पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ स्म । ‘पद गतौ' (दि० आ० अ० ) | तः ( ३ | २ | १०२ ) ॥ (५) ॥ ॥ च्यूयते स्म । 'च्युङ् गतौ ' (भ्वा० आ० अ० ) | फः (३।२।१०२) । (६) ॥*॥ गल्यते स्म । 'गेल अदने' (चु० उ० से०) । तः (३।२।१०२ ) ॥ (७) ॥ ॥ एभ्यो 'गल- थकर्मक-' (३।४।७२) इति कर्तरि के एतान्येव रूपाणि ॥ * ॥ सप्त 'च्युतस्य' ॥ अमरकोषः । [ तृतीयं काण्डम् क्लेदने (रु०प० से ० ) | अकर्मकत्वात् तः (३।४।७२) । 'नुदविद-' (८/२५५) इति वा नत्वम् ॥ (६) ॥ * ॥ (७) ॥ * ॥ सप्त 'किन्नस्य' ॥ त्राणं त्रातं रक्षितमवितं गोपायितं च गुप्तं च । त्रेति ॥ त्रायते स्म । 'त्रैड् पालने' (भ्वा० आ० अ०) । क्तः (३।२।१०२) । ‘नुदविद - ' (८|२|५५) इति वा नत्वम् । | 'त्राणं त्राते रक्षणे च त्रायमणौषधावपि' इति हैमः ॥ ( १ ) ॥*॥ (२) ॥*॥ रक्ष्यते स्म । 'रक्ष पालने' (भ्वा०प० से०) । क्तः (३|२|१०२) ॥ (३) ॥ * ॥ अव्यते स्म । 'अव रक्षणादौ ' (भ्वा०प० से ० ) । तः (३।२।१०२) ॥ (४) लेति ॥ लभ्यते स्म । ‘डुलभष् प्राप्तौ' (भ्वा० आ० अ०)। क्तः (३।२।१०२) ॥ (१) ॥ ॥ प्राप्यते स्म । 'आप व्याप्तौ' (स्वा० प० अ०) । क्तः (३॥ २॥ १०२) ॥ (२) ॥ ॥ विद्यते स्म । ‘बिल लामे' (तु० उ० अ० ) | फः ( ३ | २ | | ॥ ॥ गोपाय्यते स्म । 'गुपू रक्षणे' (भ्वा०प० से ० ) । 'आ- १०२) ॥ (३) ॥ * ॥ भाव्यते स्म । 'भू प्राप्तौ' (चु० आ० यादय आर्धधातुके वा' (३|१|३१ ) | फः (३।२।१०२ ) से० ) । 'आवृषाद्वा' ( चु० ग० सू० ) इति णिजन्तः । तः (५) ॥ ॥ गुप्यते स्म । क्तः (३|२|१०२ ) । 'गुप्तं गूढे नाते' (३।२।१०२) ॥ (४) ॥*॥ (६) ॥ * ॥ आसाद्यते स्म । ‘ष - | इति हैमः ॥ ( ६ ) ॥ ॥ षट् 'रक्षितस्य' || दूल विशरणादौ' (तु०प० अ०) ण्यन्तः | क्तः (३२) अवगणितमचमतावशाते अवमानितं च परिभूते १०२) ॥ (५) ॥॥ षट् 'प्राप्तस्य' || अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् । ॥ १०६ ॥ अवेति ॥ अवगण्यते स्म । 'गण संख्याने' (चु० उ० अन्वयिति ॥ अन्वेष्यते स्म । 'एषृ गतौं' (भ्वा० आ० से ० ) । कः ( ३ | २|१०२) ॥ (१) ॥ ॥ अवमन्यते स्म । से०) । ‘इषिः’ (दि० प० से ० ) ण्यन्तो वा । क्तः (३|२| 'मन ज्ञाने' (दि० आ० अ०) । कः ( ३ | २ | १०२) ॥ (२) १०२) ॥ (१) ॥*॥ गवेष्यते स्म । 'गवेष मार्गणे' (चु० ॥ * ॥ अवज्ञायते स्म । तः (३।२।१०२) ॥ (३) ॥*॥ अव- उ० से०)। तः (३।२।१०२) ॥ (२) ॥ * ॥ अन्विष्यते स्म । मान्यते स्म । 'मान पूजायाम् ' ( भ्वा० आ० से०) । क्तः ‘इषु इच्छायाम्’ (तु॰ प॰ से॰) । तः (३।२।१०२) ॥ (३) (३।२।१०३) ॥ (४) ॥॥ परिभूयते स्म । क्तः (३।२।१०२) ॥ * ॥ मार्ग्यते स्म । ‘मार्ग अन्वेषणे' (चु० उ० से० ) । तः ॥ (५) ॥ * ॥ पञ्च 'अवमानितस्य' ॥ (३।२।१०२) ॥ (४) ॥*॥ मृग्यते स्म । ‘मृग अन्वेषणे त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम् | (चु० आ० से०) । कः ( ३।२।१०२) ॥ ( ५ ) ॥*॥ पञ्च 'गवेषितस्य' ॥ त्येति ॥ त्यज्यते स्म । 'यज हानौ' (भ्वा०प० अ० ) । तः (३।०।१०२) ॥ (१) ॥ * ॥ हीयते स्म । 'ओहाक् त्यागे' ( जु० प० अ०) । क्तः (३।२।१०२) । 'धुमास्था-' (६॥४/६६) इतीवम् ॥ (२) ॥ * ॥ विधूयते स्म | ‘धूज् कम्पने' ( स्वा० उ० अ०) । क्तः (३।२।१०२) ॥ (२) ॥*॥ समुज्यते स्म । 'उज्झ उत्सर्गे' ( तु०प० से ० ) । कः ( ३ | २ | १०२) ॥ (४) ॥ * ॥ धूयते स्म । 'धू विधूनने ' ( तु०प० से ० ) | फः (३। २ | १०२ ) | 'धूतौ कम्पितभतिौ' इति हेमचन्द्रः ॥ (५) ॥ ॥ उत्सृज्यते स्म । 'सृज विसर्गे' ( तु०प० अ०) । तः लग्धं प्राप्तं विनं भाषितमासादितं च भूतं च १०४ आई साई किनं तिमितं स्तिमितं समुन्नमुत्तं च ॥ १०५ ॥ आर्द्रमिति ॥ अर्यते स्म । ‘अर्द गतौ ' (भ्वा० प० से ० ) । ‘अर्देदर्दीर्घश्च’ (उ० २।१८) इति रक् । 'आर्द्रा नक्षत्रमेदे स्या- त्स्त्रियां क्लिन्नेऽभिधेयवत्' ( इति मेदिनी) - उपसर्गाद्रातेः । पूर्वपदस्य नैरुक्तो रेफः । आङ्पूर्वादः (आ अर्यते इति वि- महे) 'स्फायितश्चि-' इति रकि वा आर्द्रम् - इति मुकुटस्तू- 'कसूत्रादर्शनमूलकः ॥ (१) ॥*॥ सहार्द्रत्वेन ॥ (२) *॥ | (३।२।१०२) ॥ (६) ॥*॥ षट् 'उत्सृष्टस्य' ॥ क्लियति स्म । ‘क्लिदू आर्द्रीभावे' (दि० प० से ० ) | अकर्मक लात्कर्तरितः (३।४।७२ ) ॥ (३) ॥ ॥ तिम्यति स्म । स्तिम्यति स्म । 'तिम ष्टीम आर्द्राभावे' (दि० प० से ० ) । अ- कर्मकत्वात्कर्तरि तः (३।४।७२) । 'स्तिमितस्तरले लिन्ने' इति रुद्रः ॥ (४) ॥*॥ (५) ॥ ॥ समुन्नत्ति स्म । 'उन्दी १ - अस्यात्रोल्लेखोऽसंगतः गत्यर्थकत्वासंभवात् । तस्मात् ‘गल स्रवणे' (चु० मा० से० ) इति लेखनीयम् ॥ उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपि- तम् ॥ १०७ ॥ अ०) । ब्रूनो वचिः, वा । तः (३।२।१०२) ॥ (१) ॥*॥ उक्तमिति ॥ उच्यते स्म । 'वच परिभाषणे' (अ० प० भाष्यते स्म । 'भाष व्यक्तायां वाचि' (भ्वा० आ० से ० ) । तः (३।२।१०२) ॥ (२) ॥ * ॥ उद्यते स्म । 'वद व्यक्तायां वाचि' (भ्वा० प० से ० ) | फः (३॥ २॥१०२ ) ॥ ( ३ ) ॥ ॥