पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १ ] उत्तरमञ्चत्यर्कम् । उत्कान्तं दृष्टिपथमञ्चति सूर्य वा । अस्या- मिति तु न युक्तम् । 'उद ईत्' ( ६२४११३९ ) इत्यञ्चतेरत ईकारः ॥ (१) ॥ ॥ प्रत्येकं द्वे द्वे 'चतसृणाम् ॥ व्याख्या सुधाख्यव्याख्यासमेतः । गामिनीत्यर्थ इति वा ॥ ( १ ) ॥ ॥ कपिलपिङ्गलवर्णत्वात्क- पिलापिङ्गले । ( 'कपिला रेणुकायां च शिंशपा गोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् ॥ नानले वासुदेवे च मुनि कुकुरे' ) । (पिलो नागभद्रचण्डांशु- पारिपार्श्वके ।निधिमेदे कानपुंसः स्यात्कपिलेऽन्यवत् ॥ स्त्रियां वेश्याविशेषे च करिण्यां कुमुदस्य च । नाडीभेदे कर्णिकायाम्’) ॥ (१) ॥ ॥ श्रेष्ठत्वान्नास्त्युपमास्यः । ('अनु- पमस्तु भवेदयम् । उपमारहितेऽनुपमेभ्याम् ) ॥ (१) ॥ ॥ ताम्रौ कर्णौ यस्याः । 'पाककर्ण (४|११६४) इत्यादिना ( इन्द्रः इति ॥ ) एवं च प्राच्यादीनामैन्द्रीत्यादिनामानि । ङीष् । 'नासिको–' (४/१५५ ) इति वा ॥ (१) ॥॥ शुश्रौ. इन्द्रादीनां प्राचीपति रित्यादीनि नामानीति भावः ॥ |दन्तावस्याः । 'नासिकोदरौष्ठ - (४/१९५५) इति ङीषू ऐरावतः पुण्डरीको वामनः कुमुदोऽअनः ॥ ३ ॥ पुष्पदन्तः सार्वभौम: सुप्रतीकश्च दिग्गजाः । दिश्यं तु त्रिषु दिग्भवे । ( दिश्यमिति ॥ ) दिशि भवं दिश्यम् । 'दिगादिभ्यो यत्' (४।३।५४) ॥ (१) ॥ * ॥ एकं 'दिग्भवस्य' ॥ इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २ ॥ कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् । ( 'शुभ्रदन्ती सुदन्त्यां स्यात्पुष्पदन्तेभयोषिति' ) । शुभ- दन्ती इति वा पाठः । शुभौ दन्तावस्याः ॥ (१) ॥ॐ॥ अङ्गति । 'अगि गतौ' ( भ्वा०प० से ० ) | युच ( उ० २ १७८)। कल्याणान्यज्ञान्यस्याः इति वा । 'अङ्गात्कल्याणे' (ग० ५।२। १०० ५ ) इति नः ॥ ( १ ) ॥ ॥ अञ्जनवर्णत्वादञ्जनमस्त्यस्याः । 'मतौ बहुचः- ' ( ६।३।११९ ) इति दीर्घः ॥ (१) ॥ ॥ क्रमेण 'ऐरावतादीनां हस्तिनीनां' एकैकम् ॥ (ऐरावत इत्यादि ॥ ) पुण्डरीकवर्णयोगात् । अर्शआद्यच् (५|२|१२७) । ('पुण्डरीकं सिताम्बुजे । सितच्छत्रे मेषजे च पुण्डरीकोऽग्निदिग्गजे ॥ सहकारे गणधरे राजिलाही गजज्वरेः । कोषकारान्तरे व्याघे ) (१) ॥॥ खर्वत्वाद्वा- मनः । ( 'वामनोऽप्यतिखर्वे च त्रिषु पुंसि तु दिग्गजे । हरावकोटवृक्षे' ) ॥ (१) ॥* कुमुदं रक्तोत्पलं तत्तुल्यवर्ण- त्वात् । 'कुमुद्रं कैरवे रक्तपद्ये स्त्री कुम्भिकोषधौ । गम्भार्या पुंसि दिङ्गागे नागे शाखामृगान्तरे' । कौ मोदते का। 'इगु- पध' इति कः ।· ‘मुद हर्षे ( ० आ० से० ) 1- 'मूल- विभुज - ' ( वा० ३।२।५ ) इति कः इति मुकुठः । तन । अनुपयोगात् ॥ (१) ॥ * ॥ अञ्जनवर्णत्वात् अंजनः || ( 'अञ्जनं कज्जले चाक्त सौवीरे च रसा। पुंसि ज्येष्ठा- दिग्गजयोरञ्जमा वानरीमिदि । अञ्जनी लेप्यनार्यां च ) ॥ (१) ॥*॥ पुष्पमिव दन्ता यस्य । ( 'पुष्पदन्तस्तु दिङ्गागमैदे विद्याधरान्तरे' ) ॥ (१) ॥ ॥ सर्वस्या भूमौ विदितः । तत्र विदितः’ (५।१।४३ ) इत्यण् । अनुशतिकादिः ( ७७३ | २० ) । ( 'सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ) ॥ (१) ॥ ॥ शो- भनाः प्रतीका अक्वा यस्य । 'सुप्रतीको दिगीशेमे शोभ- नावयचे त्रिषु' ॥ (१) | || दिक्षु विख्याता राजाः । दिग्ग्रीशा गजा इति वा । ‘शाक पार्थिवादिः' ( २११९६९ ) ॥ 'इन्द्रादिग़जानाम्' एकैकम् ॥ करियोऽभ्रमु-कपिला-पिङ्गलानुपमा ऋमात्॥४॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती । (करिण्य इति ॥ ) अ अकाश एव माति' | 'मा मानें (अप०अ० ) । मित्रय्वादित्वात् ( उ० १३७) कुः नः भ्राम्यति । 'मृतॄचरि - ' ( उ० ११७ ) इत्युः । मन्थर- ३१ १ – ऋषमदेवे ॥ २~~इक्षुविशेषे ॥ ३ – 'अञ्जनः' इत्युत्तरं अञ्जनवद्रूर्णोऽस्य । यद्वा—अनक्ति 'अञ्ज व्ययादी' | 'युट् वा' इत्यधिकः पाठः पुस्तकान्तरे ॥ क्लीवाव्ययं त्वपदिशं दिशोर्म ये विदिक स्त्रियाम् ॥ ५॥ ( क्लीवेति ॥ ) क्लीवाव्ययमितिः कर्मधारयोऽव्ययीभावत्वसू- चनार्थः । 'अव्ययीभावच - ' ( ११४१२२४१८) इति सूत्राभ्यां क्लीबत्वाव्ययलयोर्विधानात् । तेन 'नाव्ययीभावा- दतोऽम्त्वपञ्चम्याः' ( २१४१८३.) इत्यादिप्रवृत्तिः । 'अप' इति' मध्यवाची शरदादित्वात् (५१४११०७) ट्व् | आबन्तेन समासे तु टज्नापेक्षितः । —दिशोरिदमपदिशम्, विभसत्य- ऽव्ययीभावः इति स्वामी । तनः । संबन्धमा विभक्तयर्थ ने त्वेऽपि मध्यस्य तदर्थत्वाभावात् (१) ॥ दिवभ्य विनिर्गता । विदिकू शान्ता ॥॥ सैक प्रदिक् । 'यान्या- सामन्तरालानि प्रदिशो विदिशश्च ताः' इत्यमरमाला ॥ (२) ॥ ॥ द्वे 'अभ्यादिकोणस्य ॥ अभ्यन्तरं त्वन्तरालम् लाति । 'आतोऽनुप- (३१२१३ ) इति कः । ‘अन्येषामपि-’ ( अभ्यन्तरमिति ॥ ) अभिगतमन्तरम् ॥ (१) ॥ * ॥ अम्तरी ( ६।३।१३७) इति दीर्घः । आङ्देषो वा । मूलविभुजा दि त्वात् ( वा० ३२॥५) कः ॥ २॥ ॥ द्वे' 'मध्यमात्रस्य' ॥ चक्रवालं तु मण्डलम् । (चक्रेति ॥ ) चक्राकारेण वलते। 'वल संवरणे' ( भ्वा० आ० से ० ) | अच् ( ३।१।१३४) । ‘अन्येषामपि -’ ( ६।३॥ १३७ ) दीर्घः । यद्वा - भावे घनि वालः । चक्रमिव वालो यस्य । यद्वा–चक्राकारेण वाढते । 'वाढ आप्लाव्ये' (भ्वा० आ० से ० ) अच् ( ३ | १ | १३४ ) चक्रबाडम् । डलयोरेकत्व- स्मरणाचकवालम् । ('चक्रवालोऽद्रिभेदे स्वालं