पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ अमरकोषः । • स्यात्पुलाकस्तुच्छधान्ये सङ्क्षेपे भक्तसिषथके ॥ ५ ॥ सोम इव वल्को बलमस्य || पोलनम् । ‘पुल महत्त्वे’ ( भ्वा० प० से ० ) | संपदादिः सिते च खदिरे सोमवल्कः स्यात् (वा० ३।३।१०८ ) | पुलमकति । 'अक कुटिलायां गतौ' ( भ्वा० प० से ० ) । 'कर्मण्यण' (३|२|१) पोलति वा । 'ब- लाकादयश्च (उ०४१४) इति साधुः ॥ उलूके करिणः पुच्छमूलोपान्ते च पेचकः । पचति । पच्यते वा दुःखेन । 'पचिमच्योरिञ्चोपधायाः ( उ० ५॥३७) इति वुन् ॥ कमण्डलौ च करकः करोति । 'कृञादिभ्यो वुज्' ( उ० ५१३४) 'करकस्तु पुमान्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ' (इति मेदिनी) ॥ सुगते च विनायकः ॥ ६॥ कायतेऽनेन । 'कै शब्दे' (भ्वा०प०अ०) । 'मृगध्वादिः' (उ० १।३७) । ‘किष्कुर्द्वयोर्वितस्तौ च सप्रकोष्ठकरेऽपि च' ( इति मेदिनी) ॥ शुक्रकीटे च वृश्चिकः । वृश्चति । 'ओत्र छेदने' ( उ०प० से ० ) 'ब्रधिकृषोः कि- चन्' ( उ० २१४० ) | 'वृश्चिकस्तु द्रुणौ राशौ शुक्रकीटौष- धीभिदोः' (इति मेदिनी ) ॥ प्रतिकूले प्रतीक स्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥ प्रतिगता ई लक्ष्मीर्येन यं वा । 'नवृतश्च' (५/४/१५३) इति कप् । 'प्रतीकोऽवयवेऽपि स्यात्प्रतिकूलविलोमयोः' ( इति मेदिनी ) ॥ विनयति । ‘णीञ्’ (भ्वा० उ० अ० ) | ण्वुल् (३ | १ | कुशिकस्यापत्यम् । ऋष्यण (४|१|११४) । 'कौशिको नकुले व्यालमाहिगुग्गुलुशक्रयोः । विश्वामित्रे च कोशज्ञोलूक- १३३)। ‘विनायकस्तु हेरम्बे तार्थ्ये विघ्ने जिने गुरौ' (इति योरपि कौशिकः । कौशिकी चण्डिकायां च नदीभेदे च मेदिनी) ॥ कि कुर्हस्ते वितस्तौ च कौशिकी' (इति विश्वः) ॥ रुक्तापशङ्काखातङ्कः आतङ्कनम् । 'तकि कृच्छ्रजीवने' (भ्वा०प० से ० ) । घन् (३।३।१८) 'हलच' । (३।३।१२१) इति करणे वा । 'आ- तङ्को रोगसंतापशङ्कामुरजध्वनौ' (इति मेदिनी) | स्वल्पेऽपि क्षुल्लकत्रिषु ॥ १० ॥ क्षोदनम्। 'जिविदा (क्षुदिर्) संचूर्णने' (रु० उ० अ० ) । संपदादिः (वा० ३|३|१०८) । क्षुदं क्षुधं वा लाति । कुन् ( उ० २।३२) । 'क्षुल्लक स्त्रिषु नीचेऽल्पे' (इति मेदिनी ) ॥ जैवातृकः शशाङ्केऽपि स्याद्भूतिकं तु भूनिम्बे कट्फले भूस्तृणेऽपि च । भवति । 'क्तिच्कौ च संज्ञायाम् (३।२।१७४) इति क्तिच् । संज्ञायां कन् (५|३/७५) | ‘स्याद्भूतिकं तु भूनिम्बे दीप्य भूस्तृणकत्तृणे' (इति मेदिनी ) ॥ ज्योत्स्नकायां च घोषे च कोशातकी [ तृतीयं काण्डम् अथ कट्फले ॥ ८ ॥ कोशमत ति । 'अत सातव्यगमने' ( भ्वा० प० से ० ) कुन् ( उ० २१३२ ) | गौरादिः (४|११४१) | 'कोशातकः कचे पुंसि पटोल्यां घोषके स्त्रियाम्' ( इति मेदिनी) । 'ज्योत्स्ना चन्द्रमसो भासि स्फुरज्ज्योतिर्निशि स्मृता' इत्यजयः । ('ज्योत्स्नी पटोली ज्योत्स्नाव निशोः' इति हैमः) । - ज्यौतिनका-पटोलिका, घोषो ऽपामार्गः - इति स्वामी ॥ अथ सिहके। तिलकल्के च पिण्याकः पण्यते । 'पण व्यवहारे' ( स्वा०प० से ० ) । 'पिनाकाद- यश्च' (उ० ४११५) इति साधुः । 'पिण्याकोऽत्री तिलक के हिडबाढीकसिहके' (इति मेदिनी ॥ बाह्रीकं रामठेऽपि च ॥ ९ ॥ उद्यते । वहति वा । 'वह प्रापणे' ( भ्वा० उ० अ० ) । 'अलीकादयश्च' (उ० ४१२५) इति साधुः । 'वाहीकं बाहि- कं धीरहिङ्गुनोर्नाश्वदेशयोः' इति रभसः ॥ महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः । जीवति । 'जीव प्राणधारणे' ( भ्वा० प० से ० ) । 'आतृ कन् वृद्धिश्च' (उ० ११७९ ) । 'जैवातृकः पुमान्सोमे दीर्घा- युशयोस्त्रिषु' (इति मेदिनी) ॥ खुरेऽप्यश्वस्य वर्तकः । वर्तते । 'वृतु वर्तने' (भ्वा० आ० से ० ) | ण्वुल् (३॥१॥ १३३) । 'वर्तकस्तु खरेऽश्वस्य विहगे वर्तिका द्वयोः' इति मेदिनी) ॥ | व्याघ्रेऽपि पुण्डरीको ना पुण्डयति । 'पुडि भूषायाम्' ( भ्वा०प० से ० ) । 'फर्फ- रीकादयश्च' (उ० ४।२०) इति साधुः । 'पुण्डरीक: सिता- म्भोजे सितच्छत्रे च भेषज़े | पुंसि व्याघ्रोऽग्निदिवागे कोशका- रान्तरेऽपि च ' ( इति मेदिनी) ॥ यवान्यामपि दीपकः ॥ ११ ॥ दीपयति । 'दीपी दीप्तौ' ( दि० आ० से ० ) । ण्यन्तः ।