पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] व्याख्यासुधाख्यव्याख्यासमेतः । ३७७ अरुंतुदं तु मर्मस्पृक ( भ्वा० आ० से ० ) 'सलिकलि' ( उ० १९५४) इतीलच् ॥ अर्विति ॥ अरूंषि तुदति | 'तुद व्यथने' (तु० उ० | ( १ ) ॥ ॥ गाह्यते | ‘गाहू बिलोडने' (भ्वा० आ० से ० ) । अ०)। ‘विध्वरुषोस्तुदः’ (३|२|३५) इति खच् । 'अरुर्द्वि- 'बहुलमन्यत्रापि ' ( उ० २१७८ ) इति युच् | पृषोदरादित्वात् षत्-' (६।३।६७) इति मुम् ॥ ( १ ) ॥*|| मर्म स्पृशति । (६।३।१०९) हखः । गस्य गानस्य गतेर्वा हनम् । 'गहनं ‘स्पृश उपतापे' (तु० प० अ०) । 'स्पृशोऽनुदके -' (३|२| वनदुःखयोः | गहरे कलिले चापि ' इति विश्वमौ ॥ (२) ॥ * ॥ ५८) इति किन् ॥ (२) ॥ * ॥ द्वे 'मर्मपीडकस्य' ॥ द्वे 'दुष्प्रवेशस्य' || संकीर्ण संकुलाकीर्णे अबाधं तु निरर्गलम् ॥ ८३ ॥ अबेति ॥ न बाधास्य ॥ (१) ॥ * ॥ निष्क्रान्तमर्गलायाः । 'निरादयः -' (वा० २।२।१८ ) इति समासः ॥ ( २ ) ॥ * ॥ द्वे 'अबाधितस्य' || समिति ॥ संकीर्यते स्म । 'कृ विक्षेपे' ( तु०प० से ० ) तः (३।२।१०२) 'संकीर्ण निचितेऽपि स्यादशुद्धे लभिधे यवत् ' ( इति मेदिनी) ॥ (१) ॥ ॥ संकोलति । ‘कुल संस्त्याने' ( स्वा० प० से ० ) । 'इगुपध-' (३|१|१३५) इति कः । यत्तु-शकिधातोरुलचि 'शङ्कुलम्' तालव्यादि इति तु स्वामी - इति मुकुटेनोक्तम् । तञ्चिन्त्यम् । 'संकोलति' इति स्वामिना प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्टु च । प्रेति ॥ प्रगतं सव्यात् । 'प्रसव्यं वाच्यलिङ्गं प्रतिकू- लानुकूलयोः’ (इति मेदिनी) ॥ (१) ॥ ॥ प्रतीपं कूलात् ॥ | विगृहीतत्वात् ॥ ( २ ) ॥ * ॥ आकीर्यते स्म | ‘कॄ विक्षेपे' ( २ ) ॥ ॥ अपगतं सव्यात् । 'अपसव्यं त्रिलिङ्गं तु दक्षिण- ( तु०प० से ० ) । तः ( ३ | २ | १०२ ) | ( ३ ) ॥ * ॥ त्रीणि प्रतिकूलयोः' इति विश्वः (मेदिनी) ॥ (३) ॥ * ॥ अपति- 'नानाजातीयसंमिलितस्य' | यथा संकीर्णवर्गः । केचित्तु ठति । 'अपदुःसुषु स्थः' ( उ० ११२५) इति कुः । सुषा- एतान्पूर्वपैर्यायानाहुः । 'संकीर्णमृषिपत्नीनाम्' इति प्रयोगात् ॥ मादिः (८|३|९८) 'अपष्टुः पुंसि काले च वामे स्यादन्यलि- शकः' (इति मेदिनी) ॥ (४) ॥ * ॥ चत्वारि 'विरुद्धार्थस्य || चामं शरीरं सव्यं स्यात् वेति ॥ सूयते । ‘घू प्रेरणे' (तु०प० से ० ) । 'अचो यत्' (३१११९७) । 'सव्यं वामे च दक्षिणे' इत्यजयः । 'सव्यं तु दक्षिणे । वामे च प्रतिकूले च' इति विश्वः ( हैम:) ॥ (१) ॥*॥ एकम् 'सव्यशरीरस्य' ॥ अपसव्यं तु दक्षिणे ॥ ८४ ॥ अपेति ॥ अपक्रान्तं सब्यात् ॥ (१) ॥ ॥ एकम् 'दक्षि- णशरीरभागस्य' ॥ संकटं ना तु संबाध: समिति ॥ संकटति । 'कटे वर्षावरणयोः' (भ्वा० प० से०) । अच् (३।१।१३४) यद्वा संबाधार्थात् 'सम्' शब्दात् स्वार्थे ‘संप्रोदश्च–’ (५।२।९२) इति कटच् ॥ (१) ॥*॥ सम्यग् बाधन्तेऽत्र । 'बाट लोडने' (भ्वा० आ० से०) 'हलव' (३|३|१२१) इति घम् । 'संबाधः संकटे भैगे' इति विश्वः ॥ (२) ॥ ॥ द्वे 'संकीर्णस्य' | कलिलं गहनं समे। केति ॥ कळते, कल्यते, वा । 'कल शब्दसंख्यानयोः' १ – दक्षिणे यथा- 'बामो बाहुर्मुडान्याः करकलितरणत्कंकणा लीकरालो यस्मिन्सन्यो भुजगवलयवान्' इत्यनेकार्थकैरवाकर कौमुदी। २ – भगे योनौ यथा - 'करिइस्तेन संबाधे प्रविश्यान्तर्विलोडिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते' इत्यनेकार्थकैरवाकरकौमुदी। अमर० ४८ मुण्डितं परिवापितम् ॥ ८५ ॥ स्विति ॥ मुण्ड्यते स्म । 'मुडि खण्डने' (भ्वा० आ० से० ) । क्तः (३।२।१० ) ॥ ( १ ) ॥ * ॥ परिवाप्यते स्म । मुण्डनार्थोऽत्र वपिः । ण्यन्तः | तः (३ | २ | १०२ ) ॥*॥ द्वे 'कृतमुण्डनस्य' ॥ ग्रॅन्थिते संदितं दृब्धम् प्रेति ॥ ग्रथ्यते स्म । 'ग्रन्थ संदर्भे' (या० प० से ० ) | कः (३|२|१०२ ) ॥ ॥ 'ग्रन्थितम्' इति पाठान्तरम् । तत्र 'ग्रंथि कौटिल्ये' (भ्वा० आ० से ० ) इति धातुः । 'ग्रन्थितं गुम्फिते क्रान्ते हिंसिते च त्रिलिङ्गकम्' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ संदीयते स्म । 'दो अवखण्डने' (दि० प० अ० ) । तः (३।२।१०२) । 'यतिस्पति - ' (७१४१४०) इतीत्वम् ॥ ॥ 'गुम्फितम्' इति पाठे 'गुम्फ ग्रन्थे ' ( तु०प० से ० ) ण्यन्तः ॥ (२) ॥ * ॥ दृभ्यते स्म । 'दृभी ग्रन्थे ' ( तु०प० से ० ) । क्तः (३|२|१०२) ॥ (३) ॥ * ॥ त्रीणि 'गुम्फितस्य' ॥ विसृतं विस्तृतं ततम् । वीति ॥ विसरति स्म । 'सृ गतौ' (भ्वा०प० अ०) । 'गत्यर्था-' (३।४।७२) इति तः ॥ ( १ ) ॥ ॥ विस्तीर्यते स्म । 'स्तृम् आच्छादने' ( क्या० उ० से० ) | फः (३।२। १ - 'सतैकार्थानि' इत्येके - इति पीयूषाख्यव्याख्या | २- 'वपिः प्रकिरणे दृष्टश्छेदने चापि वर्तते । केशान्वपति' इति (इति (६१११४५ सूत्रे) भाष्यात् । ३ - 'गुन्थितम्' इति कन्चित् इति पीयूष व्याख्या 1-'मवितं मर्दितम्' इति पाठे 'मृद क्षोदे (या० ) - ऽनेकार्थत्वात् ग्रन्थने इति स्वामी – इति मुकुटः ॥