्यः । 'अरस्तु पुमानोष्ठे हीनेऽनूर्ध्वेऽपि वाच्यवत् ' ( इति मेदिनी ) ॥ अनाकुलेsपि चैकाग्रः एकमेकत्र वाप्रमस्य । 'एकाग्रमन्यालिङ्गं स्यादेकतानेऽप्य- नाकुले ( इति मेदिनी ) ॥ शुभ्रमुद्दीप्तशुक्लयोः ॥ १९२ ॥ शोभते । 'शुभ दीप्तौ' ( भ्वा० आ० से ० ) 'स्फायित. व्यग्रो व्यासक्त आकुले । विविधं विविधे वाग्रमस्य । विरुद्धमगति वा । 'अग कुटि. श्चि - ' (उ० २।१३) इति रक् । 'शुभ्रं यादभ्रके क्लीबमुद्दीप्त- लायां गतौ ' ( भ्वा० प० से ० ) । 'ऋजेन्द्र - ' ( उ० २ (१८) इति साधुः ॥ शुक्लयोस्त्रिषु' ( इति मेदिनी) ॥ उपर्युदीच्य श्रेष्ठेवण्युत्तरः स्यात् उत्तरति । 'तॄ प्लवनतरणयोः’ ( भ्वा०प० से ० ) । पचा- द्यच् (३।१।१३४) । यद्वा अतिशयेनोद्गतः । तरपू (५३) ५७) | द्रव्यप्रकर्षत्वान्नामु (५/४/११) । 'उत्तरं प्रतिव स्यादूर्ध्वोदी च्योत्तमेऽन्यवत् | उत्तरस्तु विराटस्य तनये दिशि चोत्तरा' इति विश्वः ॥ अनुत्तरः ॥ १९० ॥ एषां विपर्यये श्रेष्ठे उत्तरस्याभावः । उत्तरस्य विरुद्धो वा । श्रेष्ठे न उत्तरो यस्मात् ॥ [ तृतीयं काण्डम् ऋरौ कठिनर्दयौ ॥ १९१ ॥ कृन्तति । 'कृती छेदने' ( तु० प० से ० ) | 'कृतेश्छः क्रू च' (२|२१) इति रक् । 'क्रूरस्तु कठिने घोरे नृशंसेऽप्यभि- घेयवत्' इति विश्वः ॥ उदारो दातृमहतो: उच्चैरासमन्तादृच्छति । पचायच् (३|१|१३४) । 'उदारो दातृमहतोर्दक्षिणे चाभिधेयवत्’ (इति मेदिनी) ॥ इतरस्त्वन्यनीचयोः । इना कामेन तरति । 'तृ ' ( भ्वा० प० से ० ) पचाद्यच् (३।१।१३४) ॥ मन्दस्वच्छन्दयोः स्वैरः स्वेन स्वातंत्र्येण ईर्ते | ईरति वा । 'ईर गतौ कम्पने च' ( अ० आ० से ० ) । ' ईर प्रेरणे' ( चु० उ० से ० ) वा । इति वृद्धिः । यत्तु मुकुटः- स्वेन स्वयमेव न तत्संगल्यान्य पचाद्यच् (३।१।१३४) । 'स्वादी रेरिणोः' (वा० ६ | १९९) इयर्ति । अच् (३।१।१३४) - इति व्याख्यत् । तन्न । अचि गुणे च 'स्वारः' इति प्रसङ्गात् ॥ इति रान्ताः ॥ चूडा किरीटं केशाश्च संयता मौलयस्त्रयः । मूलस्यादूरे भवः । 'सुतंगमादित्वात्' (४१२८०) इञ् । मौलिरक्लीबे चूडासंयतकेशयोः' इति रभसः । ‘मौलिः यद्वा मूलस्यापत्यम् । 'अत इज्' (४११९९५) । 'किरीटे किरीटे धम्मिल्ले चूडायामनपुंसकम् | अशोकपादपे पुंसि' (इति मेदिनी) ॥ । मधु माधुर्य राति । अस्यत्र वा । 'आतोऽनुप-' (३|२|| ३) इति कः । 'ऊषशुषि-' (५/२/१०७) इति रो वा । 'मधुरौ खादुशोभनौ' इति व्याडि: । 'मधुरस्तु रसे विषे । मधुरं रसवत्खा दुप्रियेष्ठ मधुरोऽन्यवत्' इति जिश्वः ॥ द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ॥ १९३ ॥ मातङ्गो हस्ती । काण्डो बाणः । पीलति । 'पील प्रतिष्ट म्भे' (भ्वा०प० से ० ) । मृगथ्वादित्वात् ( उ० १॥३७) उः । 'पीलुः पुमान् प्रसूने स्यात्परमाणौ मतङ्गजे । अस्थिखण्डे च तालस्य काण्डपादपभेदयो:' (इति मेदिनी ) ॥ दूरानात्मोत्तमाः पराः । पिपर्ति । पूर्यते । अनेन वा | पचाद्यच् (३|१|१३४) । कृतान्तानेहसोः कालः ‘ऋदोरप्’ (३।३।५७)। ‘पुंसि -' (३|३|११८) इति घो वा । 'परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले' ( इति मेदिनी ) ॥ स्वादुप्रियौ च मधुरौ कृतान्तो यमः | कालयति । 'कल शब्द संख्यानयोः' ( भ्वा० प० से ० ) । 'कल प्रेरणे' ( चु०प० से ० ) वा । ण्य- |न्तः | पचाद्यच् (३|१|१३४) । यद्वा कल्यते संख्यायते । कर्मणि घन् (३।३।१९) । यत्तु - कलयति भूतान्यायुर्वा - इति स्वामी व्याख्यत् । तन्न । अदन्तत्वेन वृद्ध्यप्रसङ्गात् । यद्वा १ - आधुनिक मेदिनीपुस्तके तु 'नाइशोकद्रौ स्त्रियां भूमौ' इति पाठ उपलभ्यते ॥