पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या सुधाख्यव्याख्यासमेतः । संकीर्णवर्गः २ ] 'प्रथने वावशब्दे' ( ३ | ३ | ३३) इति घञ् ॥ ( १ ) ॥ * ॥ विप्र- हणम् । ‘ग्रहवृदृ –' (३।३।५८) इत्यप ॥ (२) ॥ ॥ व्यसनम् । 'असु क्षेपणे' ( दि०प० से ० ) । घष् ( ३ |३|१८ ) ॥ (३) ॥ * ॥ त्रीणि 'विस्तारस्य' ॥ विनाशः स्याददर्शनम् ॥ २२ ॥ विनशनम् । ‘णश अदर्शने’ ( दि० प० से ० ) | घ (३। ३।१८) ॥ (१) ॥*॥ दर्शनस्य भावः ॥ (२) ॥॥ द्वे ‘ति- रोधानस्य' ॥ स च शब्दस्य विस्तरः । सः व्यासः । ‘ऋदोरप्’ (३३५६) ॥ (१) ॥॥ एकम् 'शब्द विस्तरस्य' || स्यान्मर्दनं संवहनम् प्रस्तावः स्यादवसरः । प्रस्तवनम् । ‘ष्टुञ् स्तुतौ' (अ०प०अ० ) । 'प्रेद्वस्तुवः 'मृद क्षोदे' ( ऋया० प० से ० ) | ल्युट् ( ३ |३|११५ ) | | (३|३|२७) इति घञ् ॥ (१) ॥॥ अवसरणम् । 'सृ गती' (१) ॥*॥ ‘वह प्रापणे' ( भ्वा० उ० अ० ) | स्वार्थण्यन्ता ल्युट् (३।३।११५) | – ‘वाहनमा हितात्' (८४१८) इति निपा- तनौद्दीर्घः—इत्येके ॥ (२) ॥ * ॥ द्वे 'पादमर्दनादेः' ॥ ( भ्वा०प० अ० ) बाहुलकादप् ॥ (२) ॥ * ॥ द्वे 'प्रस- ङ्गस्य' ॥ संस्तवः स्यात्परिचयः संस्तवनम् । ‘ष्टुञ् स्तुतौँ’ ( अ॰ उ० अ० ) । 'ऋदोरप्’ (३।३।५७ ) ॥ (१) ॥ * ॥ सन्मताच्चयनम् | 'चिञ् चयने' ( स्वा० उ० अ० )। ‘एरच्’ (३॥ ३ ॥५६ ) ॥ (२) ॥ ॥ द्वे 'परिचयस्य' ॥ प्रसरस्तु विसर्पणम् । प्रसरणम् । ‘सृ गतौ’ (भ्वा०प० से ० ) । बाहुलकादप् ॥ (१) ॥*॥ ‘सृप्ऌ गतौ’ ( भ्वा०प० से ० ) | युट् (३|३| ११५) ॥ (२) ॥*॥ द्वे 'व्रणादिविसरणस्य' ॥ नीवाकस्तु प्रयामः स्यात् निवचनम् | घन् (३|३|१८) 'उपसर्गस्य -' (६|२|१२२) इति दीर्घः ॥ (१) ॥*॥ प्रयमणम् | यमेर्घञ् (३|३|१८) ॥ (२) ॥ * ॥ द्वे 'धान्यसंचयस्य, ऋयादरस्य वा' ॥ संनिधिः संनिकर्षणम् ॥ २३ ॥ संनिधानम् । धानः ‘उपसर्गे घोः कि:' (३|३|९२ ) ॥ (१) ॥*॥ कृषेर्ब्युट् (३।३।११५ ) ॥ (२) ॥ ॥ द्वे 'संनि- धानस्य' ॥ लवोऽभिलावो लवने लवनम् । ‘लूव् छेदने' ( क्या० उ० से० ) । 'ऋदो प् (३|३|५७) ॥ (१) ॥*॥ 'निरभ्योः पूल्वोः' (३|३|५८) ३९३ इति घञ् ॥ (२) ॥ ॥ ल्युट् (३।२।११५ ) ॥ (३) ॥ * ॥ त्रीणि 'छेदनस्य' || १- 'संवहनम्' इत्यपपाठः । 'संभोगान्ते सममुपत्चितौ इस्तसं बाइ. नानाम्' इति मेषदूतः— इति मुकुटपीयूषौ । २- संनिधं च 'संनिधं समीपमुपकण्ठम्' इति बोपालितः इति मुकुटः ॥ अमर० ५० निष्पावः पवने पवः । निष्पवनम् । घञ् (३।३।२८) ॥ (१) ॥ ॥ ल्युट् (३॥ ३॥ ११५) ॥ (२) ॥*॥ अप् (३|३|५७) ॥ (३) ॥*॥ त्रीणि 'धान्यादीनां बहुलीकरणस्य' ॥ त्रसरः सूत्रवेष्टनम् ॥ २४ ॥ त्रसनम् । 'त्रसी उद्वेगे' ( दि० प० से ० ) । अरन् बाहुल- नीयः ॥ * ॥ 'तसरः' इति पाठे 'तन्यृषिभ्यां क्सरन्’ (उ० का दौणादिकः) । त्रसेर्भद्रादित्वाररन्- इति मुकुटस्त्व पाणि- ३७५) । (१) ॥*॥ द्वे ‘सूत्रस्य वेष्टनक्रियायाः ॥ प्रजनः स्यादुपसरः प्रजननम् । ‘जनी’ ( दि० आ० से ० ) | घम् ( ३ | ३ | १८ ) ‘जनिवथ्यो:-' (७|३|३५) इति न वृद्धिः ॥ (१) ॥*॥ उप- सरणम् । 'सृ गतौ' ( भ्वा० प० अ० ) । ‘प्रजने सर्तेः’ (३। ३।७१) इत्यप् ॥ (२) ॥ ॥ द्वे 'प्रथमगर्भग्रहणस्य' ॥ प्रश्रयप्रणयौ समौ । प्रश्रयणम् । ‘श्रिन्' ( भ्वा० उ० से ० ) | ‘एरच्' (३|३| ५६ ) ॥ ॥ ‘प्रसर' इति पाठे सरतेर्बाहुलकादप् । 'प्रसरः प्रणये वेगे' ( इति मेदिनी ) ॥ (१) ॥ ॥ प्रणयनम् । ‘णीञ्’ ( भ्वा० उ० अ० ) । 'एरच्' (३|३|५६ ) || (२) ॥ ॥ द्वे 'प्रीत्या प्रार्थनस्य' ॥ धीशक्तिर्निष्क्रमः धियः शक्तिः । साष्टधा- 'शुश्रूषा श्रवणं चैव ग्रहणं धार णं तथा । ऊहापोहौ च विज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ (१) ॥ * ॥ निष्क्रमणम् | ‘क्रमु पादविक्षेपे' (भ्वा०प० से० ) | घम् (३|३|१८ ) | 'नोदात्तोप-' (७|३|३४) इति बृद्धिर्न । 'निष्क्रमो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः' इति रुद्रः ॥ (२) ॥*॥ द्वे ‘बुद्धिसामर्थ्यस्य' || अस्त्री तु संक्रमो दुर्गसंचरः ॥ २५ ॥ संक्रमणम् | घञ्] (३|३|१८ ) | 'नोदात्तोप- ' ( ७|३|३४) इति न वृद्धिः ॥ (१) ॥ * ॥ संचरणम् । 'चर गतौ' ( भ्वा० प० से ० ) । 'पुंसि - ' ( ३|३|११८) इति घः । दुर्गस्य संचरः | ॥*॥ घमि तु 'संचारः' । 'संचारो निर्गमो भ्रमाम्बुपथः’ इति रत्नकोषः ॥ (२) ॥*॥ द्वे 'दुर्गप्रवेशनक्रियायाः ॥