पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । । रुचिरे समे | सुषमा तु स्यात्परमशोभायां कालभिद्यपि ) | ( १ ) ॥ * ॥ 'उत्कृष्टशोभायाः' एकम् ॥ शोभा कान्तिर्युतिश्छविः ॥ १७॥ ( शोभेति ॥ ) शोभयति 'शुभ शुम्भ शोभायाम्' (तु० प० से ० ) | पचायच् (३|१|१३६ ) | यत्तु मुकुटेनोक्तम्- शोभतेऽनया । 'शुभ शुम्भ शोभायौं' इति निर्देशात् 'गुरोच हलः' (३|३|१०३ ) इत्यकार:- इति । तन्न | अर्थ- निर्देशस्यानार्षत्वात् । यदपि -- 'गुरोश्च हलः' इति चकाराद- प्रत्ययः इति तु वयम्-इति । तदपि न । आकरे तथानुक्तेः । उक्तरीत्या निर्वाहाच । ( ' शोभा कान्तीच्छ्योर्मता) ॥ ॥ शुम्भयतीति शुम्भापि बोध्या ॥ (१) ॥ ॥ काम्यते | क्तिन् (३।३।९४)। ‘अनुनासिकस्य–' (६२४८१५) इति दीर्घः इति मुकुटेनोक्तम् । तन्न । 'काम्यते' इति विगृहीतत्वात्तत्रान्तरङ्ग- त्वाण्णिनिमित्तवृद्धेः संभवात् । 'आयादयः -' (३।१।३१ ) इति ङिभावे वा बोध्यम् । ('कान्तिः शोभेच्छयो: स्त्रियाम्’) ॥ (२) ॥॥ ‘धुत दीप्तौ ' ( भ्वा० आ० से ० ) । योततेऽनया ।—‘इगुपधात्किः' इति - मुकुटः | तन्न । 'इगु- पधात्त्'ि (उ०४।१२०) इत्यनेन इन्विधानात्तस्य कित्त्वा- तिदेशात् । ('युतिस्तु शोभादीधियो:) || (ग० ४१४५) द्युती च द्यूयते वा । ‘द्यु अभिगमने' क्तिन् ॥ ॥ क्तिनि (३।३।९४) युत्तिः ॥ (३) ॥ ॥ छ्यति | छिनत्त्य सारमिति वा । ‘छो छेदने’ (दि० प० अ०) । 'छिदिर् द्वैधी- करणे' (रु० उ० अ०) । 'कृविषृष्विच्छवि - ' ( उ० ४/५६) इति क्विनन्तो निपातितः । ( 'छविस्तु रुचिशोभयोः ) ॥ (४) ॥ ॥ एंषु भावे वा प्रत्ययाः । शोभेलत्र 'खनो घ च' (३।३।१२५) इति घः । द्युतिरित्यत्र 'इक् कृष्यादिभ्यः' (वा० ३|३|१०८) इति दिक् ॥ चत्वारि 'शोभाया: ' ॥ अवश्यास्तुहारस्तुषारस्तुहिनं हिमम् । प्रालेयं महिका च ( अवश्याय इति ॥) अबश्यायते शैत्यमापाद्यते । ‘श्यैङ् गतौँ’ (भ्वा० आ॰ अ॰) । 'श्याध - (३११४१) इति णः । ('अवश्यायो हिमे दर्पे ) ॥ ( १ ) ॥ ॥ निहि- यते । ‘हृञ् हरणे' (भ्वा० उ० अ० ) । घञ् (३ | ३ | १९ ) । ‘उपसर्गस्य घञि-’ (६।३।१२२) इति दीर्घः । यत्तु – अध्या- यन्याय - ' (३।३।१२२) इत्यत्र चकाराद्धज् इति मुकुटेनो- क्तम् । तन्न । ‘अकर्तरि च–' (३|३|१९) इति घञः सिद्ध- त्वात् ॥ (२) ॥ * ॥ तोषयति । तुषेः ( दि० अन्तर्भावितण्यर्थात् ‘कमेः कित्' इत्यनुवृत्तौ 'तुषारादयश्च' (उ० ३।१३९) इत्यारन् किच । ( ' तुषारो हिमदेशयोः । शीकरे हिमभेदे च’) ॥ (३) ॥ ॥ तोहति | 'तुहिर् दुहिर् अ०) [ प्रथमं काण्डम् अर्दने' (भ्वा०प० से ० ) । 'वेपितुयोर्हस्खश्च' (उ० २०५२) इतीनन् ॥ (४) ॥ ॥ हन्ति 'हन्तेर्हि च ' ( उ० ११४७) इति मक् | हिनोति वर्धते । 'हि गतौ वृद्धौ च' (स्वा० प० अ०) । मन् (उ० ११ १४१ | बाहुलकेन) इति वा । संज्ञापूर्व- कत्वान्न गुणः | 'हिमं तुषारमलयोद्भवयोः स्यान्नपुंसकम् | शीतले वाच्यलिङ्गं स्यात्' || ( ५ ) ॥ ॥ प्रलीयन्ते पदार्था अत्रेति हिमाद्रिः प्रलयः । तत आगतम् | अण् (४।३।७४) ‘केकय -’ (७।३।२) इत्यादिना यादेरियः ॥ ( ६ ) ॥ ॥ म- ह्यते । 'मह पूजायाम् ' ( भ्वा० प० से ० ) । 'कुन् शिल्पि- संज्ञयोः - ' ( उ० २१३२ ) ॥ ॥ 'मिहिका' इति पाठे मह सेचने' (भ्वा०प० अ० ) | कुन् ( उ० २।३२ ) ॥ (७) ॥ ॥ धूमिका धूममहिषी च बोध्या || सप्त 'हिमस्य' || १ - 'इति तेन' इत्यपि पाठः ॥ २-दिगन्तः पाठः कुत्र नास्त्यपि ॥ अथ हिमानी हिमसंहतिः ॥ १८ ॥ ( अथेति ॥ ) हिमानां संहतिः ॥ ( २ ) ॥ ॥ महद्धिमम् । 'हिमारण्ययोर्महत्त्वे ' ( वा ० ४|१९४९) इति ङीषानुकौ ॥ ( १ ) ॥ * ॥ द्वे 'हिमसमूहस्य' ॥ शीतं गुणे गुणे क्लीवं शीतलालसयोत्रिषु । वानीरे बहुवारे ना' | ‘श्यैङ् ( शीतमिति ॥ ) गुणे स्पर्शविशेषे शीतम् । 'शीतं हिम- गतौ' (भ्वा०प० अ० ) | भावे ः (३|३|११४) | द्रव- मूर्ति स्पर्शयोः श्यः' (६।१९४५) इति संप्रसारणम्। ‘श्यो- ऽस्परों' (८।२।४७) इति पर्युदासान्न निष्ठानत्वम् ॥ (१) ॥ ॥ एकं 'शीतगुणस्य' || तद्वदर्था: सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥१९॥ (तद्वदिति ॥) सुषीमादयः सप्त तु तद्वाञ्शीतगुणवा- नर्थो येषां ते तद्वदर्थाः । ते च अन्यलिङ्गका विशेष्यलिङ्गाः । सुठु सीमा मर्यादा यस्य । 'सुषमादिषु च (८३९८) इति तालव्यमध्यमाह । तत्र बाहुलकान्मक् संप्रसारणं च । मुकु- षत्वम् | स्वामी तु- 'सुष्टु श्यायते' इति विगृह्य ( सुशीम: उस्तु – 'तदयुक्तम् । 'सुषीमश्च सुषेणश्च सुषन्धिः सर्ष- पोऽपि च ' इति ‘दन्त्यमूर्धन्य ऊष्म विवेकाद्’ - इत्याह । ('सु- षीमः शीतले चारौ त्रिषु, ना पन्नगान्तरे ) ॥ ( १ ) ॥*॥ 'शश द्रुतगती ' ( भ्वा०प० से ० ) । 'अजिरशिशिर - ' ( उ० १॥ ५३) इति किरच, उपधाया इत्वं च निपात्यते । ‘शश्वच्छशाङ्क- शिशिराण्यपि शूकशिम्बिस्तालव्य शद्वययुताः कथिताः किय- न्तः' इति शभेदः । ('शिशिरो ना हिमेन स्त्री ऋतुभेदे जडे त्रिषु ) ॥ (२) ॥ ॥ जलति घनीभवति । ‘जल घातने’ ( भ्वा० प० से ० ) | अच् (३।१।१३४)। डलयोरेकत्वस्मर- णात् 'जड़:' । ('जडो मूर्खे हिमाघाते जडा स्याच्छूकशि- म्बिका ) || ( ३ ) || शीतं गुणोऽस्यास्ति | सिध्मादित्वात् (५।२।९७) लच् । शीतं लाति । कः ( ३१२१३) वा ('शी.