पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णवर्ग: २ ] १८) स्वार्थे कन् (ज्ञापि० ५॥४॥५) ॥ (१) ॥ ॥ सञ्जनम् । 'बझसङ्गे' (भ्वा० प० अ० ) | घञ् (३।३।५८ ) ॥ (२) ॥*॥ संगमनम् | ‘प्रहहृह –' (३१३१५८) इत्यप् । 'ना मेलः संगमो ना वा' इत्यमरमाला ॥ (३) ॥ ॥ त्रीणि 'संगमस्य' || संवीक्षणं विचयनं मार्गणं मृगणा मृगः । व्याख्यासुधाख्यव्याख्यासमेतः । सम्यक् विविधमीक्षणम् । 'ईक्ष दर्शने' (भ्वा आ० से०) । ल्युट् (३।३।११५ ) ॥ ( १ ) ॥ * ॥ ' चिञ् चयने' ( स्वा० उ० अ०) । ल्युट् (३|३|११५ ) ॥ (२) ॥|| 'मार्ग अन्वेषणे' (चु० उ० से०) ल्युट् (३|३|११५ ) || ( ३ ) ॥ ॥ 'मृग अन्वेषणे' (चु० आ० से ० ) अदन्तः । 'ण्यास -' (३ | ३।१०७) इति युच् ॥ (४) | || घज् (३|३|१८) । (५) ॥ * ॥ पञ्च 'अन्वेषणस्य' || निर्वर्णनं तु निभ्यानं दर्शनालोकनेक्षणम् । वर्णशब्दात् 'सत्याप - ' ( ३ | १ | २५ ) इति णिच् । ल्युद (३।३।११५) ॥ (१) ॥ * ॥ 'ध्यै चिन्तायाम्' (भ्वा०प० अ० ) । ल्युट् (३।३।११५ ) ॥ ( २ ) || 'हशिर्' प्रेक्षणे' ( भ्वा० प० अ० ) ॥ ( ३ ) ॥ * ॥ 'लोक दर्शने' (भ्वा० आ० से॰) ॥ (४) ॥*॥ ‘ईक्ष दर्शने' (भ्वा० आ० से ० ) ॥ (५) ॥ * ॥ पश्च 'वीक्षणस्य' ॥ स्याद्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । त्यसनम् । 'असु क्षेपणे' (दि० प० से ० ) घञ् (३॥ ३ ॥ १८) ॥ (१) ॥*॥ विपर्यसनम् | घञ् (३|३|१८) ॥ (२) ॥*॥ व्यत्ययनम् । ‘इण्’ ( अ ० प ० अ० ) । 'एरच्' (३॥३॥ परिरम्भणम् । ‘रभ राभस्ये’ (भ्वा० आ० अ०) । घन् ‘एरच्’ (३॥३॥५६) ॥ (४) ॥ ॥ चत्वारि ‘व्यतिक्रमस्य' ॥ ५६) ॥ (३) ॥*॥ विपर्यसनम् । 'इण्' (अ० पं० अ०) (३।३।१८)। ‘रमेरशब्लिटोः’ (७ १९६३) इति नुम् ॥ (१) पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३३ ॥ परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥ ॥ * ॥ परिष्वजनम्। 'ध्वज परिष्वङ्गे' (भ्वा० आ० अ० ) । घञ् (२।३।१८)। ‘परिनिविभ्यः - ' (८|३|७०) इति षत्वम् पर्ययणम् । 'इण्' । 'एरच्' (३१३१५६) | (१) ॥*॥ ॥ (२) ॥*॥ संश्लेषणम् । 'षि आने' (दि०प०अ०) । अतिक्रमणम् । घम् (३|३|१८ ) ॥ (२) ॥ ॥ अतिपतनम् | घन् (३।३।१८) ॥ (३) ॥ * ॥ 'गुहू संवरणे' (भ्वा० उ० 'पल्लु गतौ ' ( भ्वा० प० से ० ) । घन् ( ३ | ३ | १८ ) ॥ (३) से०) । ल्युट् (३।३।११५) ॥ (४) ॥ * ॥ चत्वारि 'आलि | ॥ * ॥ उपाल्ययनम् । ‘इण्’ | ‘एरच्’ (३।३।५६) ॥ (४) ॥*॥ जनस्य' ॥ चत्वारि 'अतिक्रमस्य ॥ प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥ 'ख्या प्रकथने' ( अ० प० अ०) । चक्षिङादेशो वा ॥ (१) ॥*॥ ‘असु क्षेपणे’ (दि० प० से ० ) | ल्युट् (३।३।११५) ॥ ( २ ) ॥ * ॥ प्रत्यादेशनम् । 'दिश अतिसर्जने' (तु०प० अ०) । घम् (३।३।१८) ॥ ( ३ ) ॥ ॥ निराकरणम् । कृञः तिन् (३।३।९४) । (४) ॥ * ॥ चत्वारि 'निराकरणस्य' ॥ उपशायो विशायश्च पर्यायशयनार्थकौ । उपशयनम् । विशयनम् । 'व्युपयोः शेतेः पर्याये' (३| ३।३९) इति घञ् ॥ (१) ॥ * ॥ (२) ॥ * ॥ पर्यायेण शयनम् । ३९५ पर्यायशयनमर्थो ययोस्तौ ॥ ॥ द्वे 'पर्यायेण प्रहरकादा- वुपशयनस्य' ॥ अर्तनं च ऋतीया च हृणीया च घृणार्थके ॥ ३२ ॥ १-'अन्वीक्षणम्' 'अन्वेषणम्' इत्येके पेठुः इति स्वामी ॥ २ - 'परिचर्यापरिसर्यामृगया' (वा० ३।३११०१ ) इत्यादिना निपातनात् 'मृगया' इति मुकुटः ॥ ‘ऋतिः' सौत्रः । ईयङः (३|१|३१) अभावे ल्युट् (३| ३।११५) ॥ (१) ॥*॥ ईयपक्षे 'अप्रत्ययात्' (३|३|१०२) ॥ (२) ॥*॥ ‘हृणीङ्’ कण्डादिः | यक् (३|१|२७)। ‘अ प्रत्ययात्' ( ३ | ३ | १०२ ) ॥ ( ३ ) ॥ * ॥ 'मोहो वीज्या जु- गुप्सा च हृणीया हृणिया घृणा' इति वाचस्पतिः ॥ * ॥ चत्वारि 'जुगुप्सनस्य' ॥ प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् । 'शासु अनुशिष्टौ' (अ० प० से ० ) | ल्युट् ( ३ | ३ | ११५ ) ॥ (१) ॥ * ॥ एकं 'भृत्यादिप्रेषणस्य' ॥ स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥३४॥ समेत्य स्तुवन्त्यत्र । 'हुन् स्तुतौ' (अ० उ० अ०) । 'यज्ञे समि स्तुवः' (३|३|३१) इतिघञ् ॥ (१) ॥॥ एकं 'यशे स्तावकद्विजावस्थानभूमेः' ॥ निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः । ऊर्ध्वं हन्यतेऽस्मिन् । 'उद्धनोऽत्याधानम्' (३१३१८०) इति साधुः ॥ (१) ॥ ॥ एकम् ॥ स्तम्बघ्नस्तु स्तम्बधनः स्तम्बो येन निहन्यते ॥ ३५ ॥ स्तम्बो हन्यते येन । 'स्तम्बे क च ' ( ३१३१८३) इति कापौ घनादेशश्च ॥ * ॥ (१) ॥ * ॥ (२) ॥ ॥ द्वे 'तृणादि- गुच्छोन्मूलनसाधनस्य' ।-नीवारादिप्रहणार्थं कृतवंश- पात्रस्य – इत्यन्ये ॥ आविधो विध्यते येन आविध्यते येन । 'व्यध ताडने ' (दि० प० अ० ) । 'घ जक : ' ( वा० ३।३।१८ ) | ( १ ) ॥ ॥ एक 'भ्रमरसू- च्यादेः' 'वर्मा' इति ख्यातस्य ॥