पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ अमरकोषः । प्रत्युत्क्रमः प्रयोगार्थः प्रत्युत्क्रमणम् । घञ् (३।३।१८) ॥ (१) ॥*॥ प्रयोजन म् । ‘युजियगे’ ( रु० उ० अ० ) । घञ् (३ | ३ | १८ ) | प्रयो- गोऽर्थो यस्य ॥*॥ ‘प्रयुद्धार्थः' इति पाठे प्रकृष्टं युद्धमर्थोऽस्य । 'प्रत्युत्क्रमः प्रयुद्धार्थः' इति भागुरिः ॥ (२) ॥ * ॥ द्वे 'क- मर+मे प्रथमप्रयोगस्य ॥ प्रक्रमः स्यादुपक्रमः । स्यादभ्यादानमुद्धात आरम्भः प्रक्रमणम् । घञ् (३।३।१८ ) ॥ (१) ॥ ॥ उपक्रमणम् ॥ (२) ॥॥ आभिमुख्येनादानम् ॥ ( ३ ) ॥ * ॥ उद्धननम् । ‘हन्’ ( अ० प० अ० ) घञ् (३|३|१८) | 'हनस्तोऽचिण्ण- लोः' (७१३|३२) ॥ (४) ॥ * ॥ आरम्भणम् | 'रभ रामस्ये' ( भ्वा० आ० अ० ) । घञ् (३।३।१८) 'रैधिजभोरचि' (७ २॥६१) इति नुम् ॥ (५) ॥ ॥ पञ्च 'आरम्भस्य' । ( आ- यौ प्रथमारम्भस्य । त्रीणि आरम्भमात्रस्य — इत्यन्ये) ॥ संभ्रमस्त्वरा ॥ २६ ॥ संभ्रमणम् । 'अमु अनवस्थाने' ( दि०प० से० ) । घञ् (३।३।१८ ) | 'नोदात्तोप - (७१३|३४) इति न वृद्धिः ॥ ( १ ) ॥ * ॥ त्वरणम् | 'जित्वरा संभ्रमे ' ( भ्वा० आ० से ० ) | 'घ- टादयः षितः' ( भ्वा० ग० ) इति पित्त्वातिदेशादङ् ( ३ | ३ | १०४) । 'आवेगस्तु वरा त्वरिः' इति वाचस्पतिः ॥ (२) ॥ * ॥ द्वे 'त्वरायाः' ॥ प्रतिबन्धः प्रतिष्टम्भः प्रतिबन्धनम् । ‘बन्ध बन्धने ( क्या०प०अ० ) । घञ् (३|३|१८) ॥ (१) ॥ * ॥ प्रतिष्टम्भनम् | 'नृम्भु रोधे' (सौत्रः) । घञ् (३।३।१८) ॥ (२) ॥ * ॥ 'विष्कम्भः प्रति- बन्धो वियोगः' इति बोपालितः ॥ * ॥ द्वे 'रोधस्य' || अवनायस्तु निपातनम् । अवनयनम् । ‘णीञ् प्रापणे' (भत्रा० उ० अ० ) । 'अवो- दोर्नियः’ (३।३।२६) इति घञ् ॥ (१) ॥ ॥ पतेः स्वार्थण्य- न्ताल्लयुट् (३।३।११५) ॥ * ॥ 'नियातनम्' इति पाठे 'यत निकारोपस्कारयोः' ( चु० उ० से० ) धातुः ॥ (२) ॥*॥ द्वे 'अधोनयनस्य' ॥ उपलम्भस्त्वनुभवः उपलम्भनम् । ‘डुलभष् प्राप्तौ’ (भ्वा० आ० अ०) । घञ् (२।२।१८) । ‘उपसर्गात्खल्घयोः' (७७११६७) इति नुम् ॥ (१) ॥*॥ अनुभवनम् । ‘ऋदोरप्' (३|३|५७) ॥ (२) ॥ * ॥ द्वे 'अनुभवस्य' || [ तृतीयं काण्डम् समालम्भो विलेपनम् ॥ २७ ॥ समालम्भनम् । घञ् (३।३।१८) ॥ (१) ॥ * ॥ 'लिप उप- देहे' ( तु० उ० अ० ) | ल्युट् (३।३।११५) ॥ (२) ॥*॥ द्वे 'कुङ्कुमादिनोपलेपस्य' ॥ विप्रलम्भो विप्रयोगः १ इदमसंगतम् | उक्तसूत्रे रमेरग्रहणात् ॥ अस्मात् 'रमेरशचिकटो:' (७|१|६४) इत्यनेन नुम् वक्तव्यः ॥ विप्रलब्धिः । लमेर्घञ् (३|३|१८) ॥ (१) ॥ * ॥ विप्रयो- जनम् 'युजिर् योगे' ( खा० उ० अ० ) | घञ् (३|३॥ १८) ॥ (२) ॥ * ॥ द्वे 'रागिणोर्वियोजनस्य' || विलम्भस्त्वतिसर्जनम् । विलब्धिः । लमेर्धज् (३|३|१८ ) | ( १ ) || 'सृज विसर्गे' (दि० आ० अ०) | ल्युट् (३।३।११५) ॥ (२) ॥*॥ द्वे 'दानस्य' ॥ विश्रावस्तु प्रविण्यातिः विश्रवणम् । ‘श्रु श्रवणे' (भ्वा०प० अ० ) । 'वौ क्षुध्रुवः' इति घञ् ॥ ( १ ) ॥ ॥ प्रविख्यानम् | किनू ( ३।३।९४ ) ॥ (२) ॥ * ॥ द्वे 'अतिप्रसिद्धेः' ॥ अवेक्षा प्रतिजागरः ॥ २८ ॥ अवेक्षणम् । ‘ईक्ष दर्शने' ( भ्वा० आ० से ० ) । 'गुरोच हल: ' (३|३|१०३) इत्यः ॥ ( १ ) ॥ ॥ प्रतिजागरणम् । 'जाग' ( अ ० प ० से ० ) | घञ् ( ३ | ३ | १८ ) | ‘जाप्रोऽवि- चिण्-' (७७३१८५) इति गुणः ॥ (२) ॥ * ॥ द्वे 'अवेक्षणस्य' || निपाठनिपठौ पाठे 'नौ गदनद - ' ( ३ |३|६४) इत्यव् वा पक्षे घञ् (३॥३॥१८ ) निपठनम् । 'पाठ व्यक्तायां वाचि' ( भ्वा०प० से ० ) । ॥ (१-३) ॥*॥ त्रीणि 'पठनस्य' || तेमस्तेमौ समुन्दने । तेमनम् । स्तेमनम् । ‘तिम टिम आर्द्राभावे' ( दि० प० 'उन्ही क्लेदने' ( रु०प० से ० ) | ल्युट् ( ३ |३|११५) ॥ (३) से ० ) । भावे घञ् ( ३ ३ ३ | १८ ) ॥ ( १ ) ॥ * ॥ (२) ॥ ॥ ॥ ॥ त्रीणि 'आभावस्य' ॥ आदीनवास्रवौ क्लेशे आदानम् । 'दीङ् क्षये' ( दि० आ० अ० ) । भावे तः (३।३।११४) । 'खादय ओदित : ' ( दि० ग०) । 'ओदितश्च' (वा० ३१ ३२५८) इति बाहुलकाद्वातेः कः ॥ (१) ॥*॥ आन- ( ८/२९४४) इति नत्वम् । आदीनस्य वानम् । 'घन कः ' वणम् ।' स्रु गतौ' ( भ्वा०प०अ० ) । 'ऋदोरप्' (३|३॥ ५७) ॥ (२) ॥ ॥ क्लेशनम् | ‘क्लिश्शू विबाधने’ (क्र्या॰ प० से ० ) । घञ् (३।३।१८) ॥ (३) ॥ ॥ त्रीणि 'क्लेशस्य' ॥ मेलके सङ्गसंगमौ ॥ २९ ॥ मेलनम्। ‘मिल संश्लेषे’ ( तु० प० से ० ) | घञ् ( ३।३।. खु ।