पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ४०६ वणिक्पथे च विपणिः विपण्यते । अस्यां वा । ' पण व्यवहारे' (भ्वा०प० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४१११८ ) | 'आपणे पण्य- वीथ्यां च पण्ये च विपणिः स्त्रियाम्' इति रुद्रः ॥ तु द्रविणं तु बलं धनम् ॥ ५२ ॥ द्रूयते, द्रवति वा । ‘द्रु गतौ' (भ्वा०प० अ० ) । ‘इदक्षिभ्यामिनन्’ (उ० २।५०) । ( द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे ' (इति मेदिनी ) ॥ शरणं गृहरक्षित्रोः शणाति । 'शू हिंसायाम्' (ऋया०प० से० ) ल्युट् (३|३|११३) | भावे (३|३|१११) वा | 'शरणं गृहरक्षि- त्रोधरक्षणयोरपि ' ( इति मेदिनी) ॥ सुरा प्रत्यक् च वारुणी । 'वरुणस्येयम् । 'तस्येदम्' ( ४ | ३ | १२० ) इत्यण् । 'वा- रुणी गण्डदूर्वायां प्रतीची सुरयोः स्त्रियाम् ' ( इति मेदिनी) ॥ करेणुरिभ्यां स्त्री नेभे करोति । ‘कृहृभ्यामेणुः’ (उ० २११) 'करेणुर्गजयो अंतस्त्रिषु षायां स्त्रियां पुंसि मतङ्गजे' ( इति मेदिनी ) । के रेणुरस्येति वा । 'करेणुश्च गरेणुश्च करिणीकर्णिकारयोः' इति रन्तिदेवः ॥ श्रीपर्ण कमलेऽपि च । श्रीः पर्णेऽस्य | 'श्रीपर्णी कुम्भीगम्भार्योः क्लीने पद्मा- मिमन्थयोः' इति रभसः ॥ विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ५३ ॥ तेजयति । ‘तिज निशाने’ (भ्वा० आ० से ० ) । 'ति- जेींर्घश्च’ (उ० ३।१८) इति क्स्लः । 'तीक्ष्णं सामुद्रल- वणे विषलोहाजिमुष्कके । क्लीबं य (ज) वाग्रजे पुंसि तिग्मा- त्मत्यागिनोस्त्रिषु' (इति मेदिनी) । 'भवेदभिमरो युद्धे बले स्वबलसा ध्वसे' ( इति मेदिनी) ॥ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु | प्रमीयते । प्रमिमीतेऽनेन वा । करणे (३।३।११७) कर्तरि (३|३|१३३) भावे (३|३|११५) च ल्युट् । 'प्र माणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां च हेतौ च क्लीबैकत्वे प्रमातरि' ( इति मेदिनी ) ॥ करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ ५४ ॥ प्राण्युत्पादे संसरणमसंबाधचमूगतौ । घण्टापथे [ तृतीयं काण्डम् सम्यक्सरन्त्यनेन । ‘सृ गतौ ' ( भ्वा०प० अ० ) । करणे ल्युट् (३।३।११७) ॥ 'करणं कारणे काये साधनेन्द्रियकर्मसु । कायस्थे व्रत- बन्धे च नाट्यगीतप्रमेदयोः । पुमाञ् विशोः पुत्रे वा - नरादौ च कीर्त्यते” इत्यजयः । कर्तृकर्मकरणभावेषु ल्युट् (३।३।११३,११५,११७) ॥ अथ वान्ताने समुद्धरणमुन्नये ॥ ५५ ॥ सम्यग् उद्भियते । उद्धरतेट् (३|३|११३) | भावे (३|३|११५) वा | 'भुक्तोज्झितोन्मूलितयोः स्यादुद्धरणमुन्नये इति रभसः ॥ आणान्तम् ॥ विषाणं स्यात्पशुशुङ्गेभदन्तयोः । व्यस्ति । ‘अस भुवि' (अ० प० से ० ) चानश् (३॥ २॥१२९ ) | ‘श्न सोरोप:' (६|४|१११) । 'उपसर्गप्रा. विषेः शानच्— इति मुकुटः । तन । शपः श्लौसत ‘श्लौ' दुर्-' (८|३|८७) इति षत्वम् । यत्तु वेवेष्टि | विषाणम् | (६1१1१०) इति प्रसङ्गात् । 'विषाणी क्षीरकाकोल्यामज. शृङ्ग्यां च योषिति । कुष्ठनामौषधौ क्लीबं त्रिषु शृङ्गेभदन्तयोः' ( इति मेदिनी) ॥ प्रवणः क्रमनिम्नोर्थी प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥ प्रवन्तेऽनेन । अत्र वा । 'प्रुङ् गतौ' (भ्वा० आ० अ०) । ल्युट् (३|३|११७) | 'प्रवणः क्रमनिम्नोर्व्या प्रहे च स्याच तुष्पथे । आयत्ते च तथा क्षी (क्ष)णे प्रगुणे समुदाहृतः' इति धरणिः । 'प्रवणो ना चतुष्पये | क्रमनिम्नमवीभागोदारप्रह्वेषु च त्रिषु' ( इति मेदिनी) ॥ संकीर्णो निचिताशुद्धौ १०२) । 'संकीर्ण संकटे व्याप्ते कुत्रचिद्वर्णसंकरे” इत्यजयः । संकीर्यते स्म । ‘कॄ विक्षेपे’ (तु० प० से ० ) | फः (३।२। 'संकीर्ण निचितेऽपि स्यादशुद्धे चाभिधेयवत्’ (इति मेदिनी)॥ ईरिणं शून्यामूषरम् | J ऋच्छन्ति यस्मिन् । 'ऋ गतौ' (भ्वा०प०अ० ) | ‘अर्तेः किदीच्च' (उ० २।५१) इतीनन् । 'ईरिणं तूषरे शून्ये' (इति तमूषरे' इति हवादावजयः ॥ मेदिनी) ॥ ॥ इदादिरपि । 'ईरिणं निराश्रये भूभागे कथि- इति णान्ताः ॥ देवसूर्यौ विवस्वान्तौ विवस्तेजोऽत्यास्ति । मतुप् (५१२१९४) । 'विवखांस्तु सुरे सूर्ये तन्नगर्या विवस्वती' (इति मेदिनी ) ॥ इति पाठोऽनुमीयते । तथाच 'त्रिषु' इति विषाणशब्दस्यैव विशेष- १ - स्वतो नतु वाच्यलिङ्गतया - इति स्वामिग्रन्थावलोकनेन 'स्वतः' णम् । अत एव 'प्रवण' शब्दव्याख्यायां-त्रिष्वित्येके संकीर्णं यावत इत्युक्तं स्वामिना संगच्छते ॥