पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । वदान्यो वल्गुवागपि ॥ १६० ॥ वदेति । 'वदेरान्यः' ( उ० ३।१०४ ) | 'वदान्यो दातृ वाग्मिनोः' इत्यजयः ॥ न्याय्येऽपि मध्यम् मां ध्यायति । ‘ध्यै चिन्तायाम्’ ( भ्वा०प० से ० ) । 'आतोऽ नुप-' (३|२|३) इति कः । यद्वा मह्यते । 'मह पूजायाम्' ( भ्वा० प० से ० ) । 'अध्यादिः ( उ० ४|११२) | 'न्याघ्या- वलग्नयोर्मध्यमन्तरे चाधमे त्रिषु' इति रभसः ॥ सौम्यं तु सुन्दरे सोमदैवते । सोमो देवतास्य । ‘सोमाट् ट्यण् (४|२|३० ) | यद्वा सोम इव सोमः । ततश्चतुर्वर्णादित्वात् (वा० ५११/१२४) व्यञ् । यत्तु - शाखादिलात् (५|३|१०३ ) यः - इति मुकुटः । तन्न । बृद्ध्यप्रसङ्गात् । 'सौम्यो बुधे मनोज्ञे स्यादनुमे सोम- दैवते' ' ( इल्वलासु च सौम्याः स्युः - ) इति विश्वः ॥ इति यान्ताः ॥ निवहावसरौ वारौ वारयति । व्रियते वा । 'वृञ् वरणे' ( स्वा० उ० से ० ) । पचायच् (३।१।१३४) । घन् (३३११८) वा । 'वारः सूर्यादिदिवसे वारोऽवसरवृन्दयोः । कुब्जवृक्षे हरे द्वारे, वारं मद्यस्य भाजने' इति विश्वः ॥ संस्तरौ प्रस्तराध्वरौ ॥ १६१ ॥ संस्तीर्यते । 'स्तृन् आच्छादने' ( क्या० उ० से ० )। 'ऋदोरप्' (३।३।५७) । संस्तर - प्रस्तरावेतौ प्रस्तराध्वर- योरपि । मणिपाषाणयोश्चापि (यथाक्रममुदीरितौ ) इति विश्वः । प्रस्तरः शय्या ॥ गुरू गीपतिपित्राद्यौ शृणाति । ‘गृ शब्दे’ ( क्र्या॰ प० से० ) । ‘कृग्रोरुच्च’ (उ० १।२४) इत्युः । ‘गुरुन्निलिङ्ग्यांतर्जनप। पुमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि' (इति मेदिनी ) ॥ प्रकरणम् । कृनो घञ् (३।३।१८) 'प्रकारस्तुल्यमेदयोः' ( इति मेदिनी ) ॥ आकाराविङ्गिताकृती ॥ १६२ ॥ आकरणम् । घञ् (३|३|१८ ) | इङ्गितं चेष्टा | आकृतिर व्यवसंस्थानम् ॥ किंशारू धान्यशूकेषू ४२५ वली राजग्राह्यो भागः । अंशुर्मयूखः कीर्यते । 'कृ विक्षेपे ( तु० प० से ० ) । 'ॠदोरप्’ (३।३।५७)। करोति वा अच् (३|१|१३४) | 'करो वर्षोपले रश्मौ पाणौ प्रत्यायशु- ण्डयोः’ (इति मेदिनी) ॥ प्रदरा भङ्गनारीरुग्वाणा: प्रदीर्यते । प्रदरणम् । अनेन वा । 'दृ विदारणे' ( क्या ० प० से ० ) । ‘ऋदोरप्’ (३१३१५७) | ‘प्रदरो रोगभेदे स्या- द्विकारे शरभङ्गयोः' (इति मेदिनी) ॥ अस्राः कचा अपि ॥ १६४ ॥ अस्यन्ते । 'असु क्षेपणे' (दि० प० से ० ) । बाहुलकात् रः | ‘अनः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते’ (इति मेदिनी)॥ अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ । 'काले' इत्युभाभ्यां संबध्यते । तौति | 'तु' सौत्रो गत्या- दौ । बाहुलकाद्वरः दीर्घश्च । यद्वा तनोति बाहुलकाडुः तूश्चासौ द्वाभ्यां परः । द्वौ पराधत्र वा । पृषोदरादिः (६।३।१०९) ॥ पुरुषे व्यञ्जनव्यक्ते स्यात्कषायरसेऽपि च' (इति मेदिनी) ॥ वैरश्वाच्छादकः । 'तूवरोऽश्मश्रुपुरुषे प्रौढ शृङ्गगवेऽपि च । द्वापरौ युगसंशयौ । प्रकारौ भेदसादृश्ये किंचित् कुत्सिप्तं वा शृणाति । ' हिंसायाम्' (त्र्या०प० से॰ ) । ‘किंजरयोः श्रिणः' ( उ० ११४ ) इति जुण् । 'किंशा- रुर्ना शस्यशूके विशिखे कङ्कपत्रिणि' (इति मेदिनी) अमर० ५४ मरू धन्वधराधरौ । म्रियन्तेऽत्र जन्तवः । 'मृङ् प्राणत्यागे' ( तु० आ० अ० ) । 'भृमृशी -' (उ० १॥७) इत्युः । 'मरुर्ना गिरिधन्वनोः' (इति मेदिनी) ॥ अद्रयो द्रुमशैलार्का: अत्ति । अद्यते वा । 'अद भक्षणे' ( अ० प० अ० ) । 'अदिशदि - ' ( उ० ४१६५) इति किन् ॥ स्त्रीस्तनादौ पयोधरौ ॥१६३॥ धरति । 'धृज् धारणे' (भ्वा० उ० अ० ) | पचाद्यच् (३। १११३४) । पयसो धरः । 'पयोधरः कोषकारे नारिकेले स्तनेऽपि च | कशेरुमेघयोः पुंसि' ( इति मेदिनी) ॥ ध्वान्तारिदानवा वृत्राः वृणोति । 'बृज् वरणे' (स्वा० उ० से ० ) । बहुलकात् कः । 'वृत्रो रिपौ घने ध्वान्ते शैलभेदे च दानवे' (इति मेदिनी) ॥ बलिहस्तांशवः कराः । स्वर्णेऽपि राः राति सुखम् । रायते वा 'रातेर्ड: ' ( उ० २१६६ ) | ‘राः पुंसि स्वर्णवित्तयोः' (इति मेदिनी) ॥ परिकरः पर्यङ्कपरिवारयोः ॥ १६५ ॥ परिकीर्यते । ‘कृ विक्षेपे' ( तु०प० से ० ) । 'ऋदोरप्' (३॥ ३।५७) । यद्वा परिकीर्यतेऽनेन । 'पुंसि - ' (३।३।११८) इति १ - तूवरो दम्तोष्ठय मध्यो ग्रन्थकृता पठितः । वस्तुतस्तु पव- गद्यमध्यः | वेदे तथा दर्शनात् 'अश्वस्तूपरो गोमृगः' इति—पीयू- षव्याख्या |