पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिन्नवर्गः १ ] ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंतते । विती ॥ जय्यते स्म । 'ऊयी तन्तुसंताने' (भ्वा० आ० से०)। क्तः (३।२।१०२) ॥ (१) ॥ ॥ सीव्यते स्म | ‘षिवु | हृष्टे मत्तस्तृप्तः प्रहन्नः प्रमुदितः प्रीतः । तन्तुसंताने ' (दि० प० से ० ) | तः ( ३ | २ | १०२ ) च्छो:-' (६।४।१९) इति । यत्तु–‘षिवु तन्तुसंताने' दीर्घादिः । ‘च्छोः- ' इत्यूठ् । वलि लोपः । स्यूतम् - इति मुकुटेनोक्तम् । तदसं- बद्धम् । दीर्घादित्वस्य बाधात् । वस्योठि कृते वलिलोपासंभ- वाच । 'स्यूति: सीवनसंतत्योः स्त्रियां स्यूतः प्रसेवके । (ना त्रिषूते)’ (इति मेदिनी) ॥ (२) ॥ ॥ ऊयते स्म | ‘वेज् तन्तुसंताने' (भ्वा० प० अ० ) । तः (३|२|१०२ ) ॥ (३) ॥*॥ संतन्यते स्म । क्तः (३ | २|१०२ ) | तन्तुभिः संततम् ‘कर्तृकरणे–’ (२।१।३३) इति समासः ॥ ( ४ ) ॥ * ॥ चत्वारि 'तन्तुसंततेः ॥ स्यादर्हिते नमस्थित- व्याख्यासुधाख्यव्याख्यासमेतः । नमसितमपचायितार्चितापचितम् ॥ १०१ ॥ स्येति ॥ अर्ह्यते स्म । ‘अर्ह पूजायाम्' (भ्वा०प० से ० ) तः (३।२।१०२) ॥ (१) ॥ * ॥ नमः कृतम् | 'नमोवरि - ' (३।१।१९) इति क्यच् । तः ( ३ | २ | १०२ ) ॥ ( २ ) ॥ ॥ | 'क्यस्य विभाषा' (६४९५०) इति यलोपः ॥ ( ३ ) ॥ * ॥ अपचायते स्म । 'चायृ पूजानिशामनयो: ' ( भ्वा० उ० से०) । तः (३।२।१०२) ॥ (४) ॥ * ॥ अर्च्यते स्म । 'अर्च पूजा- याम्’ (भ्वा० प॰ से०)। क्तः (३|२|१०२) ॥ (५) ॥*॥ 'चायतेश्चिः' इति चिभावः ॥ (६) | | षट् 'नम- स्कृतस्य' || वरिवसिते वरिवस्थितमुपासितं चोपचरितं च । वेति ॥ वरिवः कृते । 'नमोवरिवः -' (३|१|१९) इति | क्यच् । क्तः । (३।२।१०२ ) | 'क्यस्य विभाषा' (६/४/५०) ॥ (१) ॥*॥ (२) ॥*॥ उपास्यते स्म । ‘आस उपवेशने' | (अ० आ० से ० ) । क्तः ( ३॥ २॥१०२) ॥ (३) ॥*॥ उपचर्यते स्म । चरेः क्तः (३।२।१०२ ) ॥ ( ४ ) ॥ * ॥ चत्वारि 'पू. जितस्य || संतापितसंतप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥ समिति ॥ संताप्यते स्म । 'तप दाहे' चुरादिः । तः (३।२।१०२) ॥ (१) ॥*॥ तप्यते स्म । 'तप संतापे' (भ्वा० प० अ० ) | क्तः (३।२।१०२) ॥ (२) ॥*॥ धूप्यते स्म । 'धूप संतापे' (भ्वा०प० से ० ) । 'आयादयः-' (३|१| ३१) इति वा आयः । तः (३।२।१०२) ॥ (३) ॥ * ॥ (४) ॥ * ॥ दूयसे स्म । 'टु दु उपतापे' (स्वा०प० अ०) । क्तः (३।२।१०२) । ‘दुग्बोदीर्घश्च' (वा० ८८४८४४) इति नलम् ३८३ ॥ (५) ॥*॥ एभ्योऽकर्मकेभ्यः कर्तरि क्तेऽप्येतान्येव रूपाणि ॥ * ॥ पञ्च 'संतापितस्य' ॥ १ - इदं तु न वर्तिकम् । नापि सूत्रम् । किंतु 'अपचितश्च' (७७२१३०) इति निपातनलभ्यमिदम् ॥ हिति ॥ हर्षति स्म । 'हृषु अलीके' (भ्वा० प० से ० ) | हृष्यति वा । 'हृष तुष्टौ' (दि० प० से ० ) । तः ( ३ | ४ | ७२)। 'हृषेर्लोमसु' (७१२१२९) इति विकल्पेट्कत्वात् ' विभाषा' (७/२/१५) इति नेट् । 'हृष्टो रोमाञ्चितेऽपि च । जातहर्षे प्रतिहते विस्मितेऽप्यभिषेयवत्' (इति मेदिनी) (१) ॥ ॥ मायति स । 'मदी हर्षे' ( दि ० प ० से ० ) । तः (३१४१७२) | ‘न घ्याख्या -' (८२२५७) इति नवं न ॥ (२) ॥ ॥ तृप्यति स्म । 'तृप प्रीणने' (दि० प० अ०) । तः (३ | ४|७२ ) || ( ३ ) ॥ ॥ हायते स्म । 'हादी सुखे च' (भ्वा० आ० से०) । कः (३।४।७२) ‘रदाभ्याम् -' (८|२|४२) इति नत्वम् । 'ह्लादो निष्ठायाम्' (६।४।९५) इति ह्रखः ॥ ( ४ ) ॥ ॥ प्रमोदते स्म । 'मुर्द हर्षे' (भ्वा० आ० से ० ) | क्तः (३१४१७२ ) ॥ ( ५ ) ॥*॥ प्रीयते स्म । 'प्रीङ् प्रीणने' (दि० आ० अ०) । क्तः (३॥४॥ ७२ ) ॥ (६) ॥ ॥ षट् 'प्रमुदितस्य' || छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् १०३ छीति ॥ छिद्यते स्म । 'छिदिर् द्वैधीकरणे' (रु० उ० अ० ) । योषिति' (इति मेदिनी) ॥ (१) ॥*॥ छायते स्म। ‘छो छे॰ तः (३|२|१०२ ) | 'छिनं कृत्ते त्रिलिङ्गं स्याद्गुडूच्यामपि दने' (दि० प० अ०)। क्तः (३|२|१०२) । 'शाच्छोरन्यतर- स्याम्' (७॥४॥४१) इतीत्वं वा ॥ (२) ॥ * ॥ (७) ॥*॥ लू- यते स्म । ‘लूव् छेदने' ( क्या० उ० से ० ) । क्तः (३॥२॥ १०२) । 'ल्वादिभ्यः' (८|२|४४) इति नत्वम् ॥ (३) ॥*॥ कृत्यते स्म । 'कृती छेदने' ( तु०प० से ० ) । क्तः (३१२१ १०२ ) ॥ (४) ॥ ॥ दायते स्म । 'दाप् लवने' (अ० प० अ०) । तः (३।२।१०२) ॥ (५) ॥*॥ दीयते स्म । 'दो अ वखण्डने' (दि० प० अ० ) | क्तः (३|२|१०२) । 'यतिस्य ति–’ (७।४।४०) इतीत्वम् ॥ (६) ॥ ॥ वृश्चयते स्म । 'ओ- वधू छेदने' (तु०प० से ० ) । क्तः (३।२।१०२) ॥ (८) ॥ ॥ अष्टौ 'खण्डितस्य' ॥ त्रस्तं ध्वस्तं भ्रष्टुं स्कन्नं पन्नं च्युतं गलितम् । खेति ॥ सस्यते स्म । ध्वस्यते स्म । अश्यते स्म । 'स्रंसु ध्वंसु भ्रंशु अवस्रंसने' (भ्वा० आ० से०) । तः (३।२।१०२) ॥ (१) ॥*॥ (२) ॥*॥ (३) ॥*॥ स्कद्यते स्म । 'स्कन्दिर् गत्यादौ (भ्वा०प० से ० ) । तः (३|२|१०२) ॥ (४) ॥ ॥ पद्यते १ - प्रतिहते यथा – 'शीतहृष्टरदनैः सवेपथुः' इत्यनेकार्थकैर- वाकरकौमुदी ॥ २– ह्रायते इति विग्रहस्तु न कर्तरि भवति । भौवा दिकत्वात् ॥ किंतु ह्लादते इत्युचितम् ॥