पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० अमरकोषः । [ तृतीयं काण्डम् (२) ॥ ॥ केचित्तु 'वावृतु वर्तने' (दि० आ० से ० ) इति प- यस्य ॥ (२) ॥*॥ नाना रूपमस्य ॥ (३) ॥*॥ पृथग् विधा ठन्ति तन्मते वावृत्यते स्म । तः (६|२|१०१ ) ॥ (३) ॥॥ | यस्य ॥ (४) ॥*॥ चत्वारि 'नानारूपस्य' || त्रीणि 'स्वयंवरादौ स्वीकृतस्य वरादेः ॥ अवणो धिकृतश्चापि संयोजित उपाहितः । अवेति ॥ अव रीयते स्म । 'रीङ् स्रवणे' (दि० आ० समिति ॥ संयोज्यते स्म । 'युजिर् योगे' (रु० उ० अ०) । तः ( ३ | २ | १०२ ) ॥ ( १ ) ॥ * ॥ धिगकारि । अ०) । ण्यन्तः । क्तः (३।२।१०२) ॥ (१) ॥ ॥ उपाधीयते । तः (३।२।१०२ ) ॥ ( २ ) ॥ ॥ पर्यायान्तरं दर्शयितुमुक्त- तः (३।२।१०२) । ‘दधातेर्हिः' (७७४७४२) । 'उपाहितो- स्यैव धिकृतस्यानुवादः । यद्वा निर्भसित उक्तः, अत्र तु नि- ऽनलोत्पाते पुमानारोपिते त्रिषु' (इति मेदिनी) ॥ (२) ॥* ॥ | न्दितमात्रे ॥ * ॥ द्वे 'निन्दितमात्रस्य' || द्वे 'मेलितस्य' ॥ प्राप्यं गम्यं समासाद्यम् प्रेति ॥ प्राप्यते । 'आल व्याप्तौ' (स्वा०प० अ० ) । ण्यत् (३।१।१२४) ॥ (१) ॥*॥ गम्यते । ‘गम्लु गतौ' ( खा० प० अ०) । 'पोरदुपधात्' (३।१।९८) इति यत् ॥ (२) ॥*॥ समासयते । ‘षक विशरणादौ ' ( तु० प० अ०) । ण्यत् (३।१।१२४) ॥ (३) ॥ * ॥ त्रीणि 'आप्तुं शक्यस्य' | स्यन्नं रीणं स्रुतं श्रुते ॥ ९२ ॥ स्येति ॥ स्पद्यते स्म । 'स्यन्दू प्रसवणे' (भ्वा० आ० से०) । तः (३।२।१०२) | 'रदाभ्याम् -' (८|२|४२) इति नत्वम् ॥ (१) ॥*॥ रीयते स्म । 'रीङ् प्रस्रवणे' (दि० आ० अ०) । तः (३।२।१०२) । 'स्वादय ओदितः' (दि० ग० सू० ) इति त्वम् (८/२४५) ॥ (२) ॥ ॥ सूयते स्म । 'स्रु गतौ' (स्वा० प० अ० ) | क्तः ( ३ | २ | १०२ ) ॥ (३) ॥*॥ स्नूयते स्म । ‘ष्णु प्रस्रवणे' ( अ० प० से ० ) । क्तः (३॥ २॥ १०२) । (४) ॥*॥ चत्वारि 'प्रस्तुतस्य' || संगूढः स्यात्संकलितः समिति ॥ संगुह्यते स्म । 'गुहू संवरणे' ( भ्वा० उ० से०)। क्तः (३।२।१०२) ॥ (१) ॥ ॥ संकल्यते स्म । 'कल संख्याने' (भ्वा० आ० से ० ) । तः ( ३ | २ | १०२ ) ॥ (२) ॥ * ॥ द्वे 'अङ्कान्तरेणैकीकृतस्याङ्कादेः' ॥ अवगीतः ख्यातगर्हणः । अवेति ॥ अवगीयते स्म । 'गै शब्दे' (भ्वा०प० से०) । तः (३।२।१०२) । ‘घुमास्था (६४१६६) इती- त्वम् । 'अवगीतं तु निर्वादे दृष्टगर्हितयोरपि ' इति विश्वः (मेदिनी) ॥ (१) ॥*॥ ख्याता गर्हणा यस्य ॥ (२) ॥*॥ द्वे 'प्रसिद्धनिन्दस्य' ॥ विविधः स्याद्वहुविधो नानारूपः पृथग्विधः ॥ ९३ ॥ वीति ॥ विचित्रा विधा यस्य ॥ (१) ॥ ॥ बहवो विधा १- 'ततो वावृत्यमानासौ रामशालां न्यविक्षत' इति भट्टि:- इति स्वामिमुकुटौ | इत्यमबुढा 'वृत्तव्यावृत्तौ' इति पेठुः - इति क्षीरस्वामी । २- 'उपाहितां' वक्षसि पीवरस्तनी' इति भारविः- इति मुकुटः । अवध्वस्तोऽवन्चूर्णितः | अवेति ॥ अवध्वस्यते स । 'ध्वंसु गतौ च ' ( भ्वा० आ० से ० ) । तः (३ | २ | १०२) । 'अवध्वस्तं परित्यक्ते नि- न्दितेऽप्यवचूर्णिते' इति विश्वः ॥ * ॥~— 'अपध्वस्तः' इत्यपि इति ण्यन्तात् कः (३।२।१०२) । यद्वा ‘चूर्ण पेषे’ चुरादिः ॥ पाठः ॥ (१) ॥*॥ अवचूर्ण्यते स्म । 'सत्याप - ' (३।१।२५ ) ( २ ) ॥ * ॥ द्वे 'क्षिप्तसुधादिचूर्णस्य' || अनायासकृतं फाण्टम् अनेति ॥ (१) ॥ ॥ फण्यते स्म । 'फण गतौ ' (भ्वा० प० से ० ) । क्तः (३।२।१०२) | 'क्षुब्धवान्त - ' (७१२।१८) इति साधुः ॥ (२) ॥*॥ द्वे 'अनायासेन कृतस्य क्वाथ- विशेषस्य ॥ स्वनितं ध्वनितं समे ॥ ९४ ॥ स्वेति ॥ खन्यते स्म 'वन शब्दे' ( भ्वा०प० से० ) तः (३।२।१०२) ॥ (१) ॥ ॥ ध्वन्यते स्म । 'ध्वन शब्दे' (स्वा० प० से ० ) फः (३|२|१०२ ) ॥ (२) ॥ ॥ द्वे 'कृ- तशब्दस्य' ॥ बद्धे संदानितं मूंतमुद्दितं संदितं सितम् । वेति ॥ बध्यते स्म । 'बन्ध बन्धने' (क्या०प० से ० ) | तः (३।२।१०२) ॥ (१) ॥ * ॥ संदान्यते स्म 'दान खण्डने ' (भ्वा० उ० से ० ) | फः (३ | २|१०२) ॥ (२) ॥ ॥ मूयते स्म । 'मूङ् बन्धने' (भ्वा० आ० से ० ) | फः ( ३ | २ | १०२) । ॥ (३) ॥ ॥ उद्दयते स्म । संयते स्म । ‘दो अबखण्डने’ (दि० प० अ० ) | क्तः (३(२११०२) । ‘यतिस्यति-’ (३।४। ४०) इतीत्वम् ॥ (४) ॥*॥ (५) ॥*॥ सीयते स्म। ‘षिञ् बन्धने' (खा० उ० अ०) | तः (३|२|१०२) ॥ (६) ॥*॥ षट् 'बद्धस्य' ॥ १- 'मूर्णम्' इति पाठे 'मुर्व बन्धने' ( भ्वा० प० से० ) । क्तः (३१२११०२) । 'राल्लोपः' (६|४|२१ ) इति वलोपः । 'इलि च ' ( ८८२७७) इति दीर्घः । निष्ठानत्वम् ( ८|२|४२ )... इति मुकुटः । २- उद्दीहते । संदीयते इति युक्तम् । यकि परे 'ओतः इयनि' (७।३।७१) इति कोपस्याप्राप्तेः ।