पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ चाल्पके’ (इति मेदिनी) । यत्तु - सुष्टु उक्ष्यते इति स्वामी ॥ सुष्टु उष्मयते इति मुकुटश्च व्याचष्टे । तदुक्तसूत्रादर्शनमूल. कम् ॥ अमरकोषः । आमान्तम् ॥ Marat आदौ प्रधाने प्रथमः प्रथते । 'प्रथ विस्तारे' (भ्वा० आ० से ० ) । 'पथेरमच् ( उ० ५/६८) । 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्य- | श्ययोः' (३|१|१०३) इति साधुः ॥ वत्' (इति मेदिनी) ॥ तिष्यः पुष्येक त्रिषु । त्वेषति । 'त्विष दीप्तौ' (भ्वा० उ० अ० ) | अभ्यादिः (उ० ४|११२) । 'तिष्यः कलियुगे ऋक्षे तिष्या धात्री च कीर्त्यते' इति धरणिः ॥ पर्यायोऽवसरे क्रमे । पर्ययणम् । 'इण् गतौ' (अ० प० अ०) । 'परावनुपा- त्यये - ' (३|३|३८ ) इति घन् । 'पर्यायस्तु प्रकारे स्यान्नि- मणेऽवसरे क्रमे' इति विश्वः ॥ प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुषु ॥ १४७॥ रन्ध्रे शब्दे (३1३1५६) । 'पुंसि– १ (३।३।११८) इति घोवा। पचायच् प्रत्ययनम् | प्रतीयतेऽनेन वा । प्रत्येति, इति वा । 'एरच्' (३।१।१३४) वा । ‘प्रत्ययः शपथे रन्ने विश्वासाचारहेतुषु । प्रथितत्वे च सन्नादावधीनज्ञानयोरपि' इति विश्वः ॥ वमति वम्यते वा । 'टुवम उद्भिरणे' (भ्वा० प० से ० ) । ‘ज्वलिति-' (३।१।१४०) इति णः । घञ् ( ३ | ३ | १९) वा । 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे | पयोधरे हरे | कामे विद्याद्वामामपि स्त्रियाम् । वामी शृगालीवडवारास भीकरभीषु च' इति विश्वः ॥ अधमौ न्यूनकुत्सितौ ॥ १४४ ॥ अमति । 'अव रक्षणादौ' (भ्वा०प० से ० ) । 'अवद्या- बमाघमा - ' (उ० ५/५४) इति साधुः । यद्वा न धम्यते, धमति वा । 'धम ध्वाने' सौत्रः | घञ् ( ३ |३|१८) पचा- यच् (३।१।१३४) वा ।—अधोभवः । 'अवोधसोः सलो. पश्च' ( ) इति स्वामी ॥ जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् । यातो गतो याम उपभोगंकालो यस्य | ‘यातयामोऽन्यव- ज़्जीर्णे परिभुक्तोज्झितेऽपि च ' ( इति मेदिनी ) ॥ इति मान्ताः [ तृतीयं काण्डम् 'पृषु सेचने' (भ्वा०प० से० ) | 'पर्जन्य: ' ( उ० ३।१०३ ) इति साधुः । 'पर्जन्यो मेघशब्देsपि ध्वनदम्बुदशकयोः ' इति विश्वः ॥ तुरंगगरुडौ ताक्ष्य तार्क्ष्यस्य कश्यपस्यापत्यम् । ‘ऋष्यन्धक-' (४|१|११४) इत्यण् । 'तार्क्ष्योऽश्वसर्पयोः । गरुडामजे सुपर्णे क्लीबं रसाञ्जने' (इति मेदिनी) ॥ क्षयणम्, निलयापचयौ क्षयौ ॥ १४५ ॥ , क्षीयतेऽत्र वा । ‘क्षि क्षये' (भ्वा०प० अ०) । 'क्षि निवासगत्यो : ' ( तु० प० अ०) । 'एरच्' (३।३।५६) ‘पुंसि—’ (३।३।११८) इति घो वा । 'क्षयो रोगान्तरे वेश्म कल्पान्तापचयेषु च ' (इति मेदिनी ) ॥ श्वशुर्यौ देवरश्यालौ । श्वरस्यापत्यम् । 'राजश्वसुर रायत्' (४|१|१३७ ) ॥ भ्रातृव्यौ भ्रातृजद्विषौ । भ्रातुरपत्यम्। 'भ्रातुर्थ्यच्च' (४|११४४) । 'व्यसले (४ १।१४५) ॥ पर्जन्यौ रसददेन्द्रौ पिपतिं । 'पू पालनपूरणयोः' (जु०प० से० ) | पर्षति । स्यादर्यः खामिवैश्ययोः ॥ १४६ ॥ अर्यते 'ऋ गतौ' (भ्वा० प० से ० ) । 'अर्यः खामिवै- अथानुशयो दीर्घद्वेषानुतापयोः । ‘एरच्’ (३।३।५६) | ‘पुंसि (३३३।११८) इति*धो वा । अनुशयनम् । अनेन वा । ' शीङ् खप्ने' (अ० आ० से ० ) । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः ॥ स्थूलोच्चयस्त्वसाकल्ये गजानां मध्यमे गते ॥१४८॥ उच्चयनम् । 'चिञ् चयने' ( खा० उ० अ० ) | ‘एरच्’ | (३1३।५६) | स्थूलस्योच्चयः । 'स्थूलोच्च यस्त्वसाकल्ये गण्डो- पलकरण्डयोः' इति विश्वः ॥ समयाः शपथाचारकाल सिद्धान्तसंविदः । गतौ' (अ०प० अ० ) । ‘इ गतौ' (भ्वा० प० से० ) वा । समयनम् । समीयतेऽत्र, अनेन वा । समेति वा 'इण् ‘एरच्’ (३|३|५६) | ‘पुंसि -' (३।३।११८) इति घो वा । पचाद्यच् (३।१।१३४) वा । 'समयः शपथाचार सिद्धान्तेषु तथा धियि । क्रियाकारे च निर्देशे संकेते कालभाषयोः ' ( इति मेदिनी) ॥ •व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ॥ १४९ ॥ व्यसनं स्त्रीद्यूतपानादि । अशुभं दैवविशेषणम् । न नय- नम् । अनेन वा । अत्र वा । ‘णीज् प्रापणे ' ( भ्वा० उ० अ०) । ‘एरच्’ (३।३।५६) । विरोधे नज् | अयाच्छुभावह वि- घेरन्यः । 'अनयस्तु विपद्दैवाशुभयोर्व्यसनेषु च ' ( इति मे दिनी) ॥