पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ अमरकोषः । अर्थोऽभिधेयरैवस्तुप्रयोजन निवृत्तिषु । अर्यते । ऋच्छति वा । 'ऋ गतौ' ( भ्वा०प०अ० ) 'उषिकुशिगार्तिभ्यस्थन्' ( उ० २१४) । यद्वा अर्थ्यते । 'अर्थ उपयाच्यायाम्' (चु० आ० से ० ) | घञ् ( ३ | ३ | १९ ) ( अर्थो विषयार्थ नयोधन कारणवस्तुषु । अभिधेये च शब्दानां, निवृ- त्तौ च प्रयोजने)' (इति मेदिनी) ॥ • निपानागमयोस्तीर्थसृषिजुष्टजले गुरौ ॥ ८६ ॥ तीर्थते । अनेन वा । 'तू लवनतरणयोः' (भ्वा०प० से०)। ‘पातॄतुदि-’ (उ० २१७) इति थक् । 'तीर्थं शास्त्रा- ध्वरक्षेत्रोपायनारीरजःसु च । अवतारर्षिजुष्टाम्बुपात्रोपाध्या- यमन्त्रिषु’ (इति मेदिनी)। निपानं जलावतारः । निदानमु- पाय:- इति मुकुटः ॥ समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च । समर्थयते । समर्थ्यते वा । 'अर्थ उपयाच्नायाम्' (चु० आ० से०) । पचाद्यच् (३।१।१३४) । घञ् (३।३।१९) वा ॥ दशमीस्थौ क्षीणरागवृद्धौ दशम्यां तिष्ठति । 'सुपि स्थः' (३१२१४) इति कः । 'दशमीस्थो नष्टबीजे स्थविरेऽप्यन्य लिङ्गकः' (इति मेदिनी) ॥ वीथी पद्व्यपि ॥ ८७ ॥ विथ्यतेऽनया । ‘विथृ याचने' (भ्वा० आ० से ० ) | घञ् (३।३।२९) । पृषोदरादिः (६|३|१०९) । गौरादिः (४॥ १ ॥ ४१) । 'वीथीगृहाङ्गे च रूपकान्तरवर्त्मनोः' ( इति मेदिनी) ॥ आस्थानीयत्नयोरास्था आतिष्ठन्त्यस्याम् । आस्थानं वा । 'ष्टा गतिनिवृत्तौ' (भ्वा० प० अ०) । 'आस्था त्वालम्बनास्थानयत्नापेक्षासु योषिति' ( इति मेदिनी ) ॥ प्रस्थोऽस्त्री सानुमानयोः । प्रतिष्ठन्तेऽस्मिन् । अनेन वा । 'घनर्थे कः' (वा० ३|३| ५८) । 'प्रस्थोऽस्त्रियां मानभेदे सानावुन्मितवस्तुनि' ( इति मेदिनी) ॥ इति थान्ताः ॥ अभिप्रायवशौ छन्दौ छन् । 'छदि संवरणे' ( चु०प० से ० ) | घञ् (३।३। १९) ॥ विश्रम्भयोरपि ' ( इति मेदिनी) इति पठिला 'अववादस्तु इति विश्वमुदाजहार ॥ [ तृतीयं काण्डम् ॥ ॥ मुकुटस्तु 'अववाद:' निन्दायामाज्ञा विश्रम्भयोरपि ' दायादौ सुतबान्धवौ । दायमत्ति । 'अद भक्षणे' (अ०प०अ०) । 'कर्मण्यण्' (३।२।१ ) । यद्वा आदते । 'डदाञ्' | ‘आतश्चोप- ' (३।१। १३६) इति कः । दायस्य - आदः । 'दायादस्तु भवेत्पुंसि सपिण्डे तनयेऽपि च' (इति मेदिनी) ॥ पादा रइम्यङ्गितुर्याशाः पद्यते । 'पद गतौ' (दि० आ० अ० ) | 'पदरुज - ' (३। ३(१७) इति घञ् । 'पादो बुध्ने तुरीयांशे शैले प्रत्यन्तपर्वते । चरणे च मयूखे च' (इति मेदिनी) ॥ चन्द्रायर्कास्तमोनुदः ॥ ८९ ॥ तमो नुदति । 'णुद प्रेरणे' ( तु० उ० अ० ) । किप् (वा० ३।३।७६) ॥ निर्वादो जनवादेऽपि निर्वदनम् । 'वद व्यक्तायां वाचि' (भ्वा०प० से ० ) । घञ् (३|३|१८) 'निर्वाद: स्यालोकवादपरिनिष्ठितवादयोः' (इति मेदिनी) ॥ शादो जम्बालशष्पयोः । शयते । अनेन वा । 'शब्द शातने' (भ्वा०प० अ०) । 'हलच' (३|३|१२१) इति, भावे (३।३।१८) वा घञ्। जम्बालः पङ्कः शष्पं बालतृणम् ॥ सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥ आक्रन्दनम् । आक्रन्दति । आऋन्यतेऽस्मिन् । आक्रन्दयति वा । 'ऋदि आह्वाने रोदने च' (भ्वा० प० से ० ) । 'आङ : क्रन्द शब्दसातत्ये' ( चु० उ० से ० ) | घञ् ( ३ | ३ | १८,१९)। पचाद्यच् (३।१।१३४) वा । 'आक्रन्द : क्रन्दने ह्राने मित्र- दारुणयुद्धयोः' (इति मेदिनी) ॥ स्यात्प्रसादोऽनुरोधेऽपि प्रवदनम् । अनेन वा । 'षट्ट विशरणादौ ' ( भ्वा०प० अ०) । घञ् (३।३।१८,१९ ) । 'प्रसादोऽनुग्रहे काव्यप्राण- स्वास्थ्यप्रसत्तिषु' (इति मेदिनी ) ॥ सूदः स्याद्व्यञ्जने त्रिषु । सूबते । सूदयति वा । 'षूद क्षरणे ( चु० उ० से ० ) । ‘एरच्' (३।३।५६ ) | पचायच् | (३|१|१३४) वा । 'सूदस्तु अब्दौ जीमूतवत्सरौ ॥ ८८ ॥ अपो ददाति । 'आतोऽनुप-' (३|३|३) इति कः । सूपवत्सूपकारे च व्यञ्जनेऽपि च ' इति विश्वः ॥ 'अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके' इति विश्वः ॥ अपवादौ तु निन्दा गोष्ठाध्यक्षेऽपि गोविन्दः गां विन्दति । 'विक लाभे' ( तु० उ० अ० ) । 'गवादिषु १ – 'सारावे' इति रुदितविशेषणम् | त्रातरि पाणिग्राहाकान्तस्य अपोद्यते । अपवदनं वा । 'वद व्यक्तायां वाचि' (भ्वा० प० से ० ) । घन् (३।३।१९) । 'अपवादस्तु निन्दायामाज्ञा- | विजिगीषो रक्षितरि - इति पीयूषव्याख्या ॥