पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ १०२) ॥ (२) ॥ * ॥ तन्यते स्म । 'तनु विस्तारे' ( त० उ० से ०) । क्तः (३।२।१०२) । 'ततं व्याप्ते विस्तृते च त्रिलि- जकम् । क्लीबं वीणादिवाचे स्यात्पुंलिङ्गस्तु सदागतौ' (इति मेदिनी) ॥ (३) ॥*॥ त्रीणि 'लब्धप्रसरस्य' || अन्तर्गतं विस्मृतं स्यात् अमरकोषः । अन्तेति ॥ अन्तर्गम्यते स्म, गच्छति स्म वा । 'गढ गतौ' (भ्वा० प० अ०) । तः (३१२११०२, ४८७२) । 'अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च वाच्यवत्' इति विश्वः ( मेदिनी) ॥ ( १ ) ॥*॥ विस्मर्यते स्म । 'स्मृ आध्याने' ( भ्वा० प० अ० ) । कः (३|२|१०२) ॥ (२) ॥ * ॥ द्वे 'विस्मृतस्य' || [ तृतीयं काण्डम् ( इति मेदिनी) ॥ ( ५ ) ॥ * ॥ क्षिप्यते स्म । 'क्षिप प्रेरणे' ( तु० उ० अ० ) | क्तः (३|२|१०२ ) ॥ (६ ) ॥ ॥ ईर्यते स्म । 'ईर गतौ कम्पने च' (अ० आ० से ० ) | क्तः ( ३|२| १०२) ॥ (७) ॥ * ॥ सप्त 'प्रेरितस्य' ॥ परिक्षिप्तं तु निवृतम् पेति ॥ परितः क्षिप्यते स्म । तः ( ३ | २ | १०२ ) ॥ ( १ ) ॥*॥ नित्रियते स्म । ‘वृज् वरणे' (क्या० उ० से०) क्तिः ( ३ |२|१०२ ) ॥ (२) ॥ * ॥ द्वे 'परिखादिना वेष्टितस्य' || मूषितं मुषितार्थकम् । म्विति ॥ मूष्यते स्म । 'मुष स्तेये' (भ्वा०प० से ० ) | तः (३|२|१०२) ॥ ( १ ) ॥ * ॥ मुष्यते स्म । 'मुष स्तेये ' (क्या०प० से ० ) । क्तः (३|२|१३४) | 'मूषितं हृतख- ण्डिते' इति विश्वः (मेदिनी) ॥ (२) ॥ * ॥ द्वे 'चोरितस्य' ।। प्रवृद्धप्रसृते प्राप्तप्रणिहिते समे ॥ ८६ ॥ प्रेति ॥ प्राप्यते स्म । ‘आप्त व्याप्तौ ' ( खा०प०अ०) । क्तः (३।२।१०२) । ‘प्राप्तं लब्धे समझ से ( इति मेदिनी ) ॥ (१) ॥ ॥ प्रणिधीयते स्म । तः ( ३ | २ | १०२ ) | 'दधातेर्हिः' (७॥४॥४२) ॥ (२) ॥*॥ द्वे 'स्थापितस्य' ॥ वेलितप्रेङ्खिताधूतचलिताकम्पिता धुते । प्रेति ॥ प्रवर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० से ० ) | ‘गत्यर्थ -' (३।४।७२) इति क्तः ॥ (१) ॥ * ॥ प्रसरति स्म । 'सृ गतौ' (स्व०प० अ० ) । तः (३।४।७२ ) ॥ (२) ॥*॥ द्वे 'प्रसृतस्य' ॥ ॥ न्यस्तनिसृष्टे वेल्लीति ॥ वेल्लयते स्म । ‘बेल्ल चलने' (भ्वा०प० से ० ) । तः (३।२।१०२) | 'वेल्लितं गमने क्लीबं कुटिले विधुते त्रिषु' (इति मेदिनी) ॥ (१) ॥ * ॥ प्रेङ्खते स्म । 'इखि गतौ' न्येति ॥ न्यस्यते स्म । 'असु क्षेपणे' (दि० प० से ० ) । (भ्वा० प० से ० ) | क्तः (३ | २ | १०२) ॥ (२) ॥ ॥ आधू- क्तः (३|२|१०२) ॥ (१) ॥ * ॥ निसृज्यते स्म । 'सृज विस- यते स्म । 'धू विधूनने' ( तु०प० से ० ) । 'धूज् कम्पने (क्या० प० से० ) वा । कः ( ३ | २|१०२ ) ॥ ( ३ ) ॥ * ॥ चल्यते स्म । 'चल कम्पने' (भ्वा०प० से ० ) । कः (३॥ २ ॥ १०२) ॥ (४) ॥*॥ आकम्प्यते स्म । 'कपि चलने' (भ्वा० आ० से ०) । क्तः (३।२।१०२) ॥ (५) ॥॥ धूयते स्म । 'धूञ् कम्पने' (खा० उ० अ० ) | क्तः ( ३ | २ | १०२) । धुतम् । त्यक्ते विधूते' इति हैमः (मेदिनी) ॥ ( ६ ) ॥*॥ षट् 'ईषत्कम्पितस्य' || गें' (दि० आ० अ० ) | क्तः (३|२|१०२ ) ॥ (२) ॥ * ॥ द्वे | 'त्यक्तस्य' ॥ १ - वपेः क्तः । 'प्रोक्तम्' इत्यत्र पाठ इति तु गोवर्धनः- इति मुकुटः ॥ गुणिताहते ॥ ८८ ॥ ग्विति ॥ गुण्यते स्म । 'गुण आमन्त्रणे' ( चु० उ० से० ) | तः (३।२।१०२) ॥ (१) ॥ * ॥ आहन्यते स | 'हन्' ( अ० प० अ०) । तः (३।२।१०२ ) || ( २ ) ॥ * ॥ द्वे 'गुणि- तस्य' ॥ निदिग्धोपचिते नुत्तनुन्नास्तनिष्ठचूताविडक्षिप्तेरिताः समाः ॥ ८७ ॥ न्विति ॥ नुयते स्म । 'णुद प्रेरणे' ( तु० उ० अ० ) । क्तः (३।२।१०२)। ‘नुदविद -' (८/२१५५) इति वा नत्वम् ॥ (१) ॥*॥ (२) ॥*॥ अस्यते स्म । 'असु क्षेपणे' (दि० प० से०)। क्तः (३।२।१०२)। 'अस्तः क्षिप्ते पश्चिमा' इति हैमः ॥ (३) ॥*॥ निष्ठीव्यते स्म । 'ष्ठिवु निरसने' ( भ्वा० प० से ० ) क्तः (३|२|१०२ ) | 'यस्य - ' ( ७७२।१५) इति नेट् । 'च्छ्रो:-' (६॥४॥१९) इत्यूट् ॥ ( ४ ) ॥ * ॥ आवि- स्म । 'गुहू संवरणे' (भ्वा० उ० से ० ) । ध्यते स्म । 'व्यध ताडने' (दि० प० अ०) । तः ( ३ | २ | | क्तः (३|२|१०२) । 'गूढं रहसि गुह्ये च न द्वयोः संवृते १०२ ) | 'आविद्धो वाच्य लिङ्गः स्यात्कुटिले च पराहते' ग्विति ॥ गुह्यते त्रिषु' (इति मेदिनी) ॥ (१) ॥ * ॥ गुप्यते स्म । 'गुप गोप- नीति ॥ निदिह्यते स्म । 'दिह उपचये' (अ० उ० अ०) । तः (३|२|१०२) ॥ (१) ॥ ॥ उपचीयते स्म । 'चिञ् चयने' (खा० उ० अ०) । क्तः (३।३।१०२) । ‘भवे- दुपचितं दिग्धे समृद्धे वाच्यलिङ्गकम्' (इति मेदिनी) ॥ (२) ॥*॥ द्वे 'पुष्टि प्रापितस्य' || गूढगुप्ते १ - 'गुपू रक्षणे' (भ्वा० प० से ० ) इति तूचितम् । अन्यथा त्रेटो दुर्वारत्वात् ॥