पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ अमरकोषः । संवेदो वेदना नना । समिति ॥ ‘विद ज्ञाने' (अ० प० से ० ) | धज् (३ | ३ | १८) ॥ (१) ॥ ॥ ‘विद चेतनाख्याननिवासेषु' चुरादिः । ‘ण्यास -' (३।३।१०७) इति युच् । यद्वा 'विद ज्ञाने? (अ० क्षये क्षिया ॥ ७ ॥ क्षेति ॥ क्षयणम् । 'क्षि क्षये' (भ्वा०प०अ०) । ‘एं- ॥ प० से०) । ‘धद्द्विन्दिविदिभ्यश्च' (वा० ३ | ३|१०७) इति | रच्' (३१३१५३ ) ॥ ( १ ) ॥ ॥ 'क्षीष् हिंसायाम्' (क्या ० 'युच्' | 'ल्युट् च' (३|३|११५) इति ल्युटि क्लीबत्वम् || (२) ॥ * ॥ द्वे 'अनुभवस्य' || संमूर्च्छन मभिव्याप्तिः प० अ०)। ‘षिद्भिदादिभ्योऽङ्' (३|३|१०४ ) ॥ (२) ॥*॥ द्वे 'अपचयस्य' || हे ग्राह समिति ॥ 'मूर्च्छा मोहसमुच्छ्राययोः' (भ्वा०प० से ० ) । ल्युट् (३।३।११५) ॥ (१) ॥ * ॥ अभिव्यापनम् । 'आलू व्याप्तौ' (खा०प० अ०) । 'क्तिन्नाबादिभ्यः' (वा० ३१३ | ९४) इति क्तिन् ॥ (२) ॥ * ॥ द्वे 'सर्वतोव्याप्तेः' ॥ याञ्चा भिक्षार्थनार्दना ॥ ६ ॥ येति ॥ याचनम् । 'टुयाच याच्यायाम्' ( भ्वा० उ० से ० ) । 'यजयाच - ' (३१३१९०) इति नङ् ॥ ( १ ) ॥ * ॥ भिक्षणम् । ‘भिक्ष याचने' (भ्वा० उ० से ० ) । 'गुरोश्च - ' (३।३।१०३) इत्यः ॥ (२) ॥ ॥ 'अर्थ याच्यायाम्' (चुरादिः से०) ‘ण्यास-’ (३।३।१०७ ) इति युच् ॥ ( ३ ) ॥ * ॥ 'अर्द गतौ याचने च' (भ्वा० प० से०) स्वार्थण्यन्तः | युच् ( ३ | ३।१०७) ॥ (४) ॥*॥ चत्वारि 'यात्रायाः' || वर्धनं छेदने वेति ॥ 'वर्ध छेदनपूरणयोः' (चु०प० से ० ) । ल्युट् (३।३।११५)। 'वर्धनं छेदने वृद्धौ' इति दन्तोष्ठ्यादावजयः ॥ (१) ॥॥ 'छिदिर् द्वैधीकरणे' (रु० उ० अ० ) ल्युट् (३॥ ३।११५) ॥ (२) ॥ * ॥ द्वे 'कर्तनस्य' ॥ अथ द्वे आनन्दनसभाजने । आप्रच्छन्नम् अथेति || 'टुनदि समृद्धौ ( भ्वा०प० से ० ) ल्युट् (३। ३॥११५) ॥॥ 'आमन्त्रणम्' इति क्वचित्पाठः । तत्र ‘मत्रि गुप्तभाषणे' (चु० आ० से ० ) ॥ ( १ ) ॥ ॥ ' सभाज प्रीतिदर्शनयोः’ (चु॰ उ० से०) । ल्युट् (३॥ ३॥ ११५ ) ॥ (२) ॥*|| 'प्रच्छ ज्ञीप्सायाम् ( तु०प०अ०) । आङ्पूर्वः प्र च्छिरानन्दनार्थः । ल्युट् (३|३|११५ ) ॥ ( ३ ) ॥॥ त्रीणि 'आलिङ्गनकुशलप्रश्नादिनानन्दनस्य' || अथाम्नायः संप्रदायः अथेति ॥ आम्नानम् । 'ना अभ्यासे' (भ्वा०प०अ०) । घन् (३।३।१८) 'आतः - ' (७|३|३३) इति युक् ॥ ( १ ) ॥ * ॥ संप्रदानम् | ‘दाञ्' (जु० उ० अ०) । घञ् (३॥ ३॥ [ तृतीयं काण्डम् १८) । युक् (७।३।३३) ॥ ( १ ) ॥ * ॥ द्वे 'गुरुपरम्पराग- तसदुपदेशस्य' ॥ १ – मुकुटेन तु ' - प्रीतिसेवनयोः' इति पाठो धृतः । स्वामिना तु-'प्रीतिदर्शने' इति पाठोऽङ्गीकृतः ।। ग्रेति ॥ ग्रहणम् । 'ग्रह उपादाने ' ( क्या० उ० से ० ) । 'ग्रहवृह-' (३१३१५८) इत्यप् ॥ ( १ ) ॥ ॥ स्वार्थव्यन्तादच् (३|३|५६ ) | घ (३१३ ११८) वा ॥ (२) ॥*॥ द्वे ग्रह- णस्य' |. वशः कान्तौ वेति || 'वश कान्तौ' (अ० प० से०) 'वशिरण्योः- ' (वा० ३१३१५८) इत्यप् ॥ (१) ॥ ॥ 'कमु कान्तौ' (स्वा० आ० से ० ) । 'आयादयः -' (३|१|३१) इति णिङभावे क्तिन् (३१३१९४) ॥ (२) ॥ * ॥ द्वे 'इच्छायाः ॥ रक्षण स्त्राणे रेति ॥ 'रक्ष पालने' (भ्वा०प० से ० ) । 'यजयाच ' (३।३।९०) इति नङ् ॥ (१) ॥ ॥ ‘त्रैङ् पालने' (भ्वा० आ० अ०) ल्युट् (३|३|११५) ॥ (२) ॥ ॥ द्वे 'रक्ष- णस्य ॥ रणः कणे । रेति ॥ रणनम् । 'रण शब्दे' (भ्वा०प० से ० ) । 'वशि- रण्योः' (वा० ३।३।५८) इत्यप् ॥ (१) ॥*॥ क्वणनम् | ‘वण शब्दे' (भ्वा०प० से० ) । 'कणो वीणायाम्' (३१३१६५ ) इति साधुः ॥ (२) ॥ * ॥ द्वे 'शब्दकरणस्य' || व्यधो वेधे व्येति ॥ व्यधनम् । 'व्यव ताडने' (दि० प० अ०) । 'व्यधजपो:-' (३|३|६१) इत्यप् ॥ (१) ॥ ॥ वेधनम् । 'विध विधाने' ( तु०प० से ० ) | घञ् (३|३|१८ ) || (२) ॥ * ॥ द्वे 'वेधनस्य ॥ पचा पाके पेति ॥ पचनम् । 'डु पच पाके' (भ्वा० उ० अ०) । षित्त्वादङ् (३॥३॥१०४) ॥ (१) ॥ ॥ घञ् (३|३|१८) द्वे ॥ (२) ॥ * ॥ द्वे 'पचनस्य ॥ हवो हूतौ • हेति ॥ ह्वानम् । 'हेन् स्पर्धायां शब्दे च' (भ्वा० उ० अ०) । 'भावेऽनुपसर्गस्य' (३|३|७५) इयप्, संप्रसारणं च ॥ (१) ॥ * ॥ तिन् (३१३९४) ॥ (२) ॥ ॥ द्वे 'आह्वा- । नस्य' ॥