पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 विशेष्यनिघ्नवर्ग: १ ] जल्प्यते स्म । 'जल्प व्यक्तायां वाचि' ( भ्वा० प० से० ) तः (३।२।१०२) ॥ (४) ॥*|| आख्यायते स्म । 'ख्या प्रकथने ' (अ० प०अ०) । चक्षिङ आदेशो वा । क्तः (३।२।१०२) ॥ ( ५ ) ॥ ७॥ अभिधीयते स्म । क्तः (३|२|१०) । 'दधातेहिः' (७॥४॥४२) ॥ (६) ॥*॥ लप्यते स्म, 'लप व्यक्तायां वाचि' ( भ्वा० प० से० ) तः (३।२।१०२ ) ॥ (७) ॥ ॥ सप्त 'उक्तस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसिताघगते | ब्विति || बुद्ध्ते स्म । 'बुध अवगमने' ( दि० आ० अ० ) । क्तः (३।२।१०२ ) | 'बुद्धः पण्डिते योधिते जिने' इति हैमः ॥ (१) ॥*॥ भ्वादिः सेकः ॥ (२) ॥ ॥ मन्यते स्म । 'मनु अवबोधने' ( त० आ० से ) | फतः (३२॥ १०२) । 'यस्य विभाषा' (७१२|१५) इति निषेधस्यानित्य- त्वादिट् । तदनित्यत्वे च ‘कृती छेदने' ( तु ० प ० से ० ) इती- दित्करणं लिङ्गम् । अन्यथा 'सेऽसि चि - ' (७१२१५७) इति वेट्कत्वात्सिद्धे किं तेन । यद्वा 'मन च' इति भ्वादिः 'मनिन्' — बोपदेवः पठति । स सेट् ॥ ( ३ ) ॥ * ॥ विद्यते स्म 'विद ज्ञाने' ( अ० प० से ० ) | क्तः (३|२|१०२ ) || (४) ॥॥ प्रतिपद्यते स्म । ‘पद गतौँ’ ( दि० आ० अ० ) | फः (३२ १०२) ॥ (५) ॥॥ अवसीयते स्म । 'पो अन्तकर्मणि' (दि० प० अ० ) । क्तः (३।२।१०२) । 'यतिस्पति -' (७४|४०) इतीवम् ॥ (६) ॥*॥ अवगम्यते स्म । 'गम्लु गतौ' | ( भ्वा० प० अ० ) | क्तः ( ३ | २११०२) ॥ (७) ॥ ॥ सप्त 'अवगतस्य' || क्तः (३।२।१०२)। डलयोरैक्याद्वा लः ॥ (१) ॥ ॥ (११) ॥*|| शस्यते स्म 'शंसु स्तुतौ' ( भ्वा०प० से ० ) । क्तः (३२१०२) 'शस्तं क्षेमे प्रशस्त च' इति हैमः ॥ ( २ ) ॥ ॥ पणाय्यते स्म | ‘पण व्यवहारे स्तुतौ च ' ( भ्वा० आ० से० ) | आयो वा (३|१|३१) | फः (२|३|१०२) ॥ (३) ॥॥ (६) ॥॥ पनाध्यते स्म । 'पन च' ( भ्वा० आ० से० ) आयो वा ( ३|१|३१ ) | क्तः (३ | २ | १०२ ) ॥ ( ४ ) ॥॥ (७) ॥ ॥ प्रणूयत स्म । ‘णु स्तुतौ' (अ० प० से ०)। क्तः (३।२।१०२) ॥ (५) ॥ ॥ गीर्यते स्म । 'गृ शध्दे' ( क्या०प० से० ) क्तः ( ३ | २ | १०२ ) ॥ (८) ॥ ॥ वर्ण्यते स्म | ‘वर्ण वर्णक्रिया विस्तारगुणवचनेषु' ( चु० उ० से० ) क्स: (३२|१०२ ) || (९) ||| अभिष्ट्रयते स्म । 'हुञ् स्तुती' ( अ० उ० अ० ) । क्तः (३।२।१०२) ॥ (१०) ॥७॥ स्तुत- मर्थो येषां तानि ॥ (१२) ॥ * ॥ द्वादश 'स्तुतार्थानि ॥ भक्षितचर्वित लिप्तप्रत्यवसितगि लि त खादिसप्सा- तम् ॥ ११० ॥ अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते । ऊरीकृत मुररीकृत मङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८॥ | संगीर्ण विदितसंश्रुतसमाहितोपतोपगतम् । विति ॥ ऊरी क्रियते स्म । तः (३१२११०२ ) ॥ (१) भेति ॥ भक्ष्यते स्म । 'भक्ष अदने' (चु०प० से ० ) । क्तः (३२११०२) ॥ (१) | || चर्च्यते स्म । 'चर्व अदने' ( भ्वा० प० से ० ) | फ: ( ३ | २ | १०२ ) ॥ (२) ॥॥ लिप्यते स्म । 'लिप उपदेहे' ( तु० उ० से ० ) क्तः (३।२।१०२) ॥*॥ क्वचित्तु 'लीढम्' इति पाठः । तत्र 'लिह आखादने' ( अ० उ० अ०) धातुः ॥ ( ३ ) ॥ ॥ प्रत्यवसीयते स्म । 'षो अन्त- कर्मणि' ( दि० प० अ० ) | फः (३।२।१०२) ॥ (४) ॥*॥ - गीर्यते स्म | ‘गृ निगरणे' ( तु०प० से ० ) क्तः (३१२ | १०२) । 'अचि विभाषा' (८|२|२१) इति वा लत्वम् - इति स्वामी | तन्न ‘युकः किति' (७१२|११) इतीनिषेधप्रसङ्गात् । ॥ ॥ उररी क्रियते स्म । क्तः (३|२|१०२ ) ॥ ( २ ) ॥ ॥ |गरणम् | गिलिः | 'इकृयादिभ्यः' ( वा० ३।३।१०८ ) | अनङ्गमङ्गमकारि | क्तः (३।२।१०२ ) ॥ (३) ॥ ॥ आश्रूय- | 'अचि -' (८२२१) इति वा लवम् | गिलिजीतास्य | तार- ते स्म । 'श्रु धवणे' (भ्वा०प० अ० ) । क्तः ( ३ | २|१०२) | | कादिः (५|२|३६ ) ॥ ( ५ ) ॥ ॥ खाद्यते स्म । 'खादृ भक्षणे' (४) ॥ ॥ प्रतिज्ञायते स्म । क्तः ( ३ | २|१०२ ) ॥ ( ५ ) | | | ( भ्वा०प० से ० ) । क्तः (३|२|१०२) । (६) | || सायते संगीर्यते स्म ।' निगरणे' ( तु० प० से ० ) क्तः (३|२| | स्म 'प्सा भक्षणे' ( अ०प० अ० ) ॥ (७) ॥ * ॥ अभ्य- १०२ ) ॥ ( ६ ) ॥ ॥ विद्यते स्म । 'विद ज्ञाने' ( अ० प० वद्दियते स्म । तः (३।२।१०२ ) ॥ (८) ॥ ॥ अद्यते स्म । से० ) तः (३।२।१०२) । ( 'विदितं दुषिताश्रुतयोः' इति | तः (३|२|१०२) 'अनन्ने (३१२१६८) इति ज्ञापकाज्ज- मेदिनी) ॥ (७) ॥*॥ श्रूयते स्म । तः (३।२।१०२ ) ॥ रिधर्वा ॥ (९) ॥ * ॥ (१०) || || प्रस्यते स्म | ग्लस्यते स्म । (८) ॥*॥ समाधीयते स्म । कः (३१२११०२) 'दधातेर्हिः' | ‘प्रसु ग्लसु अदने' (भ्वा० आ० से ० ) | फः (३३२।१०२) (७॥४॥४२) ॥ (९) ॥*॥ उपश्रूयते स्म (३|२|१०२ ) ॥ ॥ (११) ॥*॥ (१२ ) || || अश्यते स्म । 'अश भोजने' (१०) ॥*॥ उपगम्यते स्म । तः (३|२|१०२) ॥ (११) (ऋया०प० से ० ) | फः (३ | २॥१०२) ॥ (१३) ॥ ॥ भुज्यते ॥*॥ एकादश 'अङ्गीकृतस्य' || स्म । 'भुज पालनाभ्यवहारयोः' (रु०प० अ० ) कः (३३२| १०२) ॥ (१४) ॥ ॥ चतुर्दश 'खादितस्य' || क्षेपिष्ठक्षोदिष्ठप्रेष्ठ वरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥ अपि गीर्णवर्णिताभिष्टुडितानि स्तुतार्थानि । क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः । ईलीति ॥ ईड्यते स्म । 'ईड स्तुतौ' (अ० आ० से ० ) | | क्षेपीति ॥ अतिशयेन क्षिप्रः | इष्ठन् (५/३/५५) । ईलित शस्तपणायितपनायितप्रणुतपणितपनितानि ॥ १०९ ॥ अमर० ४९