पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णवर्गः २ ] व्याख्यासुधाख्यव्याख्यासमेतः । वरो वृतौ ॥ ८ ॥ वेति ॥ वरणम् | ‘वृज् वरणे' ( स्वा० उ० से ० ) । 'ग्रह- वृदृ--' (३।३।५८) इत्यप् । 'तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः ॥ (१) ॥ ॥ तिन् (३३९४) | (२) ॥*॥ द्वे 'वेष्टनसंभक्त्योः' ॥ ओषः प्लोषे ओष इति ॥ ओषणम् 'उष दाहे' ( भ्वा० प० से ० ) घञ् (३|३|१८) ॥ (१) ॥ ॥ प्लोषणम् | 'द्रुष दाहे' । ( भ्वा० प० से ० ) । घञ् (३|३|१८ ) || ( २ ) ॥ * ॥ द्वे 'दाहस्य' ॥ नयो नाये नेति ॥ नयनम् । ‘णय गतौ' ( भ्वा०प० से ० ) | घञ् (३।३।१८ ) | संज्ञापूर्वकत्वान वृद्धिः । यद्वा ‘णीञ्' ( भ्वा० उ० अ० ) । ‘एरच्’ (३।३।५६ ) | 'क्वचिदपवादविषयेऽप्यु - टसर्गोऽभिनिविशते’ ॥ (१) ॥*॥ ‘णीज् प्रापणे' (भ्वा० उ० अ० ) 'त्रिणीभुवो- ' ( ३ | ३ | २४ ) इति घञ् ॥ ( २ ) ॥ * ॥ द्वे 'नीतेः' ॥ ज्या निर्जीर्णो ज्येति ॥ ज्यानम् | ‘ज्या वयोहानौ' (क्या० प० अ०) । 'ग्लाम्लाज्याहाभ्यो निः' (वा० ३१३९५) ॥ (१) ॥*॥ जरणम् । ‘जूष् वयोहानौ’ ( दि० प० से ० ) । क्तिन् ( ३१३॥ ९४) । ‘ऋल्वादिभ्यः क्तिनिष्ठावद्वाच्यः (वा०८/२०४४) । 'रदाभ्याम् -' (८२४२) इति नत्वम् ॥ ( २ ) ॥ * ॥ द्वे 'जीर्णत्वस्य' ॥ भ्रमो भ्रमौ । भ्रेति ॥ भ्रमणम् | ‘भ्रम अनवस्थाने' (दि०प०अ०) । घञ् (३॥३।१८) । ‘नोदात्तोपदेशस्य -' (७१३१३४) इति वृद्ध्यभावः |- मित्त्वाखः - इति मुकुटस्तु चिन्त्यः ।णि च्यस्य प्रवृत्तेः ॥ (१) ॥*॥ 'इकृष्यादिभ्यः' (वा० ३|३|१०८) ॥ (२) ॥ * ॥ द्वे 'भ्रमणस्य' ॥ स्फातिवृद्धौ स्फेति ॥ ‘स्फायी वृद्धौ’ ( भ्वा० आ० से ० ) । क्तिन् (३१३१९४) 'स्फातिर्वृद्धिः प्रसारो ना' इति बोपालितः ॥ (१) ॥॥ वर्धनम् । ‘वृधु वृद्धौ' ( भ्वा० आर० से ० ) । क्तिन् (३३१९४) । (२) ॥ ॥ द्वे 'वृद्धेः' ॥ प्रथा ख्यातौ प्रेति ॥ प्रथनम् | ‘प्रथ प्रख्याने ( भ्वा० आ० से ० ) । भिदायङ् (३।३।१०४) । (१) ॥ * ॥ ख्यानम् | 'ख्या प्रक- १ - इदमसंगतम् । भिदादिष्वेतत्पाठस्याभावात् । 'घटादयः पितः' ( भ्वा० ग० सू० ) इति षिवादेव सिद्धे तत्पाठकल्पनस्याप्य नुचितत्वात् ॥ ३८९ थने' (अ० प० अ०) । चक्षिङादेशो वा । क्तिन् (३|३।९४) ॥ (२) ॥ ॥ द्वे 'ख्यातेः' ॥ स्पृष्टिः पृतौ स्प्रिति ॥ स्पर्शनम् | 'स्पृश संस्पर्शे' ( तु०प० अ० ) | तिन् (३।३।९४) ॥ ( १ ) ॥ ॥ पर्चनम् | 'पृची संपर्के । ( रु० प० से ० ) । तिन् (३३९४) ॥ (२) ॥ ॥ द्वे 'स्प- र्शनस्य ॥ स्त्रवः स्रवे ॥ ९ ॥ स्नेति ॥ लवनम् | 'ष्णु प्रस्रवणे' (अ०प० से ० ) | ‘ॠ• दोरप्' (३१३१५७) ॥ (१) ॥ * ॥ 'स्रु गतौ' (भ्वा०प० अ० ) ॥ ( २ ) ॥ * ॥ द्वे 'प्रस्रवणस्य || विधा समृद्धौ वयिति ॥ विधानम् | ‘धाञ्' ( जु० उ० अ० ) । आ- तश्च - ' (३|३|१०६) इलङ् । 'विधा गजान्ने ऋद्धौ च ( इति मेदिनी ) ॥*॥ क्वचित् 'पधा' इति पाठः । ‘एध वृद्धौ’ ( भ्वा० आ० से ० ) | 'गुरोध - ' (३|३|१०३ ) इत्यः ॥ ( १ ) ॥*॥ समर्धनम् । ‘ऋधु वृद्धौ ' ( भ्वा० आ० से ० ) । क्तिन् (३।३।९४) ॥ (२) ॥*॥ द्वे 'धनसंपत्तेः' || स्फुरणे स्फुरणा स्विति ॥ 'स्फुर स्फुरणे संचलने च' कुटादिः । ल्युट् (३।३।११५) । (धातुपाठे) अदुपधपाठे 'स्फुरणम्' अपि ॥ (१) ॥ ॥ स्वार्थण्यन्ताच् (३|३|१०७) संज्ञापूर्वकत्वान गुणः ॥ ( २ ) ॥ ॥ द्वे 'स्फुरणस्य' ॥ प्रमितौ प्रमा । प्रेति ॥ प्रमाणम् । 'डुमिन् प्रक्षेपणे ' ( स्वा० उ० अ० ) क्तिन् (३।३।९४) ॥ (१) ॥ * ॥ 'माङ् माने' ( दि० आ० अ० ) । 'आतचो - ' (३१३११०६) इयङ् ॥ (२) ॥*॥ द्वे 'प्रमाज्ञानस्य || प्रसूतिः प्रसवे प्रेति ॥ प्रसवनम् । 'षूङ् प्राणिप्रसवे' (दि० आ० से ० ) । क्तिन् (३।३।९४) ॥ (१) ॥ ॥ 'ऋदोरप्' (३१३१५७ ) ॥ (२) ॥ * ॥ ‘षू प्रेरणे' ( तु० प० से ० ) वा ॥ (२) ॥॥ द्वे 'प्रसवनस्य प्रेरणस्य वा' | व्योते प्राघार: त्र्यविति ॥ व्योतनम् । 'युतिर् क्षरणे' (भ्वा०प० से० ) । घञ् (३।३।१८ ) | ( १ ) ॥ ॥ प्रधरणम् । 'घृ क्षरणदीयोः' ( जु० प० अ० ) । घञ् (३।२।१८)। 'उपसर्गस्य - ' ( ६ | ३ | १२२) इति दीर्घः ॥ (२) ॥ ॥ द्वे 'क्षरणस्य' ॥ क्लमथः क्लमे ॥ १० ॥ क्लेति ॥ क्लृमनम् । 'मुग्लानौ' ( दि० प० से ० ) ।