पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः ।. [ प्रथमं काण्डम् ज्यानं जीः | 'ज्या वयोहानौ' ( या०प० अ० ) । संपदादि- त्वात् ( वा० ३।३।१०८ ) | विप् | जिया वयोहान्या मूतो बद्ध इति वा । ( 'जीमूतो वासनेऽम्बुदे । घोषकेऽद्रौ भृति- करे' ) ॥ ( १२ ) ॥ * ॥ मोदन्तेऽनेन । 'मुद हर्षे' । (भ्वा० आ० से ० ) । 'इषिमदिमुदि - ' ( उ० ११५१ ) इति किरच् । ‘मुदिरः कामुके मेघे' ॥ ( १३ ) ॥ ॥ जलं मुञ्चति । 'मुच्ऌ मोक्षणे' (तु०उ०अ० ) । विप् (३।२।७६ ) ॥ (१४) ॥*॥ धूमो योनिरस्य ॥ (१५ ) ॥ ॥ यद्यपि शब्दार्णवे। 'मेघास्तु त्रिविधास्तत्र वह्निजा धूमयोनयः । निःश्वासजास्तु जीमूतास्ते ज्ञेया जीवरूपिणः । यज्ञजास्तु घना घोराः पुष्करावर्तकादयः' इति विशेषपरत्वमुक्तम् । तथाप्यन्यत्रापि वृत्तिर्न विरुद्धा || पञ्चदश 'मेघस्य' || कादम्बिनी मेघमाला ३२ तु मण्डले' ॥ (१) ॥ ॥ मण्डयति । 'मडि भूषायाम्' ( चु० प० से० ) । वृषादिलात् ( उ० १११०६ ) कलच् । मण्डं भूषां लाति- इति वा । ( 'मण्डलं देशबिम्बयोः । भुजंगभेदे परिधौ शुनि द्वादशराजके । संघाते कुष्ठभेदे च' ) ॥ (२) ॥ * ॥ द्वे 'मण्डलाकारेण परिणतसमूहस्य' | अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥ धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् । घन - जीमूत मुदिर जलमुग्धूमयोनयः ॥ ७ ॥ | ( अभ्रमित्यादि ॥ ) अपो बिभर्ति | मूलविभुजादित्वात् ( ३।२।५ ) कैः । अभ्रति । ‘अभ्र गतौ ' ( भ्वा०प० से ० ) । अच् (३।१।१३४ ) । न भ्रश्यन्त्यापो यस्मात् । 'भ्रंशु अधः- पतने' । 'अन्येभ्योऽपि - (वा० ३।२।१०१ ) इति डः- इति वा । 'अभ्रं मेघेच गगने धातुभेदे च काञ्चने' ॥ (१) ॥ * ॥ मेहति । 'मिह सेचने' ( भ्वा०प० से ० ) | अच् ( ३ | १॥१३४ ) । न्यङ्कादित्वात् ( ७७३ | ५३ ) कुत्वम् । 'मेघो मुस्ताजलदयोः पुमान्’ ॥ ( २ ) ॥ * ॥ वारि वहति । 'कर्म- ण्यण्’ ( ३।२।१ ) ॥ (३) ॥ * ॥ स्तनयति । 'स्तनगदी देव- शब्दे' ( चु० उ० से० ) चुरादावदन्तः । 'स्तनिहृषि - ( उ० ३।२९ ) इतीब्रुच् । 'अयमन्ता - ( ६।४।५५ ) इति रय् ॥ (४) ॥ ॥ वारिवाहकः | पृषोदरादिः ( ६।३।१०९ ) | बला- काभियते गम्यते । 'ओहाङ् गतौ' (जु० आ० अ० ) । कर्मणि कुन् ( उ० २।३७ ) | पृषोदरादिः ( ६।३।१०९ ) । वलेन हीयते आहायते वा । कुन ( उ० २१३७ ) | ( 'बला हको गिरौ मेघे दैत्यनागप्रमेदयोः ) ॥ ( ५ ) ॥ ॥ धाराणां जलस्य च धरः । 'धाराघरोऽसिमेघयोः' ॥ (६) ॥॥ ॥ स्तनितं गर्जितं मेघनिर्घोषो रसितादि च ॥ ८ ॥ ( स्तनितमिति ॥ ) 'स्तनगदी देवशब्दे' ( चु०उ० से ० ) । ( जलधरस्तोयधरादीनामप्युपलक्षणम् । 'तोयधरो मुस्ता- 'गर्ज शब्दे' (भ्वा०, चु०प० से ० ) । ‘रस शब्दे' (भ्वा० सुनिषण्णौषधीघने' ) ॥ (७) ॥ ॥ तडितः सन्त्यस्मिन् । मेघस्य प० से० ) । 'एभ्यो भावे कः' ( ३।३।११४ ) ॥*॥ निर्घोषः ॥ (३) ॥ * ॥ आदिना ध्वनित हाद -रासादयः ॥ च- त्वारि ‘मेघध्वनेः' ॥ शंपा शतहदाहादिन्यैरावत्यः क्षणप्रभा । मतुप् ( ५।२ ९४ ) । ‘झयः’ ( ८॥१० ) इति बत्वम् ॥ (८) ॥ * ॥ वारिददाति । 'आतोऽनुप - ' ( ३१२ १३ ) इति कः । ( जलदतोयदादीनामप्युपलक्षणम् । 'जलदो मुस्तके मेघे' । ‘तोयदो मुस्तके मेचे पुमानाज्ये नपुंसकम् ) ॥ (९) ॥ ॥ अम्बु बिभर्ति । क्विप् (३।२१७६ ) ॥ (१०) ॥॥ हन्यते | तडित्सौदामनी विद्युच्चञ्चला चपला अपि ॥ ९ ॥ बायुना । ‘मूर्तौ घनः’ ( ३।३।७७ ) इत्यप् कुत्वं च | ( 'धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्दौघदार्दोषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे दृढे ) ॥ (११) ॥ * ॥ जीवनं जलं मूतं बद्धमनेन । 'मूड् बन्धने' ( भ्वा० आ० से ० ) कर्मणि क्तः (३।२।१०२, ३।४।७० ) | पृषोदरादिः ( ६।३।१०९)। १- के अभ्रं बकारवदिति वैयाकरणा:-~-इति मुकुटः । २ - इति पाराणिकाः । तदुक्तम् 'न भ्रश्यन्ति यतस्तेभ्यो जलान्यत्र णि तान्यतः' इतीति स्वामिमुकुटौ । अत एव बकाररहि तत्वेन 'समयावनौधनमदभ्रमराणि' इति षष्ठे माघे यमकितम् इति मुकुटः ॥ (कादम्बिनीति ॥) कादम्बाः कलहंसा बलाकावन्मेघम- नुधावन्ति । ते सन्त्यस्याः । इनिः (५१२१११५ ) यत्तु ज्यो- त्स्नादित्वात् ( वा० ५॥ २ ॥१०३ ) अणि डीप् (४/१॥१५ ) इति मुकुटः | तन्न । एवं हि 'कादम्बी' इति प्रयोगप्रसक्तेः । कद- म्बस्य विकासः = कादम्बोऽस्त्यस्याः कार्यत्वेनेति वा ॥ ( १ ) ॥*॥ मेघानां माला ॥ (२) ॥ * ॥ द्वे ‘मेघपतेः' ॥ त्रिषु मेघभवेऽभ्रियम् । ( त्रिष्विति ॥ ) अभ्रे भवम् । 'समुद्राभ्राद्धः' (४|४| ११८ ) छान्दसत्वं प्रायिकम् | स्त्रियामश्रिया ॥ ( १ ) ॥*॥ एकम् 'मेघभवस्य' | (शंपेति ॥) भयंकरत्वाच्छं सुखं पिबति । ‘आतोऽनुप-' ( ३ | २ | ३ ) इति कः । टाप (४॥१॥४) ॥ (१) ॥ * ॥ शतं ह्रादा अव्यक्ताः शब्दा यस्याः | पृषोदरादित्वात् ( ६।३।१०९) ह्रखः। शतं हृदा अर्चीषि, अगाधजलाशया वा । सन्त्यस्या इति वा अच् । (५।२।१२७) । ( 'शतहदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता' ) ॥ (२) ॥ * ॥ हादते । आवश्यके णिनिः ( ३ | २|७८ ) | हादोऽस्ति यस्या वा । इनिः (५।२।११५) । १- 'शम्बा' इति प्राच्याः शम्बयति नायनं तेजः इति व्या ख्यन्- इति स्वामी हिणैव रूपसिद्धौ मत्वर्थीयप्रत्यय करणस्य निष्प्रयोजनता ॥ २