पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ तृतीयं काण्डम् १२२) इति दीर्घः—इति मुकुट आह । तन्न | वधशब्दस्या- (३।४।७२) इति क्तः | 'वृद्धो जीर्णे प्रवृद्धे ज्ञे त्रिषु क्लीबं तु बन्तत्वेनाघञन्तत्वात् ॥ शैलजे' (इति मेदिनी ) ॥ ४१४ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । परिधीयते । 'डुधाञ्' ( जु० उ० अ० ) । 'उपसर्गे घोः किः' (३।३।९२) ॥ बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः ॥ ९७ ॥ आधानम् । अनेन, अस्मिन् वा । पूर्ववत् । 'आधिः पुमांश्चित्तपीड।प्रत्याशाबन्धकेषु च । व्यसने चाप्यधिष्ठाने' (इति मेदिनी) ॥ स्युः समर्थननी वाकनियमाश्च समाधयः । नीवाको वचनाभावः, रकर्षार्थं धान्यादिसंग्रहो वा । समाधानम् अनेन वा पूर्ववत् । 'समाधिर्ध्याननीवाकनि यमेषु समर्थने’ इति विश्वः (रभसः) । 'समाधिर्ना समर्थने । ध्याने वैरस्य (ध्याननीवाक) नियमे काव्यस्य च गुणान्तरे' । ( इति मेदिनी ) ॥ दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादि विनश्वरे ॥ ९८ ॥ मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । • अनुबध्यते । 'बन्ध बन्धने ( या०प० अ० ) । घन् (३।३।१९ ) | 'अनुबन्धस्तु बन्धे स्याद्दोषोत्पादे साधू रम्येऽपि च त्रिषु ॥ १०१ ॥ संसिद्धौ ' ( स्वा०प० से ० ) 'कृवापा- ' विनश्वरे। साप्नोति । 'साध वत्' इति विश्वः ॥ मुख्यानुयायिबाले च प्रकृतस्यानिवर्तने । अनुबन्धी तुहि - ( उ० १1१) इत्युण् । ‘साधुर्वार्धुषिके चारौ सज्जने चाभिषेय- कायां तृष्णायामपि (इति मेदिनी ) | मुख्यं पित्रादिकमनु- याति यः शिशुः । प्रकृतस्य प्रारब्धस्यानुवर्तनेऽनिवर्तने ॥ धुर्विष्णचन्द्रमसि विध्यति विरहिणम् । ‘व्यथ ताडने ' ( दि० प० अ० ) । 'पॄभिदि-’ (उ० १।२३) इति कुः | 'ग्रहिज्या - ' (६।१।१६) इति संप्रसारणम् । 'विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्ष- से' इति विश्वः ॥ परिच्छेदे विलेऽवधिः ॥ ९९ ॥ अवधानम् । ‘उपसर्गे’ (३|३|९२) इति किः । 'अव घिस्वधाने स्यात्सीनि काले बिले पुमान् ( इति मेदिनी ) ॥ विधिविधाने दैasiy विधानम् । अनेन वा पूर्ववत् कि ः (३|३|९२ ) | 'विधि र्ना नियतौ काले विधाने परमष्ठिनि' ( इति मेदिनी ) ॥ प्रणिधिः प्रार्थने चरे । स्कन्धः समुदयेऽपि च ॥ १०० ॥ कं शिरो दधाति । 'आतोऽनुप-' (३|२|३) इति कः । पारस्करादित्वात् (६|१|१५७) सुट् | 'स्कन्धः स्यान्नृपता- वंसे संपरायसमूहयोः । काये तरुप्रकाण्डे च भद्रादौ छन्दसो भिदि ' ( इति मेदिनी) ॥ देशे नदविशेषेऽन्धौ सिन्धुर्ना सरिति स्त्रियाम् । स्यन्दते । 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से ० ) । 'स्यन्देः संप्रसारणं वश्च' (उ० १११) इत्युः । 'सिन्धुः समुद्रे नयां च नदे देशेभदानयोः' इति विश्वः । 'सिन्धुर्वमथुदेशाब्धि- नदे ना सरिति स्त्रियाम्' (इति मेदिनी) ॥ विधा विधौ प्रकारे च विधानम् । ‘डुधाञ्’ ( जु० उ० अ० ) । 'आतश्चोप-' विधौ' इति विश्वः । विधौ विधाने ॥ (३|३|१०६) इत्यङ् । 'विधा गजान्ने ऋद्धौ च प्रकारे वेतने वधूर्जाया स्नुषा स्त्री च वहति । 'वह प्रापणे' ( भ्वा० उ० अ० ) | 'वहो धश्च' ( उ० १|८३) इत्यूः | 'वधूः सुषा नवोढा स्त्री भार्याटक्काङ्ग- नासु च । शट्यां च शारिवायां च’ इति विश्वः ॥ सुधा लेपोऽमृतं सुही । सुष्ठु धीयते । 'डुधाञ्' (जु० उ० अ० ) । 'धेट्' ( भ्वा० प० अ० ) । 'आतचोप-' (३|३|१०६) इत्यङ् । 'सुधा गङ्गेष्टकाचूर्ण तुही चामृतमूर्वयोः' इत्यजयः ॥ संधा प्रतिज्ञा मर्यादा संधानम् । अत्र वा । 'डुधाञ्' ( जु० उ० अ० ) । 'आ- तश्चोप-२ (३|३|१०६) इलङ् ॥ श्रद्धा संप्रत्ययः स्पृहा ॥ १०२ ॥ श्रद्धानम् पूर्ववत् । 'श्रद्धादरे च काङ्क्षायाम् ' ( इति मे - प्रणिधानम्। प्रणिधीयते वा । किः (३|३|६२ ) 'प्राणि - दिनी ) | संप्रत्यय आदरः ॥ धिर्याचने चरे' (इति हैमः) । प्रणिधिरवधानेऽपि’ ॥ मधु मद्ये पुष्परसे क्षौद्रे पि बुधवृद्धौ पण्डितेsपि मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) । 'फलिपाटि-' ( उ० १११८) इत्युः, धश्च । 'मधु क्षौद्रे जले क्षीरे मये पु ष्परसे मधुः। दैत्ये चैत्रे वसन्ते च जीवकोशे मधुमे' इति बुध्यते । 'बुध अवगमने' (दि० अ०) । 'इगुपध- ' (३।१।१३५) इति कः । 'बुधः कवौ रौहिणेये' इति विश्वः ॥ वर्धते स्म । 'वृधु वृद्धौ' ( भ्वा० आ० अ० ) । 'गत्यर्था-' | विश्वः ॥