पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० अमरकोषः । ‘शमादिभ्योऽथच्’ ॥ (१) ॥ * ॥ घनि (३|३|१८) 'नोदात्तो- पदेश -' (७|३|३४) इति वृद्धिर्न । - मित्त्वावलम् - इति मुकुटस्तु चिन्त्यः । मितां णौ हस्खविधानात् ॥ ( २ ) ॥ ॥ द्वे 'ग्लानेः' ॥ उत्कर्षोऽतिशये उत्कर्षणम् । 'कृष विलेखने' ( भ्वा० प० अ० ) । घञ् (३।३।१८) ॥ (१) ॥*॥ अतिशयनम् शीङः ‘एरच्' (३ | ३॥५६) ॥ (२) ॥*॥ द्वे 'उत्कर्षस्य' ॥ संधिः श्लेषे संधानम् । धानः 'उपसर्गे घोः किः' (३|३|९२) ॥ (१) ॥*॥ श्लेषणम्। 'श्विष आलि ' ( दि० प० अ० ) । घञ् (३।३।१८) ॥ (२) ॥*॥ द्वे 'संधानस्य' || क्षिपायां क्षेपणम् क्षेपणम् । ‘क्षिप प्रेरणे’ (तु० उ० अ० ) | भिदायङ् (३ | ३।१०४) ॥ (१) ॥*॥ ल्युट् (३।३।११५) ॥ (२) ॥ * ॥ द्वे 'प्रेरणस्य' || विषय आशये । विसयनम् । ‘षिञ् बन्धने’ ( खा० उ० अ० ) | ‘एरच्' (३|३|५६) 'परिनिविभ्यः सेव' (८१३१७०) इति षः । यत्तु – बध्यन्तेऽत्र, इति 'पुंसि - ' (३|३|११८) इति घः । विसीयते बिसिनोति वात्र - इति मुकुटेनोक्तम् । तन्न । भाव- प्रत्ययानामेव पूर्वापरयोदर्शनेनाधिकरणार्थस्यानौचित्यात् । ल्युट्प्रसङ्गाच्च । बध्यन्तेऽत्र । ‘पुंसि -' इति ‘घः' इत्यस्यानुप- योगाच ॥ (१) ॥ ॥ शीड: (३|३|५६ ) ॥ * ‘आश्रयः' इति पाठे ‘एरच्’ (३।३१५६) ॥ (२) ॥*॥ द्वे (३।३।१८) ॥*॥ (२) ॥॥ द्वे ‘हर्षस्य’ ॥ 'एरच्' ॥ 'आश्रयस्य' ॥ गुरणमुद्यमे ॥ ११ ॥ ‘गुरी उद्यमे’ ( तु॰ प० से० ) कुटादिः | युट् (३) ३ | ११५ ) ॥ (१) ॥ ॥ उद्यमनम् । 'यम उपरमे' (भ्वा०प० से० ) घम् (३।३।१८) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः ॥ (२) ॥ ॥ द्वे 'भारायुद्यमनस्य' ॥ [ तृतीयं काण्डम् उन्नाय उन्नये उन्नयनम् । ‘अवोदोर्नियः' (३|३|२६) इति घञ् ॥ (१) || 'क्वचिदपवादविषये उत्सर्गोऽभिनिविशते' इत्यच् ॥ (२) ॥ * ॥ द्वे 'उन्नयनस्य' । १ देवादिकस्य दीर्घादि ‘गूरी' धातोः ‘गूरणम्' इति स्वामी-इति मुकुटः |-चुरादेः 'गोरणम्' अपि - इति स्वामी । पीयूषव्या ख्यायामपि - गुरणं हस्वादि। गूरणं दीर्घादीत्येके । गोरणमित्यपरे- इति प्रकटितम् ॥ श्रायः श्रयणे श्रयणम् | 'श्रिञ् सेवायाम्' ( भ्वा० उ० से ० ) । 'त्रिणी- भुवो -' (३|३|२४) इति घन् ॥ (१) ||| ल्युट् (३॥३॥ ११५ ) ॥ (२) ॥ ॥ द्वे 'सेवायाः' ॥ जयने जयः । 'जि जये' ( भ्वा० प० अ० ) | ल्युट् (३|३|११५) ॥ (१) ॥ * ॥ ‘एरच्' (३॥३॥५६ ) ॥ (२) ॥ ॥ द्वे 'जयस्य' ॥ निगादो निगदे निगदनम् । 'गद व्यक्तायां वाचि' ( भ्वा० प० से ० ) । 'नौ गद- ' ( ३|३|६४ ) इल्यप् वा ॥ (१) ॥ * ॥ घञ् (३|३| १८) ॥ (२) ॥ ॥ द्वे 'गदनस्य' ॥ मादो मदे गीर्णिगिरौ गिलनम् । 'गृ निगरणे' ( तु०प० से ० ) | तिन् ( ३ ॥३॥ ९४) । ‘ऋल्वादिभ्यः क्तिन्निष्ठावत्’ (वा० ८।२९४४) ॥ (१) ॥*॥ ‘इक्कृष्यादिभ्यः’ (वा० ३।३।१०८ ) | साहचर्यास्त्री त्वम्—इति मुकुटश्चिन्त्यः । ‘स्त्रियाम्' इत्यधिकारात् ॥ (२) 'कुङ्कुमादिमर्दनस्य' | ॥ * ॥ द्वे 'गिलनस्य' ॥ मदनम् । 'मदी हर्षे' ( दि० प० से० ) । 'मदोऽनुप-' ९६) इति निर्देशात् 'क्वचिदपवादः-' इति न्यायाद्वा घञ् (३|३|६७) इत्यप् ॥ (१) ॥ * ॥ 'सघ मादस्थयो:-' (६|३| उद्वेग उद्भमे ॥ १२ ॥ उद्वेजनम् । 'ओविजी भयचलनयोः' ( तु० आ० से० ) | घञ् (३|३|१८) ॥ (१) ॥ ॥ उद्रमणम् | ‘भ्रम अनवस्थाने' ( दि० प० अ० ) | घञ् ( ३ |३।१८) । ‘नोदात्तोप-’ (७।३। ३४) इति न वृद्धिः ॥ (२) ॥ ॥ द्वे 'उद्वेजनस्य' ॥ विमर्दनं परिमले . 'मृद क्षोदे' (ऋया० प० से० ) | ल्युट् ( ३ |३|११५) ॥ (१) ॥*॥ परिमलनम् | ‘मल धारणे’ ( भ्वा० आ॰ से०) । घञ् (३१३११८ ) | संज्ञापूर्वकत्वान्न वृद्धिः ॥ ( २ ) ॥ ॥ द्वे अभ्युपपदनम् । 'पद अभ्युपपत्तिरनुग्रहः । गतौ ' ( दि० आ० अ० ) । क्तिन् ( या० उ० से ० ) | ‘ग्रह ' ( ३१३१५८) इत्यप् ॥ (२) ( ३।३।९४ ) ॥ ( १ ) ॥ ॥ अनुग्रहणम् | 'ग्रह उपादाने' ॥*॥ द्वे 'हितसंपादनाहितनिवारणप्रवृत्तेः' ॥ निग्रहस्तु निरोधः स्यात् निग्रहणम् । अप् (२।३।५८) ॥ (१) ॥ ॥ निरोधनम् । 'रुधिर् आवरणे' (रु० उ० अ०) । घञ् (३॥३॥१८) । (२) ॥॥ द्वे 'निरोधस्य' ॥ १ - विग्रहस्तु विरोध:-' इति पाठः - इति स्वामी ।