पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] वाणो वलिसुते शरे ॥ ४५ ॥ वाणयति । 'वण शब्दे' (भवा० आ० से ० ) स्वार्थण्य - न्तः । अचाद्यच् (३।११३४) 'वाणः स्याद्गोस्तने दैत्य- मैदे केवलकाण्डयोः । वाणा तु वाणमूले स्त्री नीलझिण्ट्यां | पुनर्द्वयोः' (इति मेदिनी) ॥ कणोऽतिसूक्ष्मे धान्यांशे कणति । ‘कण निमीलने’ ( भ्वा० प० से ० ) | पचा यच् (३।१।१३४) । ‘कणा जीरककुम्भीरमक्षिकापिप्पलीषु च । कणोऽतिसूक्ष्मे धान्यांशे' ( इति मेदिनी ) || व्याख्यासुधाख्यव्याख्यासमेतः । ( उ० ३।१० ) इति नः । 'द्रोणोऽस्त्रियामाढके स्यादाढ- कादिचतुष्टये | पुमान् कृपीपतौ कृष्णका के स्त्री नीवृदन्तरे | स्त्रियां काष्ठाम्बुवाहिन्यां गवादन्यामपीण्यते' ( इति मे- दिनी) ॥ रवे रणः । रणति । 'रण शब्दे' ( भ्वा० प० से० ) | पचाद्यच् (३११११३४ ) | 'रण: कोणे क्वणे पुंसि समरे पुंनपुंसकम्' (इति मेदिनी) ॥ ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ४९ ॥ ग्रामं नयति । 'णीज्' ( भ्वा० उ० अ० ) | 'सत्सू - ' गण्यते । 'गण संख्याने' ( जु० (३।२।६१) इति कि । 'अग्रग्रामाभ्याम् -' इतित्वम् । ३।१९) । अच् (३।३।५६) वा । 'गणः स्याप्रमथे सङ्के 'ग्रामणीभौगिके पत्यौ प्रधाने नापितेऽपि च । ग्रामणी- संख्या सैन्यप्रभेदयोः' (इति मेदिनी ) ॥ से० ) । घञ् (३। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६॥ नलिकायां च प्रामेयीपण्ययोषितोः' इति विश्वः । 'प्रा मीणा नीलिकायां स्त्री ग्रामोद्भुतेऽभिधेयवत्' ( इति मे- दिनी) ॥ पणनम् । अनेन वा । ‘नित्यं पणः परमाणे (३|३|| ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा हुँचौ । ६६) इल्यप् । 'पणो माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ ग्लहे भृतौ' इति धरणिः ॥ मौर्या द्रव्याश्रिते सत्त्वशुक्लसंध्यादिके गुण: । ऊर्णोति । 'ऊर्णुञ् माच्छादने' ( अ० उ० से० ) । 'अन्येभ्योऽपि -' (वा० ३।२।१०१) इति डः । आदिना शशोष्ट्रमृगादिग्रहः ॥ संघाते प्रमथे गणः । घञ् गुण्यते । 'गुण आमन्त्रणे' ( चु० उ० से ० ) (३|३|१९) 'गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागशौर्यादिसत्त्वादिसंध्यायावृत्तिरजुषु । शुक्लादावपि बुद्ध्यां च' (इति मेदिनी ) ॥ निर्व्यापारस्थितौ काल विशेषोत्सवयोः क्षणः ॥४७॥ क्षणोति । ‘क्षणु हिंसायाम्’ ( त ० उ० से ० ) । पचा- द्यच् (३|१|१३४) । 'क्षणो व्यापारशून्यत्वमुहूर्तोत्सव पर्व- सु' इति रुद्रः ॥ वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे । वर्ण्यते । 'वर्ण प्रेरणे' ( चु० उ० से ० ) । घम् (३|३| १८) । 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां मेदरूपाक्षरविलेखने' ( इति मेदिनी ) ॥ अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ॥४८॥ ऋच्छति । 'ऋ गतौ' ( भ्वा०प० से ० ) । 'अर्तेश्च' ( उ० ३१६०) इत्युनन् । 'अरुणोऽव्यक्तरागेऽर्के संध्यारा- गेऽर्कसारथौ । निःशब्दे कपिले कुष्ठमेदे ना गुणिनि त्रिषु । अरुणाति विषाश्यामामजिष्ठात्रिवृतासु च ' ( इति मेदिनी) ॥ स्थाणुः शर्वेऽपि च तिष्ठति । 'स्थो णुः' ( उ० ३।३७) | 'स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' (इति मेदिनी ) ॥ द्रोण: काकेऽपि च हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥ ५० ॥ हरिणस्य स्त्री । 'पुंयोगाद् (४११९४८) इति ङीष् । (हरितवर्णविशिष्टा वा) | 'वर्णादनुदात्तात् - ' ( ४१११३९) इति ङीनौ । 'हरिणी हरितायां च नारीभित्तभेदयोः । सुवर्णप्रतिमायां च ' (इति मेदिनी) ॥ त्रिषु पाण्डौ च हरिणः हरिति । 'हृञ्झ्यास्त्या-' (उ० २१४६) इतीनच् । 'हरिणः पुंसि सारङ्गे शबले लभिधेयवत्' (इति मे- दिनी) ॥ स्थूणा स्तम्भेऽपि वेश्मनः । तिष्ठति । 'रास्नासास्ना - ' ( उ० २११५) इति साधुः । 'स्थूणा स्यात् सूर्म्या स्तम्मेऽपि वेश्मनः' (इति मेदिनी) ॥ तृष्णे स्पृहापिपासे द्वे . तर्षणम् । 'वितृष पिपासायाम्' ( दि० प० से० ) । 'तृषिशुषिरसिभ्यः कित्' (उ० ३।१२) इति नः ॥ जुगुप्साकरुणे घृणे ॥ ५१ ॥ घर्णनम् । 'घृणु दीप्तौ' ( त० उ० से ० ) । भिदायङ् (३।३।१०४) ॥ १ विश्वे मकारात्प्राक रेफादर्शनेन ग्रामोऽस्त्यस्याः-इत्यनेका- कैरवाकर कौमुदीदर्शनेन 'ग्रामिणी' इत्येव पाठोऽनुमीयते ॥ २ - 'ध्रुवौ' इत्यत्र 'अन्तरान्तरेण युक्ते' (२१३१४) इति द्वितीया द्रविति । ‘द्रु गतौ’ ( भ्वा०प०अ० ) | 'कृवृद्धृसि - इति स्वामी ॥