पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ तृतीयं काण्डम् ४०८ चानिटौ' (उ० २१९४) । 'क्षत्ता शूद्रात्क्षत्रियाजे प्रतीहारे | 'चाय पूजादौ ' ( भ्वा० उ० से ० ) । 'चायः चिः क्तिनि च सारथौ । भुजिष्यातनये क्षत्ता नियुक्ते च प्रजासृजि' इति विश्वः ॥ (वा० ७७२|३० ) इति चिः । 'भवेद्पचितिः पूजाव्ययनि- कृतिहानिषु ' ( इति मेदिनी) ॥ वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्यवार्तयोः ॥६३॥ वृत्तोऽन्तोऽस्य । वृत्तस्यान्तः इति वा । 'वृत्तान्तोऽवसरे भावे कामर्यवार्ताविशेषयोः । वृत्तान्तः प्रक्रियायां च' इति विश्वः ॥ आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः । आनृत्यन्त्यत्र । ‘नृती गात्रविक्षेपे' (दि०प० से ० ) । 'ह्- लश्च' (३।३।१२१) इति घन् । 'आनर्तो नृत्यशालायां जने जनपदान्तरे" इत्यजयः । 'आनर्तो देशमेदेऽपि नृत्यस्थाने जने रणे' (इति मेदिनी) ॥ कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥ कृतोऽन्तो येन, यस्य वा ॥ लेष्मादि रसरक्तादि महाभूतानि तहुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ६५॥ आदिना पित्तादिग्रहः । रसः प्रथम आहारस्य विकारः । आदिना वसामज्जशुक्रादिप्रहः । तद्गुणा गन्धादयः । गैरिका- दिः । दधाति, दीयते वा ‘धाञ्' (जु० उ० अ०) । ‘सित- निगमि-' (उ० १।६९) इति तुन् ॥ कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे । शुद्धोऽन्तोऽस्य । 'असर्व-' इति पूर्व विशेषणम् । 'शुद्धा- मतोऽन्तः पुरे गुह्यकक्षामेदे च भूपतेः' इत्यजयः ॥ कासूसामर्थ्ययोः शक्तिः शक्यतेऽनया । ‘शक्ल शक्तौ ' ( खा०प०अ० ) । क्तिन् (३।३।९४)। ‘शक्तिरस्त्रान्तरे गौर्या मुत्साहादौ बले स्त्रिया- म्' (इति मेदिनी) ॥*॥ 'कासूर्विकलवाचि स्यात्कासूः श स्यायुधेऽपि च ' (इति विश्वः) ॥ मूर्तिः काठिन्यकाययोः ॥ ६६ ॥ मूर्च्यते । 'मूर्च्छा मोहादौ ' ( भ्वा०प० से० ) । किन् (३।३।९४) ॥ विस्तारवयोव्रततिः ब्रजन्ती ततिरस्याः। पृषोदरादिः (६|३|१०९) | श्रीभो- नस्तु 'ब्रज' धातुं स्वीकृतवान् । ततो बाहुलकादतिः ॥ वसती रात्रिवेश्मनोः । वसम्त्यस्याम् । ‘वस निवासे' (भ्वा०प० अ०) । 'वहि- वसि-' ( उ० ४।६० ) इत्यतिः । 'वसतिः सात्त्रियां वासे यामिन्यां च निकेतने' ( इति मेदिनी ) ॥ क्षयार्चयोरपचितिः अपचीयते । तिन ( ३१३१९४) । अपचाय्यते स बा । सातिर्दानावसानयोः ॥ ६७ ॥ 'षोऽन्तकर्मणि' (दि० प० अ०) । क्तिन् ( ३।३।९४ ) । सननम् । ‘षणु दाने' ( त० उ० से ० ) । सानं वा । ‘ऊतियूतिजूति' (३।३।९७ ) इति साधुः । यत्तु —‘सनः क्तिचि' ( ६।४१४५ ) इति नलोपादनयोः सातिः सन्ति - इति मुकुटो व्याख्यत् । तन्न । क्तिचः कर्तरि विधानाद्भावकर्म- णोरसंभवात् ॥ अर्तिः पीडा धनुष्कोट्योः अर्दनम् । 'अर्द हिंसायाम्' (चु० उ० से ० ) । ‘क्तिन्ना- बादिभ्यः' ( वा० ३३९४ ) ॥ * ॥ आङ ऋच्छते: क्तिनि ‘उपसर्गादृति —' (६।१९९१) इति वृद्धौ 'आर्तिः' इति कश्चित् ॥ जातिः सामान्यजन्मनोः । जननम् । अनया, इति वा । 'जनी' ( दि० आ० से ० ) । तिन (३|३|९४) | ‘जनसन -' (६०४१४२) इत्यात्वम् । 'जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः । जाति- जतीफले धाग्यां चुलीकम्पिल्लयोरपि' इति विश्वः । 'जाति: स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसो- रपि । जातीफले च मालत्याम्' (इति मेदिनी) ॥ प्रचारस्यन्दयो रीतिः रीयते । ‘रीङ् स्रवणे’ (दि० आ० अ० ) | रिणाति | 'री गतिरेषणयोः' ( या०प० से ० ) । क्तिच् (३॥३॥ १७४) । रयणम् । क्तिन् (३३३१९४) वा । 'रीतिः प्र चारे स्यन्दे च लोह किट्टारकूटयोः' इति विश्वः ॥ ईतिर्डिम्बप्रवासयोः ॥ ६८ ॥ ईयतेऽनया । 'ईङ्गतौ' (दि० आ० अ० ) । क्तिनू (३॥ ३।९४) । डिम्बो विष्ठवः । 'ईतिर्डिम्बे प्रवासेऽतिर्दृष्ट्यादिष- ट्सु च स्त्रियाम्' ( इति मेदिनी) ॥ उदयेऽधिगमे प्राप्तिः प्रापणम् । 'आप व्याप्तौ' (खा०प०अ०) । 'क्तिन्नाबा- दिभ्यः' (वा० ३३३९४) । 'प्राप्तिर्महोदये । लामेऽपि च स्त्रियाम्' (इति मेदिनी) ॥ त्रेता त्वग्नित्रये युगे । त्रीन्मेदानिता | पृषोदरादिः (६।३।१०९ ) ॥ १ - अतिवृष्टिर नावृष्टिर्मूषिका: शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः" इति स्वामिमुकुटौ |