पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णवर्ग: २ ] व्याख्यासुधाख्यव्याख्यासमेतः । अभियोगस्त्वभिग्रहः ॥१३॥ अभियोजनम् । ‘युजिर् योगे' (रु० उ० अ० ) । घञ् (३॥३॥१८) ॥ (१) ॥*| अभिग्रहणम् | अप् (३१३१५८ ) 'अनुग्रहोऽभिग्रहणेऽप्यभियोगे च गौरवे' इति रुद्रः ॥ (२) ॥ * ॥ द्वे 'कलहाह्वानस्य' ॥ मुष्टिबन्धस्तुसंग्रहः ३९१ रिभवे धान्यस्योत्क्षेपणेऽपि च ' इति धरणिः ॥ (१) ॥*॥ वि- प्रकरणम् | घञ् ( ३ ॥३॥१८) ॥ (२) ॥ ॥ द्वे 'अपकारस्य ॥ आकारस्त्विङ्ग इङ्गितम् । आकरणम् । घञ् (३।३।१८) ॥ (१) ॥ ॥ इङ्गनम् | 'इगि गतौ ' ( भ्वा० प० से ० ) । घञ् (३॥३॥१८) ॥ (२) ॥*॥ तः (३।३।११४) ॥ (३) ॥ * ॥ त्रीणि 'अभिप्रायानुरूपचे- |शयाः' || मुष्टेर्बन्धः ॥ (१) ॥*॥ संग्रहणम् । 'समि मुष्टौ' (३|३| ३६) इति महेर्घञ् ॥ (२) ॥ * ॥ द्वे 'मुष्टिबन्धनस्य' ॥ डिम्बे डमरविप्लवौ । डिम्बनम् । ‘डि विनोदे' ( ) | घञ् (३|३|१८) । ‘डीङ् विहायसा गतौ’ (दि० आ० अ० ) । डयनं विद्रवः डि- परिणामो विकारो द्वे समे विकृतिविक्रिये ॥ १५ ॥ परिणमनम् । ‘णम प्रहत्वे' (भ्वा०प०अ०) । घन् (३३३११८) ॥ (१) ॥ ॥ विकरणम् । घञ् (३|३|१८ ) ॥ (२) ॥ * ॥ विकरणम् | तिन् (३|३|९४) ॥ (३) ॥॥ ॥ म्बम् । उणादिनिपातः- इति मुकुटस्तु निर्मूलः । 'भयध्वनौ | 'कुलः श च ' ( ३ | ३ | १०० ) ॥ ( ४ ) || || चत्वारि 'प्रकृते- पुष्कसेऽपि डिम्बः प्लीहनि विलवे ' इति रभसः ॥ ( १ ) ॥ ॥ रन्यथाभावस्य' । द्वयोः साम्यं स्त्रीत्वात् ॥ 'डम' इति शब्दस्य राणम् । अपहारस्त्वपचयः बाहुलकाद्ध कः ॥ ( २ ) 'रादाने' (अ० प० अ०) । ॥ ॥ विलवनम् 'उड् गतौ' अपहरणम् । 'हृञ् हरणे' (भ्वा० उ० अ० ) | घञ् ( ३ | ( भ्वा० आ० अ० ) । 'ऋदोरप्' (३१३१५७ ) ॥ (३) ॥*॥ | ३११८) ॥ (१) ॥ * ॥ अपचयनम् | ‘एरच्' (३॥३॥५६ ) ॥ श्रीणि 'धाडकलुण्ठनादेः' । अशस्त्रकलहस्य - इति खामी ॥ (२) ॥ ॥ द्वे 'अपहरणस्य' || बन्धनं प्रसितिश्चारः समाहारः समुच्चयः । 'बन्ध बन्धने' । (ऋया० प० अ०) ल्युट् (३|३|११५) ॥ समाहरणम् । घञ् (३|३|१८ ) | (१) | || समुच्चय- (१) ॥*॥ प्रसयनम् । 'षिन् बन्धने' ( खा० उ० अ०) । नम् । 'चिन् चयने' (खा० उ० अ० ) । ' एरच्' (३|३|५६ ) ‘क्तिन्' (३|३|९४ ) ॥ ( २ ) ॥ * ॥ चरणम् | 'चर गतौ' | ॥ (२) ॥ ॥ द्वे 'राशीकरणस्य' || ( भ्वा०प० से ० ) अनेकार्थत्वाद्वन्धने | घम् (३|३।१८ ) | 'बन्धापसर्पयोश्चारः' इति रुद्रः ॥ (३) ॥ * ॥ त्रीणि 'बन्ध- नस्य' । मुकुटस्तु —- बन्धनसाधनरज्जु निगडादेः- इत्याह । तन्न | भावप्रकरणात् । स्वामी तु 'चार' स्थाने 'स्वारम्' पठित्वा खारादीनां चतुर्णां पर्यायतामाह | स्वरति । 'स्वृ शब्दोपतापयो:' (भ्वा०प० से ० ) | अच् ( ३ | १ | १३४) प्र- ज्ञाद्यण् (५|४|३८) ॥ स्पर्श: स्प्रष्टोपतप्तरि ॥ १४ ॥ स्पृशति । 'स्पृश बाधनस्पर्शनयो: ' (चु० आ० से०) । ‘पदरुज -' (३|३|१६) इत्यत्र 'स्पृश उपतापे' (वार्ति०) इति कर्तरि घञ् ॥*॥ ('स्पश) इति रेफहीनपाठे तु 'स्पश-स्पर्श- बाधनयो: ' (भ्वा० उ० से ० ) इति घातोरच् ( ३ | १ | १३४) (१) ॥*॥ स्पृशति । तृच् (३।३।१३३) । 'अनुदात्तस्य (६।१॥४९) इत्यमागमः ॥ ( २ ) ॥ * ॥ उपतपति । 'तप सं- तापे' (भ्वा० प० अ० ) | तृच् (३|१|१३३ ) ॥ (३) ॥ ॥ यद्वा स्वरस्पर्शयोर्भावे घञ् । स्प्रष्टोपतप्त्रोर्भावे 'कृत्यल्युटो बहुलम्' (३।३।११३) इति तृच् | भावप्रकरणानुरोधात् ॥ ॥ त्रीणि 'संतप्तस्य' 'संतापस्य वा' ॥ ॥ च ' प्रत्याहार उपादानम् प्रत्याहरणम् | घन् (३|३|१८ ) | ( १ ) ॥ * ॥ उपाद्दात्रो ल्युट् (३॥३॥११५) ॥ (२) ॥ * ॥ द्वे 'स्वविषयेभ्य इन्द्रि- यपरावर्तनस्य' ॥ विहारस्तु परिक्रमः ॥ १६ ॥ विहरणम्। घञ् (३।३।१८) ॥ (१) ॥*॥ परिक्रमणम् ‘क्रमु पादविक्षेपे' (भ्वा० प० से० ) | घञ् । 'नोदात्तोपदेश - (७१३ १३४) इति वृद्धि | ( २ ) ॥ * ॥ द्वे 'क्रीडार्थसंच- रणस्य ॥ अभिहारोऽभिग्रहणम् अभिहरणम् । घम् (३।३।१८) ॥ (१) ॥*॥ अभिग्रहे ॥ (३।३।११५) ॥ (२) ॥*॥ द्वे ‘आभिमुख्येन ग्रहणस्य ॥ निर्हारोऽभ्यवकर्षणम् । निर्हरणम् । घम् (३।३।१८) | (१) | | अभ्यवकृषे- युट् (३।३।११५) ॥ (२) ॥ ॥ द्वे 'शस्त्रादेर्युक्त्या निः- सारणस्य' । अनुहारोऽनुकारः स्यात् निकारो विप्रकारः स्यात् अनुहरणम् । घञ् (३।३।१८) ॥ (१) ॥ ॥ अनुकर निकृष्टीकरणम् । कृञो घञ् (३|३|१८) । 'निकारः स्यात्प- | णम् । घम् (३।३।१८) ॥ (२) ॥ * ॥ द्वे 'सहशकरणस्य ||