पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] नादौ ' ( भ्वा० आ० से ० ) । तः (३|२|१०२) ॥ 'गुप्तं गूढे त्राते’ इति हैमः ॥ (२) ॥*॥ द्वे ‘कृतगोपनस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । गुण्डितरूषिते । ग्विति ॥ गुण्ड्यते स । 'गुडि वेटने' (चु०प० से ० ) । तः (३।२।१०२) ॥*॥ ‘गुण्ठितम्' इति पाठे 'गुठि वेष्टने' (चु० प० से० ) । क्त: ( ३ | २ | १०२ ) ॥ ( १ ) ॥ * ॥ रूष्यते स्म । रूषिर्वेष्टनार्थोऽपठितोऽपि भ्वादौ द्रष्टव्यो भ्वादेरवृत्कृत- त्वात् । तः (३।२॥१०२) ॥ (२) ॥ * ॥ द्वे 'धूलिलिप्तस्य' गुण्डालित' इति ख्यातस्य ॥ दुतावदीर्णे द्रुतेति ॥ द्रूयते स्म । 'द्रु गतौ' (भ्वा०प० अ०) । क्तः (३।२।१०२) । ‘द्रुतं शीघ्रविलीनयोः' इति हैमः ॥ (१) ॥ * ॥ अवदीर्यते स्म । 'दृ विदारणे' ( क्या ० प ० से ०) । तः (२।२।१०२) ॥ (२) ॥*॥ द्वे 'प्रापितद्रवीभावस्य' | उद्द्यते विति ॥ उद्दूर्यते स्म । 'गुरी उद्यमने' (दि० आ० से०) । क्तः ( ३।२।१०२ ) ॥ ( १ ) ॥ * ॥ उद्यम्यते स्म । ‘यम उपरमे' (भ्वा० प० अ०) । क्तः (३॥२॥१०२) ॥ (२) ॥ * ॥ द्वे 'उत्तोलितस्य' ॥ काचितशिक्यिते ॥ ८९ ॥ केति ॥ काचे धृतम् । ‘प्रातिपदिकाद्धात्वर्थे' ( चु० ग० ) इति णिच् । 'क्तः ॥ (१) ॥ ॥ एवं शिक्ये धृतम् ॥ (२) ॥ * ॥ द्वे 'शिक्ये स्थापितस्य' ॥ घ्राणघाते घेति ॥ प्रायते स्म । 'घ्रा गन्धोपादाने' ( भ्वा०प० अ०)। क्तः (३।२।१०२)। 'नुदविद - ' (८/२/५५) इति वा नत्वम् । 'घ्राणं तु प्रातघोणयोः' इति हैमः ॥ ( १ ) ॥*॥ (२) ॥ ॥ द्वे 'आघ्रातस्य' ॥ दिग्धलिप्ते दीति ॥ दिश्यते स्म । ‘दिह् उपचये ' - (अ० उ० अ०) । तः (३|२|१०२) | 'दिग्धो विषाक्तबाणे स्यात्पुंसि लिप्तेऽ- न्यलिङ्गकः' (इति मेदिनी) ॥ (१) | || लिप्यते स्म । 'लिप उपदेहे' (तु० उ० अ०) । क्तः (३|२|१०२) | 'लिप्तं भु- 'क्तविलिप्तयोः । विषाक्ते” इति हैमः ॥ (२) ॥ * ॥ द्वे 'लिप्तं ' इति ख्यातस्य ॥ ३७९ समे । सेति ॥ समे इति प्रवृद्धप्रसृते इत्यादिषु अन्वेति ॥ वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥ वेष्टीति ॥ वेष्ट्यते स्म । 'वेष्ट वेष्टने' (भ्वा० आ० से०) । क्तः (२|२|१०२ ) | 'वेष्टितं रुद्धे लासके करणा- | न्तरे' (इति मेदिनी) ॥ ( १ ) ॥ ॥ वलयं जातमस्य | तार- कादिः (५|२|३६ ) | यद्वा वलयवत्कृतम् । 'तत्करोति' (वा० ३।१।२६) इति णिच् | क्तः (३१२|१०२) ॥ (२) ॥ ॥ सं- वीयते स्म । 'व्येज् संवरणे' (भ्वा० उ० अ० ) | क्तः (३॥२॥ १०२) ॥ (३) ॥*॥ रुध्यते स्म । 'रुधिर् आवरणे' ( रु० उ० अ०) । क्तः (३|२|१०२ ) ॥ ( ४ ) ॥ * ॥ आक्रियते स्म । ‘वृञ् आवरणे' (बया० उ० से ० ) । क्तः (३|२|१०२) ॥ (५) ॥ * ॥ पञ्च 'नद्यादिवेष्टितस्य' || रुग्णं भुने विति ॥ रुज्यते स्म । 'रुजो भङ्गे' (तु०प०अ०) । तः (३|२|१०२) | ‘ओदित' (८२४५) इति त्वम् ॥ (१) ॥ * ॥ भुज्यते स्म । ‘भुजो कौटिल्ये' ( तु०प० अ०) । क्तः (३।२।१०२) ॥ (२) ॥॥ द्वे 'वक्रस्य' ॥ अथ निशितक्ष्णुतशातानि तेजिते । अथेति ॥ निशायते स्म । 'शो तनूकरणे' (दि० प० अ०) । तः (३।२।१०२) | 'शाच्छोः - ' ( ७७४१४१) इति वेत्वम् ॥ (१) ॥ * ॥ ( २ ) ॥ * ॥ ६णूयते स्म । ‘६णु तेजने' (अ० प० अ० ) । तः (३|२|१०२ ) ॥ ( ३ ) ॥ ॥ तेज्यते स्म । 'तिज निशाने' चुरादिः | क्तः (३|२|१०२ ) || (४) ॥ * ॥ चत्वारि 'शाणादिना तीक्ष्णीकृतस्य' ॥ स्याद्विनाशोन्मुखं पक्कम् स्यादिति ॥ विनशनं विनाशः | भावे घञ् (३॥३॥ १८) । उद्गतं मुखमारम्भोऽस्य विनाशे उन्मुखम् ॥ (१) ॥ * ॥ पच्यते स्म । 'डुपचष् पाके' (भ्वा० उ० अ० ) । तः (३|२|१०२) | ‘पचो वः' (८२२५२) 'पक्कं परिणते नाशा- भिमुखे' इति हैमः ॥ (२) ॥ * ॥ द्वे 'विनाशोन्मुखस्य' | हीणहीतौ तु लज्जिते ॥ ९१ ॥ हीति ॥ अहंपीत् । 'ही लजायाम्' (जु०प०अ०) । कः (३।२।१०२)। ‘नुदविद -' (८/१९५५) इति वा नत्वम् ॥ (१) ॥*॥ (२) ॥*|| लज्जा जातास्य | तारकादिः (५॥२॥ ३६) ॥ (३) ॥ * ॥ त्रीणि 'संजातलजस्य' ॥ वृत्ते तु वृत्तवावृत्तौ समुदक्तोद्धृते सेति ॥ समुदच्यते स्म ‘अनु गतौ ' (भ्वा०प० से ० ) । तः (३।२॥१०२) ॥ (१) ॥ ॥ उद्भियते स्म । 'हृञ् हरणे' ( भ्वा० उ० से ० ) । 'धृज् धारणे' (भ्वा० उ० अ०) वा । तः विति ॥ व्रियते स्म । 'वृन् वरणे' (त्रया० उ० से ० ) तः (३|२|१०२) 'उद्धृतं स्यात्रिषूत्क्षिप्ते परिभुक्तोज्झितेऽपि च | (३।२।१०२) ॥ (२) ॥ ॥ वृत्यते स्म | ‘वृतु वर्तने' (भ्वा० (इति मेदिनी) ॥ (२) ॥*॥ द्वे 'कूपादेर्निष्कासितज- आ० से ० ) | प्तः (३|२|१०२ ) | 'वृत्तं वृत्तौ दृढे मृते । लादेः ॥ चरित्रे वर्तुले छन्दः स्वतीताधीतयोवृते' इति हैमचन्द्रः ||