पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ अमरकोषः । [ तृतीयं काण्डम् । हलोर्ण्यत्’ (३।१।१२४)। 'चजो:-' (७|३|५३) इति कुत्व यद्वा जायते । जनयति वा । 'ऋहलोर्ण्यत्' (३।१।१२४) । म्। 'भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्मणि' इति 'जनिवध्योश्च ( ७१३|३४) इति न वृद्धिः । 'अचो यत्' विश्वः ॥ (३।१।९७) वा । जनीं वहति । 'संज्ञायां जन्या' (४|४|८२) इति वा साधुः । 'जन्या मातृवयस्या स्याजन्या जनीवर- कशेरुहेर्गाङ्गेयम् गङ्गाया अपत्यम् । ‘शुभ्रादिभ्यश्च' (४|१|१२३) इति | प्रिया | जननीजनयित्रोश्च जन्यं निर्वादयुद्धयोः' इति धरणिः॥ ढक् । 'गाङ्गेयः स्यात्पुमान्भीष्मे क्लीबं स्वर्णकशेरुणोः' (इति मेदिनी ) ॥ विशल्या दन्तिकापि च ॥ १५५ ॥ बिगता शल्यात् । विगतं शल्यं यस्या वा । 'विशल्या ग्निशिखादन्ती गुडूची त्रिपुटासु च ' ( इति मेदिनी ) ॥ वृषाकपायी श्रीगौर्योः वृषाकपेः स्त्री । ‘वृषाकप्यभि – (४|११३७) इति ङीष्, ऐच । 'वृषाकपायी श्रीगौरीवरीजीवन्तिकासु च' (इति मेदिनी) ॥ अभिख्या नामशोभयोः । अभिख्यानम् । 'ख्या प्रकथने' (अ०प०अ० ) | चक्षि- ङ|देशो वा । ‘आतश्चोपसर्गे' (३।३।१०६) इत्यङ् । 'अभि- ख्या त्वभिधाने स्याच्छोभायां च यशस्यपि ' (इति मेदिनी) ॥ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् १५६ उपाय: कर्मचेष्टा च चिकित्सा च नव क्रियाः । जघन्योऽन्तेऽधमेऽपि च । (४१३१५५) इति यत् । जघने भवः । 'शरीरावयवात् यद्वा कुटिलं हन्यते । हन्तेर्यहन्तात् 'अचो यत्' (३॥ १॥ ९७) । 'अनियमागमशासनम्' इति 'नुगतः - (७७४१८५) इति न नुक् । 'जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत्' इति विश्वः ॥ करणम् । 'कुन: श च' (३|३|११०) इति चात् क्यप् । कृत्यते । ‘कृती छेदने' (रु०प० से ० ) । 'ऋदुपधात् -' (३| १।११०) इति क्यप् 'कृत्यो विद्विषि कार्ये च कृत्या क्रिया - दिवौकसोः' इति रभसः ॥ जन्यः स्याजनवादेऽपि गर्ह्याधीनौ च वक्तव्यौ वचनार्हः । 'वच परिभाषणे (अ०प०अ०) । ब्रून् आदेशो वा | तव्यः (३|१|९६) | 'वक्तव्यं कुत्सिते हीने वंचनार्हे च वाच्यवत्' (इति मेदिनी) ॥ कल्यौ सजनिरामयौ ॥ १५९ ॥ कलासु साधुः । ‘तत्र साधु : (४|४|१८) इति यत् । यद्वा कल्यते । 'कल गतौ संख्याने च' चुरादिरदन्तः। ‘अचो यत्’ (३|१|९७ ) | 'कल्यं प्रभाते क्लीबं स्यात्कल्यो वाक्क्षुतिव र्जिते । सज्जनीरोगदक्षेषु कल्याणवचनेऽपि च । उपायवचने- ऽपि स्यात् (त्रिषु, मधे तु योषिति) (इति मेदिनी) ॥ सज्जो सा- बद्धसंनाहादिः ॥ आत्मवाननपेतोऽर्थादय निष्कृतिः प्रायश्चित्तम् | संप्रधारणं विचारः | उपायः मादिः। चेष्टा परिस्पन्दः करणम् | भावादी 'कृनः श च' ( ३ | ३ | १०० ) | 'क्रिया कर्मणि चेष्टायां करणे संप्रधारणे । (आरम्भोपाय शिक्षार्थचिकित्सा निष्कृतिष्वपि ) इति विश्वः ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ॥१५७॥ आत्मवाज् ज्ञानी । अर्थे साधुः 'तत्र साधुः' । (४४ छ्यति । ‘छो छेदने’ (दि॰ प० अ०) । 'इयायधा' ९८ ) इति यत् । आर्थादनपेतः । 'धर्मपथ्य-’ (४|४|९२) । (३।१।१४१) इति णः । ‘आतो युक्-' (७७३|३३) | यद्वा | शिलाजतुन्यर्थ्यो बुधे न्याय्ये च वाच्यवत्’ (इति मेदिनी) ॥ इति यत् । 'अर्थ्यो विज्ञार्थशालिनोः' इत्यजयः । 'अर्ध्य 'माछाशसिभ्यो यः' ( उ० ४।१०९ ) । 'छाया स्यादातपा- भावे प्रतिबिम्बार्कयोषितो: ' ( इति मेदिनी ) ॥ कक्ष्या प्रकोष्ठे हर्म्यादेः काश्यां मध्येभबन्धने | कक्षे भवा । 'शरीरावयवात् -' (४|३|५५) इति यत् । ‘कक्ष्या बृहृतिकायां स्यात् (काथ्यांमध्ये भवन्धने । हर्म्या. दीनां प्रकोष्ठे च ) ' ( इति यान्तेषु मेदिनी ) ॥ पुण्यं तु चार्वपि । पुनाति । 'पूज् पवने' (ऋया० उ० से ० ) । 'पूजो यण्णुग् हस्खश्च' ( उ० ५।१५) । यद्वा पुणति । 'पुण कर्मणि शुभे ( तु०प० से ० ) | ‘इगुपध-' (३।२।१३५) इति कः । पुणे साधुः । ‘तत्र साधुः’ (४४१९८) इति यत् । 'पुण्यस्त्रिषु मनोज्ञे स्यात्क्लीबं सुकृतधर्मयोः' इति विश्वः || रूप्यं प्रशस्ते रूपेऽपि कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ॥१५८॥ आहतं प्रशस्तं वा रूपमस्यास्ति । 'रूपादाहतप्रशंसयोः- ' (५|२|१२०) इति यप् । 'रूप्य: स्यात्सुन्दरे त्रिषु । आयत- स्वर्णरजते रजते च नपुंसकम् ' ( इति मेदिनी ) | १- कर्तरि ण्यदादयस्तु 'कृत्यल्युटो बहुलम्' (३|३|११३) जनानां वादः । 'मतजनहलात्- (४४९७) इति यत् । इत्युक्तेरुन्नेयाः ॥