पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] विच् (३।२।७५) । अरमालाति । मूलविभुजादिकः ( वा० ३ | २१५) अरा लाति वा । 'अरालः कुटिले सर्जरसे च समद- न्तिनि’ इति विश्वः ॥ (१) ॥*॥ वृज्यते । ‘बृजी बर्जने' ( अ० आ० से ० ) । 'वृजेः किञ्च' ( उ० २१४७) इतीनन् । ‘वृजिनं कल्मषे क्लीवं केशे ना कुटिले त्रिषु' (इति मेदिनी) ॥ (२) ॥॥ जहाति, हीयते वा । 'ओहाक त्यागे' (जु० प० अ० ) । 'जहातेः सन्वदालोपश्च' ( उ० १११४१) इत शेति ॥ शश्वद्भवः । 'तत्र भवः' (४|३|५३) इत्यण् । अनित्योऽव्ययानां टिलोपः, बहिषष्टिलोपवचनात् ( वा० ४॥ १९८५ ) ज्ञापकात् || अध्यात्मादित्वात् (०४॥३॥ मन् । ‘जिह्मस्तु कुटिले मन्दे जिह्यं तगरपादपे' इति हैमः कादेशः (७१३|५१) ॥ (१) ॥ ॥ ध्रुवति । ‘ध्रुव स्थैर्ये' ६० ) ठजपि । 'शाश्वतिकः' (२१४१९ ) इति निर्देशान ॥ (३) ॥ ॥ ‘ऊर्मिः (श्रीपुंसयोर्वीच्यां ) प्रकाशे वेगभ- (तु०प० से ० ) । 'इगुपध - ' । इयोः । वस्त्रसंकोचरेखायां वेदनापीडयोरपि' ( इति ( ३३१११३५) इति कः 'ध्रुवो वटे । वसुयोगभिदोः शंभौ शङ्कावुत्तानपादजे । स्थिरे (निये) निश्चिते च (ध्रुवं खेऽजसतर्कयोः । ध्रुवा मूर्वाशालपर्थ्योः स्रग्भेदे गीतभियपि' इति हैमः ॥ (२) ॥*॥ नियतं भवः । 'यब् ध्रुवे' (वा० ४२११०४) । 'नित्यं स्यात्संततेऽपि च । शाश्वते त्रिषु' (इति मेदिनी) ॥ (३) ॥ * ॥ सदा भवः । 'सायंचिरम् -' (४|३|२३) इति ट्युट्यु. लौ (ट्युतुटौ) ॥ (४) ॥५॥ सना भवः । 'सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे' इति हेमचन्द्रः ॥ ( ५ ) ॥ * ॥ पञ्च 'नित्यस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ३७३: संस्त्याने' (भ्वा०प० से ० ) | 'इगुपध- ' ( ३ | १ | १३५) इति कः ॥ (३) ॥ * ॥ त्रीणि 'आकुलस्य' || शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥ मेदिनी) । ऊर्मिरस्यास्ति । मतुप् (५१२१९४) । यवादिः (ग० ८।२।९) ॥ (४) ॥*॥ कुञ्चति स्म । 'कुश्च कौटिल्ये' (भ्वा० प० से०) । क्तः ३।४।७२ ) | बाहुलकात संज्ञापूर्वक त्वाद्वा नलोपाभावः ॥ (५) ॥ ॥ नमति स्म । तः ( ३ | ४ | ७१) । 'नतं तगरपाठ्यां स्यात् क्लीबं, कुटिलनम्रयोः । (त्रिषु)’ (इति मेदिनी) ॥ (६) | | आविष्यते स्म । 'व्यध ताडने' (दि० प० अ०) तः (३१२११०२) । ‘महिज्या–’ (६।१।१६) इति संप्रसारणम् । 'आविडो वाच्यलिङ्गः स्यात्कुटिले च पराहते' ( इति मेदिनी ) ॥ (७) ॥*॥ कुटिं कौटिल्यं लाति । 'आतोऽनुप-' (३|२|३) इति कः । कुटति वा । 'कुट कौटिल्ये' (तु०प० से ० ) 'मिथि- लादयश्च’ (उ० १।५७) इतीलच् । 'कुटिला लापगायां स्त्री भुग्ने तु वाच्यलिङ्गकः' (इति मेदिनी) ॥ (८) ॥ ॥ भुजति " स्म ‘भुजो कौटिल्ये’ (तु॰ प० से ० ) 'गत्यर्था-' (३।४।७२) | साधुः ॥ (३) ॥*॥ त्रीणि ‘अतिस्थिरस्य’ ॥ इति कः । 'ओदितश्च' (८२४५) इति नवम् ॥ (९) ॥ * ॥ एकरूपतया तु यः । वेल्ह्रति स्म । 'वेल्ल चलने' (भ्वा० प० से०) 'गत्यर्था-' | कालव्यापी स कूटस्थ: (३।४।७२) इति तः | 'वेल्लितं गमने क्लीबं कुटिले विधुते त्रिषु’ (इति मेदिनी) ॥ (१०) ॥ * ॥ वञ्चति । 'वचु गतौ' भ्वा० प० से० ) । 'स्फायितश्चि- ' ( उ० २|१३) इति रक् । 'वक्रं पुटभेदे वऋः कुटिले क्रूरभौमयोः' इति हैमः ॥ (१) ॥* ॥ एकादश 'वक्रस्य' ॥ ऋजावजिप्रगुणौ ऋजेति ॥ अर्जति । 'अर्ज अर्जने' (भ्वा०प० से०) 'अ- जिंदृशि' ( उ० १९२७) इति साधुः । यत्तु – अष्ट्वादिला- कुः - इति मुकुटेनोक्तम् । तच्चिन्त्यम् । 'अपदुःसुषु स्थः ( उ० १।२५) इत्यस्य प्राप्त्यभावात् । गुणाभावाञ्च ॥ (१) ॥॥ मित्रो जिह्यात् ॥ (२) ॥*॥ प्रकृष्टा गुणा यस्य ॥ (३) ॥ * ॥ त्रीणि 'अवक्रस्य' ॥ व्यस्ते त्वप्रगुणाकुलौ । व्यस्ते इति ॥ व्यस्यते स्म । 'असु क्षेपणे' (दि० प ० से० ) । तः (३।२।१०२) । ‘व्यस्तं तु व्याकुले व्याप्ते' इति विश्वः ॥ (१) ॥*॥ भिन्नः प्रगुणात् ॥ (२) ॥ * ॥ आकोलति | 'कुल स्थानुः स्थिरतरः स्थेयान् स्थेति || स्थानशीलः | पलाजिस्थच नुः (३|२|१३९) ॥ (१) ॥ ॥ अतिशयेन स्थिरः | तरप् (५॥३१५७ ) ॥ (२) ॥*॥ ईयसुनि (५॥३(५७) 'प्रियस्थिर' (६४/१५७) इति एकेति ॥ कूटवत् तिष्ठति 'सुपि स्थः' (३|२|४) इति कः । 'कूटोऽस्त्री निश्चले राशौ' (इति मेदिनी) ॥ (१) ॥*॥ एकम् 'कूटस्थस्य' || स्थावरो जङ्गमेतरः ॥ ७३ ॥ स्थेति ॥ स्थानशीलः । 'स्थेशभास - ' (३|२|१७५ ) इति | वरच् ॥ ( १ ) ॥ * ॥ जङ्गमादितरः ॥ ( २ ) ॥ ॥ द्वे 'अच- रस्य' ॥ चरिष्णुजङ्गमचरं त्रसमिङ्गं चराचरम् । चेति ॥ चरणशीलम् । 'चर गतौ' ( भ्वा० प० से ० ) । ‘अलंकृञ् -' (३॥२॥१३६) इतीष्णुच् ॥ (१) ॥*॥ वक्रं ग- च्छति । गत्यर्थानाम् 'नित्यं कौटिल्ये –' (३|१|२३) इति यङ् । स्वाभ्यादिस्तु भृशार्थ एव यढमिच्छति । अच् ( ३ ॥१॥ १३४) ॥ (२) ॥*॥ चरति | अच् (३|१|१३४) 'चरोऽक्ष- द्यूतमेदे च भौमे चारे त्रसे चले' (इति मेदिनी) ॥ (३) ॥॥ त्रसति | ‘त्रसी उद्वेगे' (दि० प ० से ० ) | अच् (३।१।१३५) | ॥ (४) ॥ ॥ इङ्गति | ‘इगि गतौ' (भ्वा०प० से ० ) | अच्