पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

·३७६ अमरकोषः । अथास्त्रियाम् ॥ ८० ॥ अन्तो जघन्यं चरममन्त्यपाश्चात्य पश्चिमम् । [ तृतीयं काण्डम् (वा० ५४ | ३६) इति स्वार्थेऽन् । स्त्रियां डीप् (४॥१॥१५) ॥ ( १ ) ॥ * ॥ सह मानेन । समानस्य भावः । ष्यन् (५॥१॥ १२४)। चातुर्वर्ण्यादित्वाद् (वा० ५११११२४) वा स्वार्थे घ्यन् ॥ (२) ॥ ॥ द्वे 'अनेकसंबन्धिन एकस्य || एकाकी त्वेक ऐककः । अथेति ॥ अमति | ‘अम गतौ ' ( भ्वा० प० से ० ) । बाहुलकात्तन् अन्तिति वा । 'अति बन्धने' ( भ्वा०प० से ० । अच् (३।१।१३४) । 'अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । (अवयवेऽपि )' इति हेमचन्द्रः ॥ (१) एकेति ॥ एक एव 'एकादा किनि चासहाये' (५|३|५२) केवलेतरयोस्त्रिषु' (इति मेदिनी) ॥ (२) ॥ ॥ (३) ॥ * ॥ त्रीणि 'असजातीयासहायस्य' ॥ भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥ ॥*॥ जघने भवम् | दिगादित्वात् (४१३१५४) यत् । शरीराव- | ॥ (१) ॥ * ॥ चकारास्कन्लुकौ च । 'एकं संख्यान्तरे श्रेष्ठे यवत्वात् (४१३१५५ वा०) 'जघन्य मोहने क्लीबं चरमे गर्हितेऽन्यवत्' (इति मेदिनी ) ॥ ( २ ) ॥ ॥ चरति | 'चर गतौ' ( भ्वा० प० से ० ) । 'चरेश्च' ( उ० ५६९) इत्यमच् ॥ | (३) ॥ * ॥ अन्ते भवम् । दिगादित्वात् ५४)। न्त्य स्त्वन्तभवेऽधमे' इति हैमः ॥ ( ४ ) ॥ ॥ पश्चाद्भवम् । ‘दक्षिणा–’ (४।२।९८) इति व्यक् ॥ ( ५ ) ॥ ॥ 'अग्रादिप- चाहिमच्' (वा० ४ | ३ | २३) | (६) ॥ ॥ षट् 'अन्त्यस्य' ॥ मोघं निरर्थकम् भीति ॥ भिन्नोऽर्थो येषां ते ॥ (१) ॥ * ॥ अन्य एव ॥ 'अ- ल्पाचूतरम्' (२|२|३४) इतिवत् स्वार्थे तरप् | - द्वयोर्निर्धा- रणे डतरच् (५|३|९२ ) - इति मुकुटस्त्वपाणिनीयः ॥ॐ॥ ॥ * ॥ क्वचित् 'एकतरः' इति पाठः । तत्र 'एकाच प्राचाम्' ( ५१३१९४) इति डतरच् ॥ ( २ ) ॥ ॥ इति । 'इण्भी - ' ( उ० ३।३३) इति कन् ॥ (३) ॥ ॥ तनोति । 'तनोतेरनश्च वः' ( उ० २१६३) चात् विप्— इत्येके । आगमानित्यत्वा- तुग् वैकल्पिकः । केचित्तु चिकमेवानुवर्तयन्ति । एवं मत- भेदसिद्धौ त्वत्त्वशब्दौ सर्वादिषु पठितौ ॥ (४) ॥ ॥ अनि- हैमः ॥ ( १ ) ॥ * ॥ निर्गतोऽर्थोऽस्मात् ॥ ( २ ) ॥ * ॥ द्वे | ति | 'अन प्रणने' ( अ० प० से ० ) । अयादित्वात् ( उ० 'निष्प्रयोजनस्य' || ४|११२) यः । 'अन्योऽसदृशेतरयोः' इति हैमः ॥ ( ५ ) ॥*॥ तरणम् । ‘ऋदोरप्' (३|३|५७) नरः | एः कामस्य 'इतरः पामरेऽन्यस्मिन्' इति हेमचन्द्रः ॥ (६) ॥*॥ षट तरः । इना कामेन तरति इति वा । अच् (३।१।१३४) । 'भिन्नार्थकाः' ॥ मविति ॥ मुह्यन्त्यस्मिन् । 'मुह वैचित्ये' ( दि० प ० अ० ) । 'हलच' (३|३|१२१) इति घन् । न्यङ्कादिः ( ७७३।५३) । - मुहेरचि - इति मुकुटोक्तिश्चिन्त्या । 'मोघो दिने निष्फले च मोघा स्यात्पटालातरौ' इति उच्चावचं नैकभेदम् स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥ स्पेति ॥ स्पश्यते स्म । ‘स्पश बाधनस्पर्शनयोः' (भ्वा० उ० से० ) ण्यन्तः । क्तः (३।२।१०२) | ‘वादान्त-' (७२। २७) इति साधुः । मुकुटस्तु - स्पश्यते स्म - इति विगृहीत- बान् । तत्रेप्रसङ्गो दुर्वारः ॥ (१) ॥ ॥ स्फुटति | 'स्फुट विकसने' ( तु० प० से ० ) | 'इगुपध- ' (३|१|१३५) इति कः । 'स्फुटो व्यक्तप्रफुल्लयोः । सिते' व्याप्ते' इति हैमः ॥ | (२) ॥*॥ प्रव्यज्यते स्म । ‘अञ्ज व्यक्त्यादौ ' ( रु०प० से ० ) । तः (३।२।१०२) । प्रव्यच्यते स्म, इति वा । 'अनु विशेषणे ( चु० उ० से० ) क्तः (३।२।१०२) ॥ (२) ॥॥ उणति । 'वण शब्दे' (भ्वा०प० से० ) | अच् (३ | १ | १३४ ) | पृषो दरादिः (६।३।१०९) ॥ (४) ॥ ॥ चत्वारि 'स्पष्टस्य' ॥ साधारणं तु सामान्य म् सेति ॥ सह आधारणेन । 'आनीध्रसाधारणादञ्-' उच्चेति ॥ उदक् चावाक् च । 'मयूरव्यंसकादयश्च' ( २ | १९७२) इति साधुः ॥ (१) ॥ * ॥ एको भेदोऽस्य । न एक- भेदम् । 'सुप्सुपा' (२११४) इति समासः । न एको नेदो- ऽत्र, इति वा । उत्तरपदशब्दस्य समासचरमावयवे रूढत्वा- न्मध्यमपदे नलोपाभावः ॥ ( २ ) ॥ ॥ द्वे 'अनेकप्र कारस्य ॥ उच्चण्डमविलम्बितम् । विति ॥ उचण्डनम् 'चडि कोपे' ( भ्वा० आ० से ० ) | घञ् (३|३|१८ ) | ( १ ) ॥ ॥ विलम्ब्यते स्म । 'लबि अव- स्रंसने ' ( भ्वा० आ० से० ) । क्तः ( ३ | २ | १०२ ) | न विल- १ – ‘कृतो बहुलम्' इति भाष्यसंमतन्यासेऽघिकरणेऽप्यचः सिद्ध- | म्बितम् ॥ ॥ खामी – अवलम्बनम् - इति पठति ॥ ( २ ) 'त्वेन 'न्यङ्कादीनां च' इत्यत्र विण्ण्यतोरनुवृत्त्यभाषस 'न्यका ॥ ॥ द्वे 'उत्तालस्य' ॥ दित्वात्कुत्वम् । भृगुः' इति वदतो भवज्जनकस्यापि संमतत्वेन कुत्व- स्थापि सिद्धत्वेन च 'चिन्त्या' इत्युक्तिरेव चिन्त्या २ सितव्याप्त. योर्यथा—‘सुधांशुरोचिःस्फुटकुट्टिमेषु' - इत्यनेकार्थकैरवाकर कौमुदी । १- 'एकलः' इत्यपि पाठः- 'शांभवी शक्तिरेकला' - इति पीयूषव्याख्या |