पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] अन्धं तमस्यपि | अन्धयति । 'अन्ध दृष्ट्युपघाते' (चु० उ० से ० ) । पचा- द्यच् (३।१।१३४ ) । 'अन्धं तु तिमिरे क्लीबं चक्षुर्हीनेऽभि घेयवत्' ( इति मेदिनी) ॥ अतत्रिषु व्याख्यासुधाख्यव्याख्यासमेतः । प्रसिद्धौ ख्यातभूषितौ ॥ १०४ ॥ प्रसिद्ध्यति, प्रसिद्ध्यते स्म वा । 'बिधु संराद्धौ' (दि० प० से ० ) ‘गल्याम्' (भ्वा० प० से ० ) । कर्तरि ( ३ | ४ |७२) क- र्मणि (३।२।१०२) वा क्तः ॥ ॥ इति धान्ताः ॥ सूर्यवही चित्रभानू शिखाः सन्त्यस्य । 'द्वन्द्वोपताप - (५।२।१२८) इतीनिः ॥ श्रीह्यादिः (५|२|११६) वा । 'शिखी वह्नौ बलीवर्दे शरे हे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः' ( इति आधान्तात् ॥ समुद्धौ पण्डितंमन्यगर्वितौ ॥१०३ ॥ समुन्नह्यते स्म । 'जह बन्धने' (दि० उ० अ० ) । क्तः (३।२।१०२ ) । 'समुन्नद्धः समुद्भूते पण्डितंमन्यदृप्तयोः' इति विश्वः ॥ ब्रह्मबन्धुरधिक्षेपे निर्देशे मेदिनी) ॥ प्रतियत्तावुभौ लिप्सोपग्रहो प्रतियतनम् । प्रतियत्यते वा । 'यती प्रयत्ने' (भ्वा० आ० से॰) । ‘यत निकारादौ ' ( चु० उ० से ० ) वा । 'य ब्रह्मैव ब्राह्मणजातिः बन्धुरस्य । 'ब्रह्मबन्धुरधिक्षेपे निर्दे- जयाच - (३१३१९०) इति नङ् । 'प्रतियत्नश्च संस्कार लिप्सोपग्रहणेषु च' (इति मेदिनी) । उपग्रहो वन्दी ग्रहणादिः ॥ शे च द्विजन्मनाम्' इति विश्वः ॥ अथावलम्बितः । अविदूरोऽव्यवष्टब्धः अथ सादिनौ । अवलम्बित आश्रितः, वस्त्रादिरुद्धो वा । अवष्टभ्यते स्म । 'टभि स्तम्भे' (भ्वा० आ० से ० ) । 'स्तम्भु रोधने' (सौत्रः) वा । ‘स्तम्भेः’ (८।३।६७) 'अवाच्चा -' (८|३|६८) इतिषः । 'अवष्टन्धोऽविदूरे स्यादाक्रान्ते चावलम्बिते' (इति मे - दिनी) ॥ (भ्वा०प० अ० ) । 'आवश्यका – ' ( ३।३।१७०) इति अवश्यं वा । 'विशरणादौ ' णिनिः | ग्रह्यादिः (३|१|१३४) वा | 'सादी सुरंगमातङ्गर- थारोहेषु दृश्यते' ( इति मेदिनी) ॥ वाजिनोऽश्वेषुपक्षिणः ॥ १०७ ॥ वाजा: पक्षाः सन्त्यस्य । 'अतः - ' (५/२/११५ ). इतीनिः ॥ चित्रा भानवो रश्मयोऽस्य ॥ भानू रश्मिदिवाकरौ । भाति । 'भा दीप्तौ' (अ०प०अ०) । 'दाभाभ्यां नुः' ( उ० ३।३२ ) ॥ भूतात्मानौ धातृदेहौ भूतानामात्मा | भूतानि आत्मा स्वभावो यस्य, इति च ॥ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥ पृथक्कार्यो जनः शाकपार्थिवादिः (वा० २।१।७८) ॥ ग्रावाणी शैलपाषाणौ ग्रसते । ‘ग्रसु अढ्ने’ (भ्वा० आ० से ० ) । ‘अन्येभ्योऽ पि-' (वा० ३।२।१०१) इति डः । आवनति । 'वन संभक्तौ' ( भ्वा०प० से ० ) 'शब्दे' (भ्वा०प० से ० ) वा । विच् (३| २।७६) । ग्रश्वासावावा च ॥ तरुशैलौ शिखरिणौ शिखरमस्ति ययोः । ‘अतः -' (५/२/११५) इतीनिः ॥ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥ ४१५ द्वौ सारथिहयारोहौ कुलेप्यभिजनो जन्मभूम्यामपि अभि जायतेऽस्मिन् । 'जनी' ( दि० आ० से ० ) । 'हलच' (३|३|१२१) इति घन् । 'जनिवध्योच' ( ७ ॥३॥३३ ) इति वृद्धिर्न । 'अभिजनः कुले ख्यातौ जन्मभूम्यां कुलब्रजे' इति विश्वः ॥ पत्रिणौ शरपक्षिणी । पत्राणि सत्यस्य । 'अतः - ' (५/२/११५) इतीनिः ॥ केशेऽपि वृजिनः 'पत्री श्येने रथे काण्डे खगरथिकाद्रिषु' इति विश्वः ॥ अथ हायनाः । वर्षार्चिवहि भेदाच जहाति, जिहीते, वा । 'ओहाक् त्यागे' (जु०प० अ० ) । 'ओहाङ् गतौ' (जु० आ० अ०) वा । 'हश्च व्रीहिकालयोः’ (३।१।१४८) इति ण्युट् । 'हायनो न स्त्रियां वर्षे पुंस्यचित्रीं- हिभेदयो: ' ( इति मेदिनी) । वर्षोऽन्दम् । अर्ची रश्मिः । ‘त्रीहि भेदो नीबारादिः' इति मुकुटः । षष्टिकः इति स्वामी ॥ चन्द्रायर्का विरोचनाः ॥ १०८ ॥ विरोचते | 'रुच दीप्तौ' ( भ्वा० आ० से ० ) । 'अनुदात्ते- तश्च हलादेः’ (३।२।१४९) इति युच् । 'विरोचनः प्रहादस्य तनयेर्केऽग्निचन्द्रयोः' (इति मेदिनी) ॥ बृज्यते । 'बृजी वर्जने' (अ० आ० से ० ) । 'वृजेः किच्च