पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्गः ३ ] ( ३|३|११८) इति घः | यत्तु – गहरवदुपहरम् - इति मुकु- टेनाभाणि । तन्न । छित्वरादावस्य पाठाभावात् । 'उपहरं समीपे स्यादेकान्ते च नपुंसकम् ' ( इति मेदिनी) | पुरोऽधिक सुर्यग्राणि अग्यते अगति वा । 'अग कुटिलायां गतौ' ( भ्वा०प० से०) । ‘ऋजेन्द्राग्र -’ (उ० २।१८ ) इति साधुः । 'अयं पुर स्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् । अधिकेच प्रथाने च प्रथमे चाभिधेयवत्' ( इति मेदिनी) ॥ अगारे नगरे पुरम् । ॥ १८३ ॥ व्याख्यासुधाख्यव्याख्यासमेतः । मन्दतेऽत्र । 'मदि स्तुत्यादौ ' ( भ्वा० आ० से ० ) । 'इषि- मदिमुदि—’ (उ० १।५१) इति किरच् । 'मन्दिरं नगरेऽगारे क्लीबं ना मकरालये' ( इति मेदिनी) ॥ ४२९ परिच्छदे | श्रुतिशाखान्तरे हेताबुभयार्थप्रयोजके । इतिकर्त- व्यतायां च (तन्त्री वीणागुणे मता | अमृतादेहशिरयोः) ' ( इति मेदिनी ) ॥ औशीरं चामरे दण्डेऽप्यौशीरं शेयनासने ॥ १८५ ॥ पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले | व्योनि खङ्गफले पद्मे तीर्थौषधिविशेषयोः ॥१८६॥ पुष्णाति पुष्यते । अनेन वा । 'पुष पुष्टौ' ( क्या० प० मन्दिरं च पिपतिं । ‘पॄ पालनपूरणत्रोः’ ( जु० प० से ० ) । मूलवि• से ० ) । 'पुषः कित' ( उ० ४१४) इति करन् । पुष्क भुजादित्वात् (वा० ३।२।५ ) कः | यद्वा पुरति 'पुर अग्र- गमने' ( तु०प० से ० ) | ‘इगुपध-' (३१|३५ ) इति कः । ‘पुरं शरीरमिल्याहुर्गृहोपरिगृहे पुरम् । पुरो गुग्गुलुराख्यातो नगरेऽपि पुरं पुरी' इति धरणिः ॥ पजे व्योनि पयःकरिकराग्रयोः । औषधिद्वीपविहगतीर्थरा- गोरगान्तरे । पुष्करं तूर्यवत्रे च काण्डे खड्गफलेऽपि च' ( इति विश्वः) ॥ अथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे । राजति । ‘रातृ दीप्तौ’ (भ्वा० उ० से ० ) | ट्रन् ( उ० ४१५९) । राष्ट्रावर्तने । उपद्रने क्लीबपुंसोः’ (इति मेदिनी) ॥ दूरोऽस्त्रियां भये श्वभ्रे दरणम् । दीर्यते वा । ‘दृ भये ' ( भ्वा० प० से ० ) 'दु विदारणे' ( क्या० प० से ० ) वा । 'ऋदोरप्' ( ३१३१५७) 'दरोऽत्री साध्वसे गर्ते कन्दरे तु दूरी स्मृता । दराव्ययं मनागर्थे ' ( इति मेदिनी ) ॥ वज्रोऽस्त्री हीरके पवौ ॥ १८४ ॥ वजति । 'वज गतौ' ( भ्वा०प० से० ) । 'ऋजेन्द्र-' ( उ० १९१८ ) इति साधुः । 'वज्रं स्याद्वाधके धात्र्यां क्लीवं योगान्तरे पुमान् । वज्रा बुह्यां गुडूच्यां च वज्री सुह्यन्तरे स्मृता । दम्भोलौ हीरकेऽप्यस्त्री वज्रं त्रपुवरत्रयोः' (इति दन्तोष्ठ्यादौ मेदिनी) ॥ उश्यते 'वश कान्तौ' ( अ० प० से० ) । 'नशेः कित्'. (उ० ४३१) इतीरन् । प्रज्ञायण (५१४ | ३८ ) । यद्वा उशीर - स्येदम् । 'तस्येदम्' (४ | ३ | १२०) इयण् । 'औशीरं चामरे दण्डे औशीरं स्वापपीठयोः' इत्यजयः ॥ अन्तरमवकाशावधिपरिधानान्तर्धिभेदतार्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च १८५ अन्तं राति । 'रा दाने' (अ० प० अ० ) । 'आतोऽनुप-' ( ३|२|३ ) इति कः ॥ मुस्तेऽपि पिठरम् पेठति । पिठ्यते वा । 'पीठ हिंसासंक्लेशनयोः' ( भ्वा०प० से० ) बाहुलकादरो गुणाभावश्च । 'पिठरः स्थाल्यां ना क्ली मुस्तामन्थानदण्डयोः' (इति मेदिनी ॥ राजकशेरुण्यपि नागरम् । नगरे भवम् । 'तत्र भवः' (४|३|५३) इल्यण् । यद्वा न अगं राति । नकारेण 'सुप्सुपा' इनि समासः । 'नागरं मुस्तके शुण्ठ्यां विदग्भे नगरोद्भवे' ( इति मेदिनी) | राजकशेरुः कन्द विशेषः ॥ शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥१८८ ॥ शर्वर्या भवम् । 'तत्र भवः' ( ४ | ३ | ५३) इत्यण् । स्वामी तु 'घातुकेमे नृलिङ्गकम्' इति पठित्वा 'घा तुकश्चासाविभश्च । नृलिङ्गं पुंलिङ्गम्' इति व्याख्यत् ॥ गौरोऽरुणे सिते पीते तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे | गौरति । 'गुरी उथमने' ( तु० आ० से ० ) । गवते वा मनोऽत्र | ‘गुड् गतौ ' ( स्वा० आ० अ० ) वा । ‘ऋञेन्द्र- ' ( उ० २११८) इति साधुः । यद्वा गुर्यतेऽनेन । 'गुरी' ( तु० आ० से ० ) । 'हलच' (३|३|१२१) इति घन् । गोर एव । तननम् | तन्यते । अनेन वा । 'तनु विस्तारे' ( त० उ० से०) । ष्ट्रन् (उ० ४।१५९ ) । यद्वा तन्त्रणम् | यते वा । ‘तत्रि धारणे' (चु० प० से ० ) | घञ् (३ | ३ | १८ ) | यत्तु – ‘स्फायितश्चि-' (उ० २।१३) इति रक् इति मुकुट आह । तन्न । उक्तधातोस्तत्र पाठाभावात् । तनोते रकि नलोपप्रस- चासनं च शयनासनम् । तत्र युगपद्वर्तते । तत्र यथा राजाभिधाना १ - शयनासनयोः समुदितयोः संज्ञेयम् - इति स्वामी ॥–शयनं ङ्गात् । तन्त्रयतेर्घनाचा वा सिद्धत्वाच । 'तत्रं कुटुम्बकृत्ये क्षरमुद्रितं तदौशीरमालोक्य न कस्य भीतिः- इत्यनेकार्थकैरवाकर स्यात्सिद्धान्ते चौषधोत्तमे । प्रधाने तन्तुवाये च शास्त्रभेदे | कौमुदी । - सुभूतिस्तु पृथगेवाह - इति मुकुटः ॥