पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ तृतीयं काण्डम् बन्धुरं तून्नतानतम् ॥ ६९ ॥ बेति ॥ बध्नाति । 'बन्ध बन्धने' (क्या० प० अ० ) | 'मदुरादयध' ( उ० ११४१) इति साधुः । ('बन्धुरं मुकुटे पुंसि स्त्री चङ्गतैलकल्कयोः । बन्धूके बधिरे हंसे त्रिषु स्याद्र- म्यनम्रयोः | बन्धुरा पण्ययोषायां स्त्रियां भूनि च सक्तुषु? इति मेदिनी) | || ( 'बन्धूरबन्धुरौ रम्ये नम्रे, हंसे तु ब- न्धुरः । बन्धूके च विडङ्गे च बन्धुरा पण्ययोषित' इत विश्वाद्दीर्घोपधोऽपि) ॥ (१) | | उन्नतं च तदानतं च ॥ (२) ॥ ॥ द्वे 'उन्नतानतस्य' ॥ उच्चप्रांशुन्नतोदग्रोच्छ्रिता स्तु उच्चेति ॥ उच्चिनोति । 'अन्येभ्योऽपि -' (वा० ३।२। १०१ ) इति डः । उच्चैस्त्वमस्त्यन्त्र वा । 'अर्शआदिभ्योऽच्' (५|२|१२७) । 'अव्ययानाम् (वा० ६|४|१४४) इति टि- लोपः ॥ (१) ॥*॥ प्रकृष्टा अंशवोऽस्य ॥ ( २ ) ॥ उन्नमति स्म । 'णम प्रहृत्वे' (भ्वा०प०अ०) । 'गत्यर्या -' (३२४ | ७२) इति तः ॥ (३) ॥*॥ उद्गतमप्रमस्य ॥ (४) ॥*॥ उच्छ्रयति स्म । 'श्रिञ् सेवायाम्' (भ्वा० प० से० ) । 'ग- यर्था-' (३।४।७२) इति क्तः । 'उच्छ्रितं त्रिषु संजाते स- मुन्नद्ध (त) प्रवृद्धयोः' ( इति मेदिनी ) ॥ ( ५ ) ॥ ॥ तुझ्यते । 'तुनि हिंसायाम्' (भ्वा०प० से ० ) । घञ् (३॥३॥१९ ) । 'तुङ्गः पुनागनगयोर्बुधे स्यादुन्नतेऽन्यवत् | तुंङ्गी प्रोक्ता ह रिद्रायां वर्वरायामपीष्यते' इति हैमः ॥ ( ६ ) ॥*॥ षट् 'उ नतस्य' ॥ अथ वामने । न्यग्नीचखर्वहखाः स्युः दीर्घमायतम् । अथेति ॥ वामयति मदम् । 'टुवम उद्गिरणे' (भ्वा० प० से ० ) नन्द्यादिल्युः (३॥ १ ॥१३४) ॥ (१) ॥॥ न्यञ्चति । 'अचु गतौ' (भ्वा० प० से० ) | 'ऋत्विग्-' (३।२।५९) । इति क्विन् ॥ (२) ॥*॥ नीचैस्त्वमस्त्यत्र | अर्शआद्यचि ( ५॥ दीति ॥ दृणाति । 'ढ विदारणे' (ऋया० प० से ० ) । २॥१२७) । 'अव्ययानाम्-' (६१४११४४) इति टिलोपः । बाहुलकाद्वक् ॥ (१) ॥ ॥ आयम्यते स्म । क्तः (३।२।१०२) । 'नीचः पामरखर्वयोः' इति हैमचन्द्रः ॥ (३) ॥ ॥ खर्वति | आयतते वा । ‘यती प्रयत्ने’ (भ्वा० आ० से ० ) | अच् (३| 'खर्व गतौ' (भ्वा० प० से ० ) | अच् (३ | १ | १३४) । (खर्व १।१३४) ॥ (२) ॥*॥ द्वे 'विस्तृतस्य' || संख्यान्तरे क्लीबं नीचे वामनके त्रिषु' इति मेदिनी ) ॥ ( ४ ) ॥ * ॥ हसति । 'हस शब्दे' (भ्वा० प० से०) बाहुलकाद्वः वर्तुलं निस्तलं वृत्तम् । वेति ॥ वर्तते । बाहुलकादुलच् ॥ (१) ॥*॥ निर्गतं 'खर्वहस्त्रौ न्यग्वामनौ' इति हैममेदिन्यौ ॥ (५) ॥ ॥ पञ्च 'इस्वस्य' | तलमस्य | 'निस्तलं वर्तुले चले' इति विश्वः ॥ (२) ॥ ॥ वर्तते स्म । 'गत्यर्था—' (३।४।७२) इति क्तः । 'वृत्तं (वृत्तौ) दृढे मृते । चरित्रे वर्तुले छन्दः स्वतीताधीतयोर्वृते’ इति हैमः ॥ (३) ॥ त्रीणि 'वर्तुलस्य' || अमरकोषः । ३७२ अभ्यर्द्यते स्म । अभ्यर्दति स्म, इति वा । 'अर्द गतौ' (भ्वा० प० से ० ) । कर्मणि (३|२|१०२) कर्तरि (३।४।७२) वा तः । 'अमेवाविदूर्ये' । (७१२ २५) इतीडभावः ॥ (१३) ॥*|| अभिमुखमग्रमस्य ॥ (१४) ॥ * ॥ ‘पर्यभिभ्यां च' (५) ३१९ ) इति तसिल् | - तसिः - इति स्वामिमुकुटोफिस्तु खराना- दराभिप्रायेण ॥ (१५) ॥ ॥ पञ्चदश 'समीपस्य' || संसक्के त्वव्यवहितमपटान्तरमित्यपि । समिति ॥ संसज्यते स्म । ‘षज्ञ सङ्गे' (भ्वा०प० अ०) । क्तः (३।२।१०२) ॥ (१) ॥ ॥ न व्यवधीयते स । कः (३|२|१०२) । ‘दधातेहिंः' (७७४४४२) ॥ (२) ॥*॥ पटेनान्तरम् । न पटान्तरमत्र | मुकुटस्तु – 'अपदान्त- रम्' - इत्याह ॥ (३) ॥*|| त्रीणि 'संलग्नस्य' || नेदिष्टमन्तिकतमम् नेदीति ॥ अतिशयेनान्तिकम् । इष्टन् । (५|३|५५) । ‘अन्तिकबाढयोर्नेदसाधौ’ (५॥३॥६३) ॥ (१) ॥ * ॥ तमप् (५/३/५५) ॥ (२) ॥*॥ द्वे 'अतिनिकटस्य' ॥. स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥ | स्यादिति ॥ दुःखेनेयते । 'दुरीणो लोपश्च' ( उ० २१ २०) इति साधुः ॥ (१) ॥*॥ विप्रकृष्यते स्म | कृषेः क्तः (३|२| १०२)। स्वार्थे कन् (ज्ञापि ० ५४४५ ) ॥ (२) ॥ ॥ द्वे 'दूरस्य' ॥ दवीयञ्च दविष्टं च सुदूरे देति ॥ अत्यन्तं दूरम् | ईयसुन् (५१३१५७) | स्थूल- दूरयुव–’ (६।४।१५६) इति साधुः ॥ (१) ॥ ॥ इष्ठन् (५॥ ३।५५) ॥ (२) ॥ ॥ सु अत्यन्तं दूरम् ॥ (३) ॥ * ॥ त्रीणि 'अत्यन्तदूरस्य' ॥ ॥ १ - वृत्तौ वर्तने यथा - 'ऋतेन वृत्तं प्रवदन्ति मुख्यम्' इति ॥ २–वृते यथा—‘कण्टकैविटपी वृत्तः' इति चानेकार्थकैर- वाकरकौमुदी ॥ अवाग्रेऽवनतानते ॥ ७० ॥ ‘गल्यर्था' (३१४४७२) इति क्तः ॥ (२) ॥*॥ आनमति स्म अवेति ॥ अवनतमप्रमस्य ॥ (१) ॥ * ॥ अवनमति स्म । ॥ (३) ॥ * ॥ त्रीणि 'अधोमुखमस्य' ॥ अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् । आविन्द्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥ अरेति ॥ ऋच्छति । ‘ऋ गतौ' (भ्वा०प० अ० ) ।