पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिग्वर्ग: ३] 'हादिनी वज्रतडितोः' ॥ ( ३ ) ॥ ॥ इरा आपः सन्त्य- स्य = इरावान् मेघः | तस्येयम् । 'तस्येदम्' ( ४ | ३ | १२० ) इत्यण् । ऐरावतेनैकदिक् । 'तेनैदिक्' ( ४ | ३ | ११२ ) इत्यण् इति वा ॥ ( ४ ) ॥ ॥ क्षणं प्रभास्याः ॥ ( ५ ) ॥ * ॥ ताडयति । 'तड आघाते' ( चु० प० से० ) | 'ताडेर्णिलुक्च' (उ० १॥ तदेव ऋजु रोहितम् ॥ १० ॥ ( तदिति ॥ ) तदिन्द्रधनुरुत्पातादिना ऋजु अवकं सद्रो- J ९८ ) इतीतिः । डलयोरेकलात् 'तलित्' अपि । 'दूरेचित्सं- हितं स्यात् । 'रहे रख लो वा' ( उ० ३१९४ ) इतीतन् । तलिदिवातिरोचसे’ इति मन्त्रः ॥ ( ६ ) ॥ ॥ 'श्वेतद्विषः 'रोहितं रुथिरे धीरऋजुशकशरासने । रोहितो मीनमृग- सुदामा' इति त्रिकाण्डशेषे ऐरावतपर्यायौ । 'तेनैक- दिक्’ (४|३|११२ ) इल्यण् । 'अन्' ( ६ |४|१६७ ) इति प्रकृतिभावाढिलोपालोपौ न भवतः । 'सुदाम्नाद्रिणा - ' इति वा । 'सुदामा तु पुमान्वारिधरपर्वतभेदयोः' । सुदानि मेघे भवा वा योर्भेदे रोहितकद्रुमे' इति विश्वः । यद्वा - रोहणं रोह: संजा- तोऽस्येति | तारकादित्वात् (५॥२॥३६) इतच् ॥ (१) ॥ ॥ एकम् 'ऋजोरिन्द्रधनुषः ॥ वृष्टिर्वर्षम् ‘सौदामिनी’ इत्यपपाठः । ‘सौदामन्यप्स- रोमेदे तडित्तद्भेदयोः स्त्रियाम् ॥ (७) ॥ ॥ विशेषेण द्योतते । 'युत दीप्तौ' ( भ्वा० आ० से० ) । 'भ्राजभास - ' (३) २।१७७) इति विप् । (‘विद्युत्तडित संध्यायां स्त्रियां त्रिषु तु निष्प्रभे') ॥ (८) ॥ ॥ ‘च गतौ ' ( भ्वा०प० से ० ) । घञ् ( ३।३।१८ )। चञ्चं लाति । कः ( ३१२१३ ) | 'चञ्चला (वृष्टरित ॥ ) वर्षणम् । 'वृषु सेचने' (भ्वा०प० से ० ) । 'स्त्रियां क्तिन्' (३१३१९४) | ( १ ) || 'अविधौ भया- दीनामुपसंख्यानम्' (वा० ३।३।५६ ) इत्याच वर्षम् | ल्युटि (३।३।११५) वर्षणमपि । नचाचा ('नपुंसके क्तादिनिवृत्त्य थम्' इति (३१३१५६) भाप्योक्त्या तस्येव ) ल्युटो बाधः । तु तडिलक्ष्म्योश्चञ्चलश्चपलेऽनिले' ॥ (९) ॥ ॥ चौपति । 'वृषभो वर्षणात्' (पस्पशायाम् ) इति भाष्यप्रयोगात् । 'अथ ‘चुप मन्दायां गतौ’ (भ्त्रा० प० से ० ) । 'चुपेरच्चोपधायाः वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम्' इति शब्दार्णवः । ( उ० १।१११ ) इति कलच् । 'चपला कमलविद्युत्पुंची 'वर्षस्तु समाद्वीपांशवृष्टिषु | वर्षवँरेऽपि वर्षास्तु प्रावृषि' पिप्पलीषु च । नपुंसकं तु शीघ्र स्याद्वाच्यवत्तरले चले' ॥ इति हैमः ॥ २॥ ॥ द्वे 'वृष्टेः' ॥ (१०) ॥ ॥ दश 'विद्युतः ॥ स्फूर्जथुर्वत्र निर्घोष तद्विघाते ऽवग्राहावग्रहौ समौ । व्याख्यासुधाख्यव्याख्यासमेतः । ( मेघेति ॥ ) अन्थोन्यस्य संघट्टेन मेघान्निःसृत्य वृक्षादौ ज्योतिः पतति स इरंमदः । इरया जलेन माद्यति दीप्यते । अबिन्धनत्वात्। 'उग्रंपश्येरंमद - (३|२|३७) इति साधुः । मेघेत्युपलक्षणम् । तेन वाडवोऽपि । अत एव 'मेघाझ्या दिरिरंमदः' इति शब्दार्णवः ॥ द्वे 'वज्रानेः' ॥ ( स्फूर्जथुरिति ॥ ) स्फूर्जनं स्फूर्जः | 'टुओस्फूर्जा ( तद्विघात इति ॥ ) तस्या वृष्टेविघाते द्वौ । 'अवे ग्रहो ॥ ॥ हनिश्चिम' (३१३१५८) इत्यपि अवग्रहः । वर्षप्रतिबन्धे' (३|३|५१ ) इति अवपूर्वाद्वहेर्वा घञ् ॥ (१) वज्रर्घोषे’ ( भ्वा० प० से० ) । ‘द्वितोऽथुच्' ( ३१३१८९ ) ॥ ('अवग्रहस्तु ज्ञानभेदे गजालिके । प्रतिबन्धे वृष्टिरोधे')। (१) ॥ ॥ वज्रनिर्घोषोऽशनिशब्दः । 'वज्रनिष्पेषे इति पाठे 'पिट संचूर्णने' ( रु०प० अ० ) घञ् (३|३|१८ ) । 'इदुदुपधस्य -' (८|३|४१ ) इति षः । निष्पेषशब्दरतदुत्थ- शब्दपरः । संघट्टमात्रपरः - इयन्ये॥ (२)॥ ॥ द्वे 'वज्रध्वनेः ॥ मेघज्योतिरिरंमदः । ॥ (२) ॥ ॥ द्वे 'वृष्टिविघातस्य' | धारासंपात आसार: ( धारेति ॥) धाराणां संपातः संभूय पतनम् | पतेर्भावे घञ् (३।३।१८) ॥ (१) ॥ ॥ 'सृ गतौ ' (भ्वा०प०अ०) । आसरणम् । घञ् (३।३।१८ ) | 'आसार: स्यात्प्रसरणे वेग. वर्षे सुहृद्दले ' विश्वः ॥ (२) ॥ ॥ द्वे ‘महावृष्टेः' ॥ शीकरोऽम्बुकणाः स्मृताः ॥११॥ (शीकर इति ॥ ) सता वायुना इतस्ततः प्रेरिता अम्बु- कणाः शीकराः तालव्यादिः । 'शम्बशीकरपांशयः' इति ताल- व्यप्रकरणे ऊष्मविवेकात् । 'शीकृ सेचने' (भ्वा० आ० से ० ) | ‘ऋच्छेररन्’ (उ० ३।१३१) इति बाहुलकादरन् । ('शीकरं सरले वातसृताम्बुकणयोः पुमान्' ) ॥ ॥ (सीकरः ) 'दन्त्यादिरयम्' इति धनपालादयः ॥ (१) ॥ ॥ एकम् 'वात- प्रक्षिप्तजलकणस्य ॥ १ ~ तथाच हरिप्रबोधे 'खेऽभ्रं जगाम काञ्चनसरसमसौदाम नीलता धामास्तम् । कुवलयमिव हि सरजसं सरसमसौदामनी लताधामास्तम् । इति यमकित म्' – इति मुकुटः ॥ २ - केचित्तु ( स्फूर्ज: ) इति दीर्घ नेच्छन्ति । तेषां 'सिपि धातो रुव' (८१२७४) व्यवस्थितविभाषा- इत्यतो 'हलि च' (८|२|७७ ) वाग्रहणानुवृत्ती विज्ञानान्न भवतीति मैत्रेयः इति मुकुटः । अमर० ५ ३.३ इन्द्रायुधं शक्रधनुः (इन्द्रेति ॥ ) इन्द्रस्यायुधम् ॥ (१) ॥ ॥ शक्रस्य धनुः ॥ (२) ॥ ॥ द्वे 'इन्द्रधनुषः ॥ १-~कुङ्कुमे ॥ कौमुदी ॥ २ - 'वर्षवर: पढ:' इत्यनेकार्थकेरवाकर •