पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् वर्षीपलस्तु करका सुधांशौ कर्पूरे काम्पित्ये मेचकेऽपि च ' इति हैमः ॥ ॥ अचि ( वर्षोपल इति ॥ ) कृणोति 'कृञ् हिंसायाम्' ( स्वा० (३|३|१३४) रेफशून्योऽपि । 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी उ० अ० ) । ‘कृञादिभ्यः संज्ञायां चुन्' ( उ० ५(३५) । चन्द्रो हिमद्युतिः' इति शब्दार्णवात् ॥ (३) ॥ ॥ उनत्ति । क्षिपकादित्वात् (वा० ७१३४५) इत्वाभावः | पुंस्यपि । 'वर्षो- 'उन्दी क्लेदने' ( रु०प० से ० ) ' उन्नरिच्चादे: ( उ० १ | १२ ) पलस्तु करका करकोपि च दृश्यते' । ('करकस्तु पुमा- इत्युः । यत्तु स्वै| मिमुकुटौ - उन्दते, उन्दति - इत्याहतुः । तच्चि- पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च |न्त्यम् | उन्दे रौधादिकत्वात् ॥ (४) ॥॥ कुमुदानां बान्धवः कमण्डलौ') ॥१॥॥ एक 'वर्षोपलस्य' || 11 । (५) ॥ ॥ विशेषेण धयन्त्येनं सुराः । धेट् पाने | बाहुल- काकु: ( उ० १।२२)। 'विधुः शशाङ्क कर्पूरे हृषीकेशे च राक्षसे' इति विश्वः ॥ ( ६ ) ॥ * ॥ सुधांयुक्ता अंशवो यस्य ॥ (७) ॥ * ॥ शुभ्रा अंशवो यस्य ॥ (८) ॥ ॥ ओषधीनामीशः ॥ (९) ॥ ॥ निशायाः पतिः ॥ (१०) ||| अच्यो जातः । ‘पञ्चम्यामजातौ' (३।२।९८) इति डः । 'अब्जोऽस्त्री श ना निचुले धन्वन्तरौ च हिमकिरणे । क्लीबं पद्म' इति विश्वैः ॥ (११) ॥ ॥ जीवयति । अन्तर्भावितण्यर्थः । 'जीवेः' इलनु- वृत्तौ ‘आतृकन् वृद्धिश्च’ ( उ० ११७९ ) इति साधुः । 'जैवा- तुकः पुमान् सोमे कृषकायुष्मतोत्रिषु' ॥ (१२) ॥*॥ अमृतं सूते-सोमः । 'अर्तिस्तुसू- ' ( उ० १ | १४० ) इत्यादिना मन् । ‘सोमस्त्वोषधीतद्रसेन्दुषु | दिव्यौषध्यां घनसारे समीरे पितृ- दैवते ॥ वसुप्रभेदे सलिले वानरे किंनरेश्वरे' इति हैमः ॥॥ सोमा नकारान्तोऽपि । 'नामन्सीमन्सोमन् -' इत्यादिना दश- पाद्यां निपातनात् । यत्तु मुकुटेनोक्तम्-सूयते जायते ‘नवो नवो भवति जायमानः' इति श्रुतेः सूयते यज्ञाशंस्थानं वा करोति, सूतेऽमृतं वा सोम इति ‘षुञ् अभिषत्रे’। ‘षूप्रेरणे’ मेघच्छन्नेऽह्वि दुर्दिनम् । (मेघेति ||) मेघच्छन्ने मेघान्धकारिते । अहीति रात्रे- रप्युपलक्षणम् । रात्रावपि दुर्दिनम् । 'दुर्दिनं जलदध्वा- न्तम्' इति रत्नकोषः । दुर्निन्दितं दिनम्। 'बादलं दुर्दिने मेघे' इति ॥ १ ॥ ॥ एक 'मेधान्धकारितस्य' ॥ अन्तर्धा व्यवधा पुंसि त्वन्तर्विरपवारणम् ॥ १२ ॥ अपिधान-तिरोधान- पिधानाच्छादनानि च । ( अन्तर्धेति ॥ ) अन्तर्धानम् । व्यवधानम् | डधानः ( जु० उ० अ० ) अन्तःशब्दस्याङ्किवि थिणत्वेषूपसर्गत्वात् ( वा० १|४|६५ ) ‘आतश्चोपसर्गे' ( ३।३।१०६ ) इत्यङ् ॥ (१) ॥ (२) ॥*॥ ‘उपसर्गे घो:-' (३१३ १९१२) इति किप्र· व्ययेऽन्तर्धिः ॥ ३ ॥ ॥ 'वृज् आच्छादने' ( चु० उ० से० ) चुरादिण्यन्ताद्भावे ल्युट् (३|३|११५ ) ॥ (४) ॥ ॥ 'वष्टि भागुरिः -' इति वाल्लोपः ॥ ( ५ ) ॥ ( ६ ) ॥ ॥ ‘तिरोऽन्तधैँ’ (१।४।७१) इति गतित्वे 'कुगति - ' ( १२ १२ १ १८ ) इति समासः ॥ ( ७ ) ॥ ॥ 'छद 'अपवारणे' ( चु० उ० से० ) | ण्यन्तायुद् ( ३।३।११५ ) ॥ ॥ अण्यन्ता- इत्युटि तु छदनम् । यत्तु — छदनमिति 'छादे' (६४१८९) योगविभागाद् हस्वत्वम् इति मुकुटेनोक्तम् । तच्चिन्त्यम् । उक्तरीत्या प्रयोगद्वयनिर्वाहे योगविभागस्य निष्प्रयोजनलात् ॥ (८) | || अष्टौ 'अन्तर्धानस्य' || हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः । अन्जो जैवातृकः सोमो ग्लौर्मृगाङ्क: कलानिधिः १४ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः । वा इति । तन्न । सूयते: सकर्मकत्वेन जायते इति प्रतिपदा- संभवात् । श्रुत्युपन्यासोऽप्यसंबद्धः । जायमान इति जनेरक- र्मकस्य ग्रहणात् । एतेनैव स्वाम्युक्तिरपि प्रत्युक्ता। सूयत इत्यस्य यज्ञाङ्गस्थानं वा करोति इत्यर्थऋथनमप्यसंगतम् । प्राणिगर्भविमोचनार्थकस्य तदसंभवात् । सुनोतेः सुवतेश्वोप- न्यासः पूर्वान्वयी स्वतन्त्रो वा । नावः । षूझ विगृह्य तदुप न्यासस्यासंगतत्वात् । द्वितीयेऽपि 'अर्तिस्तु -' इति ह्रस्वस्य ग्रहणे सुवते रुपन्यासोऽसंगतः । दीर्घग्रहणे सुनोतेरुपन्यासो- संगतः ॥ (१३) ॥ ॥ ग्लायति । 'ग्लै हर्षक्षये' (भ्वा०प० अ० ) । 'पलानुदिभ्यां डौः (उ० २१६४) ॥ (१४ ) ॥ * ॥ मृगोऽङ्कोऽस्य ॥ (१५) ॥ ॥ कला निधीयन्तेऽत्र | डुवानः 'कर्मण्यधिकरणे च ' ( श३१९३) इति किः ॥ (१६) ॥॥ द्विजानां राजा । 'राजा -' (५९४९१) इति टच् । 'द्विजराजः शशधरे सुवर्णेऽनन्तभोगिनि' इति विश्वः ॥ (१७) ॥ ॥ शशस्य धरः ॥ (१८) ॥*॥ नक्षत्राणामीशः ॥ (१९) ॥॥ ( हिमांशुरित्यादि ॥ ) हिमा अंशवो यस्य ॥ (१) ॥ ॥ चन्द्रं कर्पूरं सादृश्येन माति तुलयति । 'चन्द्रे मो डिच्च' ( उ० ४|२२८) इत्यसुन् । चन्द्रमाहादं मिमीते निर्मिमीते इति वा । बाहुलकात्केवलादप्यसिः 'मिमीते आनन्दम्' इति माः= चन्द्रः । 'मास्शब्दः केवलोऽपीह संमतो बहुश्वनाम्' इत्युत्पलिनी । ('मा चन्द्रमासयोः पुमान्') कालं मिमीते | माश्चासौ चन्द्रश्च = चन्द्रमाः इति वा । राजदन्तादिः (२ | २|३१ ) ॥ (२) ॥ ॥ चन्दति । 'चदि आह्लादने' (भ्वा०प० से०) 'स्फायितञ्चि-' ( उ० २|१३) इति रक् । 'चन्द्रोऽम्बुकाम्ययोः । स्वर्णे | पाठो दृश्यते । विश्वकोषे तु नोपलभ्यते ॥ १ - ओषधीविशेषे ॥ २ - मयूर पिच्छस्थरेखात्रये ॥ ३ - स्वा मिग्रन्थे तु तुनत्तीति पाठ एव दृश्यते ॥ ४- मेदिन्यामेवैतादृशः