पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ अमरकोषः । अर्थस्थापगमे व्ययः ॥ १७ ॥ व्ययनम् । 'व्यय वित्तसमुत्सर्गे (चु० उ० से ० ) अदन्तः । घञ् (३|३|१८) । ‘एरच्' (३|३|५६) वा ॥ (१) ॥ ॥ एकम् 'द्रव्यापगमस्य' ॥ प्रवाहस्तु प्रवृत्तिः स्यात् प्रवहणम् ’ ‘वह प्रापणे' (भ्वा० उ० से ० ) | घञ् ( ३।३। १८) ॥ (१) ॥॥ प्रवर्तनम् | 'वृतु वर्तने' (भ्वा० आ० से०) । क्तिन् (३।३।९४) ॥ (२) ॥ ॥ द्वे 'अविच्छेदेन जलादिप्रवृत्तेः' ॥ प्रवहो गमनं बहिः । प्रकृष्टो वहः । 'गोचरसंचर-' (३|३|११९) इति साधुः । 'प्रवहस्तु बहिर्यात्रामातरिश्वप्रभेदयोः' इति विश्वः (मेदिनी) ॥ (१) ॥ ॥ एकम् 'बहिर्यात्रायाः' || वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥ • वियमनम् । 'यमः समुपनि विषु च ' (३|३|६३) इत्यब् वा । चादनुपसर्गेऽप्यवू वा । पक्षे घञ् | षट् संयमनस्य स्वामी तु — द्वे विविधयमनस्य द्वे ‘उपरतिमात्रस्य' । द्वे संयमन - स्य - इत्याह || हिंसाकर्माभिचारः स्यात् हिंसाफलं कर्म । शाकपार्थिवादिः (वा० २११२७८) ॥ (१) ॥*॥ अभिचरणम् । घञ् (३|३|१८ ) ॥ (२) ॥ * ॥ द्वे 'मारणादिक्रियायाः' ॥ विघ्नोऽन्तरायः प्रत्यूहः विहननम् 'घनर्थे कः' (वा० ३१३१५८) ॥ (१) ॥*॥ अन्तर्मध्ये, अन्तरस्य व्यवधानस्य वायनम् । 'अय गतौ' (भ्वा० आ॰ से०)। ‘इण् गतौ’ (अ० प० अ०) वा । घन् (३।३।१८) । अच् (३।२।५६) वा ॥ (२) ॥*॥ प्रत्यूहनम् । घञ् (३।३।१८) ॥ (३) ॥ * ॥ त्रीणि 'विघ्नस्य' || निर्देश उपभोगः स्यात् निर्देशनम् | विशतेर्घञ् (३|३|१८) ॥ (१) ॥ * ॥ उपभो- जनम् । 'भुज पालनाभ्यवहारयोः' (रु०प० से० ) । घञ् (३।३।१८) ॥ (२) ॥ ॥ द्वे 'उपभोगस्य' ॥ [ तृतीयं काण्डम् परिसर्पः परिक्रिया । समन्तात्सर्पणम् । 'सुल गतौ' (भ्वा० प० घम् ॥ (१) ॥ ॥ परिकरणम् | 'कृञः श च ' १०० ) । 'रिङ् शयग्लिङ्ङ्क्ष' (७७४२८) ॥ (२) 'परिजनादिना वेष्टनस्य' || विधुरं तु प्रविश्लेषः विगता धूः कार्यभारः । 'ऋपूर्-' (५१४/७४) इत्यः ॥ ( १ ) ॥ ॥ प्रविश्लेषणम् । 'श्लिष आलिङ्गने' (दि० आ० अ०) । घञ् (३।३।१८) 'वैकल्येsपि च विश्लेषे विधुरं विकले त्रिषु’ इति_त्रिकाण्डशेषः ॥ ( २ ) ॥ ॥ द्वे 'विश्लेषस्य ॥ अभिप्रायश्छन्द आशयः ॥ २० ॥ जागर्यो जागरा द्वयोः । जागरणम् । ‘जागर्तेरकारो वा' (वा० ३१ ३२१०१) । पक्षे 'संक्षेपस्य' | (शे) यक् (३|१|६६) । 'जाग्रोऽवि-' (७|३|८५) इति गुणः u (१) ॥*॥ (२) ॥॥ भावे घञि पुंसि ॥ ॥ द्वे 'जाग रणस्य' || से ० ) । ( ३|३| ॥ ॥ द्वे अभिप्रयणम् । ‘प्रीञ् तर्पणे' (त्रया० उ० अ०) । घम् (३|३|१८) ॥ (१) ॥ * ॥ छन्दनम् । 'छदि संवरणे' ( चु० प० से ० ) । घम् (३।३।१८) ॥ (२) ॥ ॥ आशयनम् । 'शीङ्' (अ० आ० से ० ) | ‘एरच्' (३|३|५६) ॥ (३) || त्रीणि 'अभिप्रायस्य' || संक्षेपणं समसनम् संक्षिपेट् (३|३|११५) ॥ ( १ ) ॥ * ॥ 'असु क्षेपणे' (दि० प० से०) । ल्यु (३।३।११५ ) ॥ (२) ॥॥ द्वे पर्यवस्था विरोधनम् । पर्यवस्थानम् । 'आतचो-' (३|३|१०६) इयः ॥ (१) ॥*॥ 'रुधिर् आवरणे' (रु० उ० अ०) । ल्युट् ॥ (२) ॥ * ॥ द्वे 'विरोधस्य' || परिसर्या परीसारः परिसरणम् । ‘सृ गतौ’ (भ्वा०प०अ०) । 'परिचर्या - परिसर्या - (वा० ३१ ३११०१) इति साधुः ॥ (१) ॥*॥ घञ् (३।३।१८) । ‘उपसर्गस्य घञि-' (६।३।१२२) इति दीर्घः ॥ (२) ॥ * ॥ द्वे 'सर्वतो गमनस्य' ॥ स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥ उपहन्यते । उपहननम् वा। ‘उपघ्न आश्रये' (३1३1८५) इति साधुः ॥ (१) ॥ ॥ अन्तिके आश्रीयते, आश्रयणं वा । ‘एरच्’ (३1३।५६) ॥ (२) ॥*॥ द्वे' 'संनिहिताश्रयस्य' युच् ॥ (3) 'आश्रयनस्य वा' ॥ स्यादास्या त्वासना स्थितिः ॥ २१ ॥ (३।१।११३) । (१) ॥*॥ ‘०य्रास -’ (३।३।१०६) इति आसनम् । 'आस उपवेशने' (अ० आ० से ० ) । ण्यत् ॥ स्थानम् । ष्ठा गतिनिवृत्तौ' (भ्वा०प० अ०) । 'स्थागा-' (३|३९५) इति तिन् ॥ (३) ॥*¥ त्रीणि 'आसनस्य' ॥ विस्तारो विग्रहो व्यासः १ - गुणात्परत्वादिङादेशे 'जाप्रिया' इति धातुपारायणम् तिनि (३१३१९४) 'जागर्ति' अपीति सुभूतिः - इति मुकुटः ॥ ॥ विस्तरणम् । 'स्तृव् आच्छादने' (या० उ० से ० ) ।