पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ तृतीयं काण्डम् साधुः | | ण्यन्तः | तः (३ | २|१०२) ॥ (१) ॥ ॥ छिद्यते स | ‘छिद्र वेधे' (चु० उ० से ० ) । अदन्तः । क्तः (३।२।१०२) ॥ (२) ॥ ॥ विध्यते स्म । 'व्यध ताडने ' ( दि० प० अ० ) ॥ तः ( ३ | २ | १०२) । 'विद्धं स्याद्वेधिते क्षिप्ते सदृशे बाधिते त्रिषु' इति विश्वः (मेदिनी) ॥ (३) ॥ * ॥ त्रीणि 'विद्धस्य' ॥ विनवित्तौ विचारिते ॥ ९९ ॥ ३८२ ‘तः (३।२।१०२) । ‘वा दान्त - ' ( ७७२ | २७) इति 'छन्नं रहश्छादितयोः' इति हैमः ॥ (१) ॥ * ॥ ( २ ) ॥ * ॥ द्वे' 'आच्छादितस्य' || पूजितेऽञ्चितः । प्विति ॥ पूज्यते स्म 'पूज पूजायाम् ' ( चु०प० से ० ) । तः (३।२।१०२) ॥ (१) | | अक्ष्यते स्म । 'अञ्जु पूजायाम्' ( भ्वा० प० से ० ) तः ( ३ | २ | १०२ ) । ‘अञ्चेः वीति ॥ विद्यते स्म । 'विद विचारणे' (रु० आ० अ०) । पूजायाम्' (७/२/५३) इतीट् | 'नाञ्चेः पूजायाम्' (६|४|३०) | क्तः (३|२|१०२) | 'नुदविद - ' ( ८/२/५५) इति नत्वम् इति नलोपाभवः ॥ ॥ 'अर्चितः' इति पाठे 'अर्च पूजा- याम्' ( भ्वा० प० से० ) । क्तः (३।२।१०२ ) ॥ (२) ॥ * ॥ द्वे 'पूजितस्य' || पूर्णस्तु पूरि यत्तु – 'विभाषा गमहन-' (७१२१६८) इतीडविकल्पात् 'यस विभाषा' (७१२१५) इतीडभावः - इत्युक्तं मुकुटेन । तन । अस्यानित्वात् । 'विनं विचारिते लब्धे' इति विश्वः ( मेदि- नी) ॥ (१) ॥*॥ 'वित्तं क्लीबं धने, वाच्यलिङ्गं ख्याते विचारिते' इति ( मेदिनी ॥ (२) ॥ * ॥ विचार्यते स्म । 'चर गतौ' ( भ्वा० प० से० ) ण्यन्तः | क्तः ( ३ | २ | १०२) ॥ (३) ॥ ॥ त्रीणि 'प्राप्त विचारस्य' ॥ निष्प्रभे विगतारोकौ विति ॥ पूर्यते स्म । 'पूरी आप्यायने' (दि०आ० से ० ) । ण्यन्तः । क्तः (३।२।१०२) । 'वा दान्त (७१२१२७) इति साधुः । ‘पूर्णः कृत्ने पूरिते च' इति हैमः ॥ (१) ॥ ॥ (२) ॥ ॥ द्वे 'पूर्णस्य' ॥ लिष्टः क्लिशिते क्लीति ॥ क्लिश्यते स्म । 'क्लिश विबाधने' ( क्या०प० से॰) । क्तः (२।२।१२२)। ‘क्लिशः क्त्वानिष्ठयोः' (७|२|५२) इति वेट् ॥ (२) ॥*॥ द्वे 'प्राप्तक्लेशस्य' ॥ अवसिते सितः ॥ ९८ ॥ अवेति ॥ अवस्यति स्म । अवसीयते स्म वा । 'षोऽन्त- कर्मणि' ( दि० प० से ० ) | क्तः (३।२।१२२) । 'यतिस्यति- ' (७॥४॥४०) इतीत्वम् ॥ (१) ॥ * ॥ 'सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा' इति हैमः ॥ ( २ ) ॥ * ॥ द्वे 'समा- तस्य' ॥ नीति ॥ निष्क्रान्ता प्रभास्मात् ॥ (१) ॥ * ॥ विगच्छति स्म । 'गम्ल गतौ' ( भ्वा० प अ० ) । 'गत्यर्था-' (३॥४॥७२) रोचनम् । रोकः ‘रुच दीप्तौ' ( भ्वा० आ॰ से० ) घञ् (३।३। इति कः । 'विगतौ वीतनिष्प्रभौ' इति रुद्रः ॥ ( २ ) ॥ * ॥ १८) । न रोकोऽस्य ॥ (३) ||* || त्रीणि 'दीप्तिहीनस्य' ॥ विलीने विद्रुतद्रुतौ । वीति ॥ विलीयते स्म । 'लीङ् श्लेषणे' (दि० आ०अ०) । 'गत्यर्थ - ' (३।४।७२) इति क्तः । 'स्वादय ओदितः' ( दि॰ ग० सू० ) इति नत्वम् (८१२३४५) ॥ (१) ॥ ॥ विद्रवति स्म । 'द्रु गतौ ( भ्वा० प० अ० ) । 'गत्यर्था - ' (३।४।७२) इति तः ॥ ( २ ) ॥ * ॥ 'दुतं शीघ्रविलीनयोः' इति हैमः ॥ (३) ॥ * ॥ त्रीणि 'स्वतःप्राप्तद्रवीभावस्य' || प्रुष्टप्लुटोषिता दग्धे • विति ॥ प्रुष्यते स्म । पुष्यते स्म । 'प्रुषु द्रुषु दाहे' | सिद्धे निर्वृत्तनिष्पन्नौ ( स्वा० प० से ० ) । क्तः (३|२|१०२) । 'यस्य -' (७१२/१५) इति नेट् ॥ (१) ॥*॥ (२) ॥ ॥ उष्यते स्म । 'उष दाहे' (भ्वा० प० से ० ) । तः (३३२११०२) 'उषितं व्युषिते प्लुष्टे' इति हैमः ॥ (३) ॥ ॥ दह्यते स्म । 'दह भ - स्मीकरणे’ ( भ्वा०प० अ० ) | क्तः (३।२।१०२) ॥ (४) ॥ * ॥ चत्वारि 'दग्धस्य' | तष्टत्वष्टौ तनूकृते । तेति ॥ तक्ष्यते स्म । त्वक्ष्यते स्म । 'तक्षू त्वक्षू तनूक- रणे' ( भ्वा० प० से० ) | क्तः (३|२|१०२) ॥ (१) ॥*॥ (२) ॥*॥ अतनुस्तनुरकारि । ‘कृञ्' ( त० उ० से ० ) तः (३।२।१०२) ॥ (३) ॥*॥ त्रीणि 'तनूकृतस्य' || वेधितच्छिद्रित वि 1 वेधीति ॥ वेध्यते स । 'विध विधाने' ( तु०प० से०) सीति | सिध्यति स्म । 'षिधु संराद्धौ' (दि०प० अ० ) | ‘गत्यर्था— (३१४१७२) इति क्तः । 'सिद्धो व्यासादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्धे' इति हैमः ॥ (१) ॥ ॥ निर्वर्तते स्म । 'वृतु वर्तने' ( भ्वा० आ० से ०)। तः (३।४।७२) ॥ (२) ॥॥ निष्पद्यते स्म । ‘पद गतौ’ ( दि॰ आ० अ० ) । तः (३४१७२ ) ॥ (३) ॥ ॥ त्रीणि 'सिद्धस्य' ॥ दारिते भिन्नभेदितौ ॥ १०० ॥ ण्यन्तः । क्तः (३।२।१०२) ॥ (१) ॥*॥ भियते स्म । ‘भि· देति ॥ दार्यते स्म । 'ढ विदारणे' ( क्या० प० से ० ) दिर् विदारणे' ( रु० उ० अ० ) | क्तः (३|२|१०२ ) ॥ ( २ ) ॥*॥ चुरादिण्यन्तः । क्तः ( ३ | २ | १०२ ) ॥ (३) ॥ * ॥ त्रीणि 'भेदं प्रापितस्य' ॥