पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ३८६ [ तृतीयं काण्डम् 'स्थूलदूर-' (६६४/५६) इति साधुः ॥ ( १ ) ॥ ॥ अतिशयेन | रुद्रः ॥ (१) ॥ * ॥ ‘श च ' (३|३|१००) | ‘रिङ् शयग्लिङ्क्ष' क्षुद्रः । पूर्ववत् (५३/५५) (६४१५६) ॥ (१) ॥ ॥ अति शयेन प्रियः । ‘प्रियस्थिर- ' (६|४|५७) इति साधुः ॥ (१) ॥*॥ अतिशयेन उरुः । पूर्ववत् (६४१५७) ॥ (१) ॥*॥ अतिशयेन स्थूलः । 'स्थूलदूर' (६/४/५६) इति साधुः ॥ (७७४ | २८ ) | 'अचि श्रु-' (६१४१७७) इतीयङ् ॥ (२) ॥*॥ द्वे 'क्रियायाः' ॥ तत्सातत्ये गये स्युरपरस्पराः ॥१॥ तेति ॥ तत्सातत्ये क्रियायाः क्रियावतां च नैरन्तयें ॥ ॥ (१) ॥*॥ अतिशयेन बहुलः | 'प्रियस्थिर - ' (६४/५७) 'अपरे च परे च' इति द्वन्द्वः । ‘अपरस्पराः क्रियासातत्ये’ इति साधुः ॥ (१) ॥*॥ ‘पीबर' इति पाठस्त्वयुक्तः । छन्दो- (६११११४४) इति सुपिते । क्रियासातत्ये ‘अपरस्परं भङ्गात् । ‘पीव’ इति पाठे नान्तो युक्तः ॥ ॥ क्षेपिष्टादी- गच्छन्ति' । 'निर्दिष्टं कर्मसातत्ये सुधीभिरपरस्परम्' इति नां क्षिप्रादिभिर्य॑थासंख्यं ज्ञेयम् ॥ * ॥ एकैकम् 'क्षिप्रादी- भागुरिः । क्रियावतां सातत्ये तु लिङ्गत्रयम् । ‘अपरस्पराः सार्थाः स्त्रियश्चागच्छन्ति' । 'अपरस्पराणि कुलानि' ॥ ( १ ) ॥*|| एक 'नैरन्तर्येण क्रियायाः क्रियावतश्च' ॥ साकल्यासङ्गवचने पारायणतुरायणे । नाम्' ॥ सेति ॥ साकल्यं च आसङ्गश्च । तौ वक्तः वचेः कर्तरि ल्युट् (३|३|११३) ॥ ॥ पारस्य अयनम् | ‘पूर्वपदात्-' (८१४१३) इति णत्वम् |– क्लीबेलिङ्गमेव — इत्येके ॥*॥ ‘प- रायणम्' इति वा पाठः । परमयनम् । 'आश्रये तत्पराभीष्टे परायणपदं विदुः' इति शाश्वतः ॥ (१) ॥ ॥ तोतोति॑ि । 'तुर त्वरणे' (जु०प० से ० ) । 'इगुपध-' (३।१।१३५) इति कः | तुरस्यायनम् । यत्तु - त्वरणम् | तुरणं वा । तूः तुरा आसमन्तादयनम् — इति स्वामिमुकुटावाहतुः । तन्न । अन्त- वर्तिविभक्त्या पदान्तत्वेन 'वरुपधायाः-' (८२|७६ ) इति दीर्घप्रसङ्गात् ॥ (१) ॥ * ॥ एकैकम् 'साकल्यासङ्गवच नयोः' ॥ यहच्छा स्वैर साधिष्ठद्राधिष्टस्फेष्ठगरिष्टहसिष्ठवृन्दिष्टाः ॥११२॥ बाढव्यायत बहुगुरुवामनवृन्दारकातिशये | सेति ॥ अतिशयेन बाढः इष्टन् (५/३/५५) । 'अन्तिक- वाढयोनेंदसाधौ' (५|३|६३) ॥ (१) ॥ ॥ अतिशयेन दीर्घः । ‘प्रियस्थिर–’ (६।४।५७) इति साधुः ॥ ( १ ) ॥ * ॥ अतिश- येन स्थिरः | पूर्ववत् (६१४१५७) ॥ (१) ॥ ॥ अतिशयेन गुरुः | पूर्ववत् (६॥४॥५७ ) ॥ (१) ॥ ॥ अतिशयेन हखः । 'स्थूल - ' (६२४९५६) इति साधुः ॥ (१) ॥ ॥ अतिशयेन वृन्दारकः । 'प्रियस्थिर-' (६|४|५७) इति साधुः ॥ (१) ॥ ॥ साधिष्ठादीनां बाढादिभिर्यथासंख्यं बोध्यम् ॥ * ॥ एकै- कम् 'बाढादीनाम्' || ॥ इति विशेष्यनिघ्नवर्गविवरणम् || प्रकृतिप्रत्ययाद्यर्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । प्रेति ॥ संकीर्णार्थैः संकीर्णलिङ्गेश्वारब्धत्वासंकीर्णे वर्गे प्र- कृत्यर्थादिभिर्लिङ्गमूहेत । यथा 'अपरस्परः' । अयं हि लिङ्ग- विशेषाभिधायिप्रत्ययस्याविधानात्प्रकृतिः । अस्य च 'परवहि- ङ्गम् -' (२|४|२६) इत्यति देशात्परशब्दस्येव लिङ्गं भवति । परशब्दस्य च सर्वनामत्वात्रिलिङ्गत्वम् । न च 'द्वन्द्वे च ' (१) १॥३१) इति निषेधः | तस्य समुदायविषयत्वेनावयवविषय- त्वाभावात् । यत्तु – अयं हि विभक्तिप्रकृतित्वात्प्रकृतिः - इति मुकुटेनोक्तम् । तन्न । एवं सति सर्वत्र प्रकृत्यर्थेनैव लिङ्ग- हेतुशून्या त्वास्था विलक्षणम् ॥ २ ॥ निर्णये प्रत्ययार्थेन लिङ्गनिर्णयाभिधानस्य वैयर्थ्यप्रसङ्गात् । हयिति ॥ हेतुना कारणेन शून्या आस्था स्थितिः ॥ * ॥ प्रत्ययार्थेन यथा - शान्तिः । स्त्रियां क्तिनो विधानात् । विधू- | विगतं लक्षणमालोचनं यत्र । 'विलक्षणं मतं स्थानं यद्भवे- ननम् । नपुंसके ल्युटो विहितत्वात् । आद्यशब्देन रूपमे - न्निष्प्रयोजनम्' इति भागुरिः ॥ (१) ॥ ॥ एकम् 'हेतुशू- दादिग्रहः । रूपभेदेन कर्मादेः । क्लीबत्वादि । साहचर्येण न्यास्थायाः ॥ डिम्बादेः पुंस्त्वादि । यद्वा भिन्नजातीयेन लिङ्गेन संसर्गे सति अत्र वर्गे वर्गान्तरे च प्रकृत्यर्थायैर्लिङ्गं ज्ञेयम् । लिङ्गसंग्रहे वक्ष्यमाणमपि लिङ्गमुन्नेयत्वेनेहोक्तम् ॥ कर्म किया केति ॥ क्रियते | कृञो भावे कर्मणि च मनिन् ( उ० ४॥ १४५ ) | 'कर्म व्याप्ये क्रियायां च पुंनपुंसकयोर्मतम्' इति येति ॥ ऋच्छनम् । ऋच्छा । 'ऋच्छ गत्यादौ ' ( तु० प० से०) | 'गुरोध हलः' (३।३।१०४) इत्यप्रत्ययः । या ऋच्छा। ‘विशेषणम्-' (२।१।५७) इति समासः ॥ ( १ ) ॥*॥ स्वेने- खैरिणो भवः | 'तस्य भावः - (५|१|११९) इति तल् ॥ रितुं शीलमस्य । 'सुप्यजातौ - ' ( ३ | २|७८ ) इति णिनिः । (२) ॥ ॥ द्वे 'स्वातन्त्र्यस्य' | १ - 'रलपारायणं नाम लङ्गेयं मम मैथिलि इति भट्टिः - इति मुकुटः | २ - यथाक्रमं साकल्यवचनं पारायणम् । 'आसङ्गवचनं परायणम्' इति मुकुटग्रन्थतः 'तुरायण' शब्दस्य तत्रोल्लेखाभावध्वन- त्परायणस्थाने तुरायणम् इतीच्छन्ति । भजहलिङ्गे । 'अथ मोहपरा- नेन तन्नामलेखनमसंगत मेव । अत एव पीयूषव्याख्यायामपि - क्वचि यणा सती' इति दर्शमात्रिषु, इति कश्चित्— इत्युक्तम् ॥