पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ३७४ (३।१।१३४) ‘इङ्गः स्यादिङ्गितेऽद्भुते | ज्ञानजङ्गमयोश्चापि' इति हेमचन्द्रः ॥ (२) ॥*॥ 'चरिचलि' (वा० ६ | १९१२) इति द्वित्वादि । 'चराचरं जङ्गमे स्यादिविष्टपयोरपि (इति ह्रैमः) ॥ (६) ॥*॥ षट् 'चरस्य' | चलनं कम्पनं कम्प्रे चलं लोलं चलाचलम् ॥ ७४ ॥ चञ्चलं तरलं चैव पारिलवपरिलवे । चेति ॥ चलनशीलम् । ‘चल गतौ' (भ्वा०प० से ० ) । ‘चलनशब्दा–’ (३।२।१४८) इति युच् । 'चलनं भ्रमणे कम्पे कम्प्रे तु वाच्यलिङ्गकम् । चलनी वस्त्रघर्घर्यां वारीमेदेऽ- पि च क्वचित् ) ' इति विश्वमेदिन्यौ ॥ (१) ॥ * ॥ कम्पनशी- लम् । ‘कपि चलने' (भ्वा० आ० से ० ) । 'कम्पनं न द्वयोः कम्पे कम्प्रे स्यादभिधेयंवत्’ (इति मेदिनी) ॥ (२) ॥ ॥ ‘नमिकम्पि-’ (३।२।१६७) इति रः ॥ (३) ॥४॥ चलति । अच् (३।१।१३४) ॥ (४) ॥ ॥ लोडति । 'लुड विलोडने' (भ्वा० प० से०) । क्वचिदपवादविषयेऽप्युत्सर्गप्रवृत्तेरच् (३॥ १।१३४) । डलयोरेकत्वम् ॥ (५) ॥ * ॥ ‘चरिचलि - ' (वा० ६।१।१२) इति द्वित्वादिः ॥ (६) ॥ ॥ चञ्चति । 'चञ्चु गतौ' ( भ्वा० प० से ० ) । बाहुलकादलच् । 'चञ्चला तु तडिल्ल क्ष्म्योश्चञ्चलचपले (कामुके)ऽनिले ' ( इति मेदिनी ) ॥ (७) ॥ * ॥ तरति । आलच् (बाहुलकात्) । 'तरलं चञ्चले पिङ्गे प्रेति ॥ प्रवर्धते स्म 'वृधु वृद्धौ' (भ्वा० आ० से ० ) । भास्करेऽपि त्रिलिङ्गकम् । हारमध्यमणौ पुंसि यवागूसुरयोः ‘गयर्था-' (३।४।७२) इति क्तः ॥ (१) ॥*॥ प्रोह्यते स्म । स्त्रियाम्' इति विश्वमेदिन्यौ ॥ ( ८ ) ॥ ॥ परिठवते | ‘पुङ् 'वह प्रापणे' (भ्वा० उ० अ० ) | कः ( ३ | २ | १०२)। ‘प्रा- गतौ’ (भ्वा० आ० से०)। अच् (३।१।१३४) ॥ (९) ॥॥ प्रज्ञाद्यण् (५॥४॥३८) | 'पारिले साञ्चञ्चले च' इति हैमः (मेदिनी) ॥ (१०) ॥ * ॥ दश 'चलस्य ॥ अतिरिक्तः समधिकः प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥ दूहो- (वा० ६।११८९) इति वृद्धिः ॥ ( २ ) ॥ * ॥ एधते स्म । ‘एध वृद्धौ' (भ्वा० आ० से ० ) । 'गत्यर्था - ' ( ३ | ४ | ७२) इति क्तः ॥ (३) ॥ * ॥ त्रीणि 'प्रवृद्धस्य' ॥ पुराणे प्रतनप्रनपुरातनचिरंतनाः । अतीति ॥ अतिरिच्यते स्म । 'रिचिर् विरेचने' (रु० उ० अ०) । तः (३।२।१०२) ॥ (१) ॥ ॥ सम्यगधिकः ॥ ( २ ) ॥ ॥ द्वे 'अधिकभूतस्य' ॥ 7 दृढसंधिस्तु संहतः ॥ ७५ ॥ द्विति ॥ दृढः संधिः संधानमस्य || ( १ ) ॥ ॥ संहन्यते स्म क्तिः (३।२।१०२) । 'संहतं संगते दृढे ' इति हैमः ॥ (२) 'दृढसंधानस्य' ॥ कक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् । जरठं मूर्तिमन्मूर्तम् [ तृतीयं काण्डम् दने' ( तु०प० से ० ) | कृतेश्छः क्रू च ' ( उ० २।२१) इति रक्ं |--कृणाति-- इति स्वामिमुकुटोक्तविग्रहस्तु चिन्त्यः । 'क्रूरा नृशंसघोरोष्णकठिनाः' इति हैमः ॥ (३) ॥*॥ 'क- ठिचकिभ्यामोरन्’ (उ० १।६४) । 'कठोरौ पूर्णकठिनौ' इति हैमः ॥ ( ४ ) ॥ ॥ नितिष्ठति । महुरादिः ( उ० १॥४१) ॥ (५) ॥*॥ दर्हति, दृंहति, स्म वा । दृह दृहि वृद्धौ' (भ्वा० पं० से ० ) । 'दृढः स्थूलबलयोः' (७७२१२०) इति साधुः । 'दृढं स्थूले नितान्ते च प्रगाढे बलवयपि ' ( इति मेदिनी) ॥ (६) ॥*॥ जीर्यति । ‘जृष् वयोहानौ' (दि० प० से ० ) । बा- हुलकादउच् । 'जरठः कर्कशे पाण्डौ कठिनेऽप्यभिधेयवत्' इति विश्वः ॥ (७) | || मूर्तिः काठिन्यमस्यास्ति । मतुप् (५१२१९४) ॥ (८) ॥॥ मूर्च्छति स्म । 'मूर्च्छा मोहसमुच्छ्रा- ययो: ' (भ्वा०प० से ० ) | अकर्मकत्वात् तः (३।४।७२) । ('आदितश्च' (७७२।१६) इति नेट् ) | 'न घ्याख्या ' ( ८1 २॥५७) इति नत्वं न । 'मूर्त स्यात्रिषु मूर्छाले कठिने मूर्ति- मत्यपि ' इति विश्वः (मेदिनी) ॥ ( 3 ) ॥ * ॥ नव 'कठि- नस्य' ॥ केति ॥ कक्खति । 'कख हसने' (भ्वा० प० से० ) । ‘शकादिभ्योऽटन्' ( उ० ४११२) ॥ ॥ ( खक्खटम् इति ) कवर्गद्वितीयादिः - इत्यन्ये ॥ (१) ॥॥ कठति | 'कठ कृ- च्छ्रजीवने' (भ्वा० प० से ० ) 'बहुलमन्यत्रापि ' ( उ० ३।४९ ) इतीनच् । 'कठिनमपि निष्ठुरे स्यात् स्तब्धेऽपि त्रिषु नपुंसकं स्थाल्याम् । कठिनी खटिकायामपि कठिना गुडशर्करायां न्' इति विश्वः (मेदिनी) ॥ ( २ ) ॥ ॥ कृन्तति | 'कृती - पिवति ॥ पुरा भवम् । 'सायंचिरम् -' ( ४ | ३ | २३ ) इति ‘ट्युट्युलौ | ‘पुराणप्रोक्तेषु - १ (४ | ३११०५) इति निर्देशात्तुन । 'अबाधकान्यपि निपातनानि इति पक्षे भवति । 'पुराणं प्रत्नशास्त्रयोः । पुराणः षोडशपणे' (इति हैमः ) ॥ (१) ॥॥ | 'नश्च पुराणे प्रात्' (वा० ५१४ | ३०) इति ट्युः ॥ (२) ॥*॥ नः (वा० ५॥४॥३०) च ॥ (३) || पुरा भवम् । ट्युः (४|३|२३) ॥ (४) ॥ ॥ चिरे भवम् | 'सायंचिरम् -' (४) ३|२३) इति ट्युः, निपातनान्मान्तत्वम् ॥ (५) ॥*॥ पञ्च 'पुरातनस्य' ॥ १ – पुराणशब्देन पुरातन शंब्दस्य बाधः प्राप्तोऽपि पृषोदरादि- त्वात् (६।३।१०९) नेति बोध्यम् । 'अबाधकान्यपि निपातनानि ' इति तु भाष्यविरुद्धम् – इति परिभाषेन्दुशेखरे नागेशः । २- 'नश्च पुराणे प्राद्वक्तव्यः । लप्-तनप्- खाश्च प्रत्यया व क्तव्याः' इति भाष्ये तनप्प्रत्ययस्यैव विधानेनांत्र तद्विरोधात् ट्युवि- धानमसंगतम् । अत एव स्वामिभुकुटाभ्यामपि तनप्रत्यय एवाङ्गी- कृतः ॥