पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] (३|१|९७ ) | संज्ञापूर्वकत्वाणिलोपाभावः । 'चिन्तिपूजि - ' ( ३।३।१०५ ) इत्यविधानागुणाभावार्थाद्वा । अन्यथा 'अ- प्रत्ययात्' (३|३|१०२) इत्यनन्तरं पठित्वाकारमेव विदया- तू । यत्तु – 'अ प्रत्ययात्' (३|३|१०२) इत्यकारे प्राप्ते गु- घेति ॥ हन्यते 'इन हिंसागत्यो : ' ( अ ० प ० अ० ) णाभावार्थादविधानात्—इति मुकुटेनोक्तम् । तचिन्त्यम् । ‘मूर्ती घनः' (३|३१७७) इत्यप् घनादेशश्च । ‘घनः सान्द्रे ‘ण्यासश्रन्थो युच्’ (३।३।१०७) इति युचा प्रत्ययस्य बाध- दृढे दार्थे विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते घनं मध्ये नृत्य- नात् ॥ (२) ॥ ॥ द्वे 'गणयितुं शक्यस्य' | वाद्यप्रभेदयोः' इति हेमचन्द्रः ॥ (१) ॥ * ॥ निर्गतमन्तरात् । निर्गतमन्तरमस्मिन् वा ॥ (२) ॥ ॥ सह अन्यते । ‘अदि ब- न्धने' (भ्वा०प० से ० ) । बाहुलकाद्रक् ॥ (३) ॥ ॥ त्रीणि 'निबिडस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । संख्यातं गणितम् समिति ॥ संख्यायते स्म । 'ख्या प्रकथने' (अ० प० अ०) । चक्षिङादेशो वा । क्तः ( ३ | २ | १०२) ॥ ॥*॥ गण्यते स्म । तः (३|२|१०२ ) ॥ (२) ॥*॥ द्वे 'संख्यातस्य' ॥ (१) अथ समं सर्वम् ॥ ६४ ॥ विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निः- शेषम् । in समग्र सकलं पूर्णमखण्डं स्यादनूनके || ६५ ॥ ३७१ न ऊनम् | स्वार्थे कन् (ज्ञापि ० ५१४१५ ) ॥ (१४) ॥॥ च- तुर्दश 'समस्य' || घनं निरन्तरं सान्द्रम् पेलवं विरलं तनु । पेलेति ॥ पेलनम् | 'पिल भेदने' ( तु०प० से ० ) घन् ( ३।३।१८) । पेलोऽस्यास्ति । 'अन्येभ्योऽपि - ' ( वा० ५॥२॥ १०९) इति वः ॥ ( १ ) ॥ * ॥ वि राति | बाहुलकात्कलन् ॥ (२) ॥ ॥ तन्यते । 'भृमृ ' ( उ० ११७) इत्युः | 'तनुर्व- पुस्त्वचोः । विरलेऽल्पे कृशे' इति हैमः ॥ ( ३ ) ॥ * ॥ त्रीणि 'विरलस्य' ॥ 1 J ३।१७ ) | 'कृत्स्नं सर्वाम्बुकुक्षिपु' | (३|२|१०२) ॥ ( ४ ) |||| समानं नीडं वासस्थानस्य | अथेति ॥ समति । 'षम वैक्लव्ये' (भवा ० प ० से ० ) | अच् (३।१।१३४) । सर्वार्थे सर्वनाम | 'समा संवत्सरे स्त्रि- समीपे निकटासन्नसंनिकृष्टसनीडवत् ॥ ६६ ॥ याम् । सर्वसाधुसमानेषु समं स्यादमिधेयवत्' इति विश्वः सदेशाभ्याशसविध समर्यादसवेशवत् । (मेदिनी) ॥ (१) ॥*॥ सरति । 'सृ गतौ' (भ्वा०प० अ०) । उपकण्ठान्तिकाभ्यर्णाभ्यश्री अप्यभितोव्ययम् ६७ 'सर्वनिघृष्व-' ( उ० १९१५३) इति साधुः । - 'सर्तेर्वः' - इति सेति ॥ संगता आपो यस्मिन् । 'ऋक्पूर्-' (५१४/७४) मुकुटस्त्वपाणिनीयः । यद्वा सर्वति | 'पर्व गतौ ' ( भ्वा०प० | इत्यः | 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (६|३|९७ ) ॥ (१) ॥ ॥ से०)। अच् (३।१।१३४) ॥ (२) ॥ * ॥ विशति | 'विश प्र. निबन्धम् ‘संप्रोदय- ' (५१२१२९) इति चापने कटच् । निक- बेशने’ (तु० प० अ०)। 'अशुश्रुषि - ' ( उ० १११५२ ) इति टति वा । 'कटे वर्षावरणयोः' । ( भ्वा० प० से॰) । अच् कुन् । 'विश्वं कृत्स्त्रे च भुवने विश्वे देवेषु नागरे । विश्वा (३१११३४) ॥ (२) ॥ ॥ आसीदति स्म । 'गत्यर्था-' (३) प्यतिविषायां स्यात्’ (इति विश्वः) ॥ (३) ॥ * ॥ न शोषोऽस्य | ४१७२) इति क्तः । आसद्यते स्म, इति वा । क्तः (३।२।१०२) ॥ (४) ॥*॥ कृत्यते । ‘कृती वेष्टने' (रु०प० से ० ) | ‘कृ- ॥ (३) ॥ ॥ संनिकृष्यते स्म । 'कष' (भ्वा०प० अ०) । कः त्यशूभ्यां क्स्नः' (उ० (इति मेदिनी) ॥ (५) ॥ ॥ समस्यते स्म । ॥ ( ५ ) ॥ * ॥ समानो देशोऽस्य ॥ (६) ॥ * ॥ (दि० प० से ० ) । क्तः (३|२|१०२ ) ॥ ( ६ ) 'अशू व्याप्ती' (स्वा० आ० से ० ) । घम् (३॥ खिलमस्य ॥ (७) ॥*॥ न खिलमस्य ॥ ( ८ ) ॥ ॥ निष्का- | १९ ) ॥ ॥ मुकुटस्तु — अभ्यासीदति । ‘अन्येभ्योऽपि-’ न्तं शेषात् । 'निरादयः- (वा० २१ २११८) इति समासः ॥ (वा० ३।२।१०१) इति डः -- इति दन्त्यसमाह। 'अभ्या- (९) ॥ ॥ संगतमप्रमस्य । समं प्रसते वा । 'प्रसु अदने' सोऽभ्यसनेऽन्तिके' इति दन्त्यान्तेषु (विश्वमेदिन्यौ) ॥ (७) ( भ्वा० आ० से ० ) । 'अन्येभ्योऽपि - ' ( वा० ३|२|१०१ ) | ॥ * ॥ समाना विधास्य । यद्वा सह विधया ॥ (८) ॥ * ॥ इति डः ॥ (१०) ॥*॥ सह कलाभिः ॥ (११) ॥*॥ पूर्यते | समाना मर्यादास्य ॥ (९) ॥*॥ समानो वेशोऽस्य ॥ (१०) स्म | ‘पूरी आप्यायने' (दि० आ० से ० ) । कर्तरि (३|३| | ॥॥ उपगतः कण्ठम् । 'अत्यादयः-' (वा० २१२११८) इति १७४) कर्मणि (३।२।१०२) वा तः । ‘पूर्णः शब्दे (शक्ते) समासः | उपगतः कण्ठः सामीप्यमस्य, इति वा ॥ (११) समग्रे ना पूरिते त्वभिधेयवत्’ (इति मेदिनी) ॥ ॥ 'पूर्वम्' | इति पाठः— इति स्वामी । पूर्वति। 'पूर्व पूरणे' (भ्वा०प० से०) । अच् (३।१।१३४ ) ॥ (१२) ॥ ॥ न खण्ड्यते । ‘खडि भेदने’ (चु० प० से ० ) । घञ् ॥ (१३ ) ॥ * ॥ ऊन- यति । ‘ऊन परिहाणे' (चु० उ० से ० ) | अच् (३।१११३४)।। 'असु क्षेपणे' | नीडेन, इति ॥ * ॥ निवृत्तं अभ्यश्यते । ॥ * ॥ अन्तोऽस्यास्ति । ठन् (५/२/११५) । 'अन्तिक नि- कटे वाच्यलिङ्गं स्त्री शोभनौषधौ | चुलयां ज्येष्ठभगिन्यां च नाट्योक्त्यां कीर्त्यतेऽन्तिका' इति विश्वमेदिन्यौ ॥ (१२) ॥*॥ १ - 'भ्यग्राभिप्रतिता समी' – इति कचित्पाठः – इति पीयूष व्याख्या ॥