पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । • [ तृतीयं काण्डम् ३७० क्षुद्यते । 'स्फायितश्चि-' ( उ० २।१३) इति रक् | रलयोरेक- कः । 'इगुपध-' (३।१।१३५) इति कः । 'प्रगतं चुरायाः ' त्वस्मरणात् कपिलिकादित्वात् (वा० ८१२/१८) वा लत्वम् । इति वा ॥ (२) ॥ * ॥ प्रवीयते । 'अज गतौ' ( भ्वा०प० 'क्षुल्लकत्रिषु नीचेऽल्पे' इति विश्वः ॥ (३) ॥*|| 'श्ष्यिते, से० ) इति वी न । यद्वा प्रकर्षेणाज्यते काम्यते । 'अञ्जू व्य- श्लिष्यति, वा । ‘श्लिष आलिङ्गने' ( दि०प०अ० ) | विषे- त्यादौ ' ( रु०प० से ० ) | आङ्पूर्वात् 'अञ्जेः संज्ञायाम्' रच्चोपधायाः’ (उ० ३।१९) इति क्स्नः ॥ (४) ॥ ॥ सूच्यते । ( वा० ३|१|१०९) इति क्यप् ॥ ( ३ ) ॥ * ॥ दद्भ्रादण्यत् । ‘सूच पैशुन्ये’ (चु॰ प० से०) । 'सूचेः स्मन् ( उ० ४|११७) | | नव्समासः ( २ | २ | ६ ) || ( ४ ) ॥ ॥ बहून् लाति | ‘आतो- ‘सूक्ष्मं स्यात्कतकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति विश्वः | ऽनुप - ' ( ३ | २ | ३ ) इति कः । 'बहुला नीलिकायां स्यादेला- (मेदिनी) ॥ (५) ॥*॥ दभ्यते । 'दम्भु दम्भने ' ( खा०प० यां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंस- से०) । ‘स्फायितञ्चि–’ (उ० २११३) इति रक् ॥ (६) ॥ ॥ कम् | पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' इति वि- कृश्यते स्म । ‘कृश तनूकरणे' (दि० प० से ० ) । 'स्फुल्लक्षीब - ' | श्वमेदिन्यौ ॥ ( ५ ) ॥ * ॥ बहते 'बहि वृद्धौ' ( भ्वा० आ० (८।२।५५) इति साधुः ॥ (७) ॥ ॥ तन्यते | 'तनु विस्तारे' से० ) 'लङ्घबंह्योर्नलोपश्च' ( उ० ११२९) इत्युः । यत्तु—बृं (त० उ० से ० ) । '— तनिचरि- ' ( उ० ११७) इत्युः । 'तनुः हते वर्धते बहु पूर्यते । मितादित्वात् (वा० ३१२११८०) काये त्वचिं स्त्री स्यात्रिष्वल्पे विरले कृशे' इति विश्व मेदिन्यौ ॥ | डुः - इति मुकुटेनोक्तम् । तन्न । टिलोपेनोक्तरूपासिद्धिप्रस- (८) ॥*॥ मीयते । ‘माङ् माने' (दि० आ० अ०) हून् (उ०४ | | ङ्गात् । 'बहु स्याज्यादिसंख्यासु विपुलेऽप्यभिधेयवत्' इति १५९) । अनित्यः षितां ङीष् । टाप् (४॥ १॥४) । 'मात्रं त्वववृतौ | विश्वः ( मेदिनी) ॥ ( ६ ) ॥ ॥ पुरून् हन्ति गच्छति । 'अ- स्वार्थे कायै मात्रापरिच्छदे | अक्षरावयवे द्रव्ये मानेऽल्पे | न्येभ्योऽपि -' (वा० ३१२११०१) इति डः । यद्वा पुरून् कर्णभूषणे । काले वृत्ते च' इति हैमः ॥ (९ ) ॥ * ॥ त्रुढ्यते । जहाति जिहीते वा । 'अतोऽनुप' (३१२ ३ ) इति कः ॥ ‘त्रुट छेदने' ( चु० आ० से० ) । 'इगुपधारिकत्' ( उ० ४ (७) ॥ ॥ पिपर्ति, पूर्यते, वा । 'पृ पालनपूरणयोः' (जु०प० १२०) इतीन् ॥ (१०) ॥*॥ लूयते । 'लूञ् छेदने' (त्र्या० से ० ) । 'भिदि ० ' ( उ० ११२३) इति कुः । यत्तु – 'पकृतृ- उ० से ० ) । 'ऋदोरप्' (३१३१५७) | 'लवः कालभिदि गृधृषिभ्यः कुः' इति सूत्रं पठितं मुकुटेन । तन्न 'कृग्रोरुञ्च' छिदि । विलासे रामजे लेशे तैथा किंजल्कपक्ष्मणोः । गोपु- इति पृथक् सूत्रात् । अन्यथोत्वाभावप्रसङ्गात् । 'पुरुः प्राज्ये म्च्छलोमस्खपि च' इति हैमः ॥ (११) ॥ ॥ लिशति । 'लिश | ऽभिधेयवत् । पुंसि स्याद्देवलोके च नृपभेदपरागयोः' इति गतौ ' ( तु० प० से ० ) । अच् (३|१|१३४ ) | लिइयते वा । | हैमः (मेदिनी) ॥ (८) ॥ * ॥ अतिशयेन बहु । 'बहोपो भू घं (३॥३॥१९) ॥ (१२) ॥ * ॥ कणति | 'कण निमीलने' च बहोः' (६|४|१५८) 'इष्ठस्य यिट् च' (६॥४॥ १५९) । ( चु० उ० से० ) | अच् (३|१|१३४) | 'कणो धान्यांशले- स्वार्थे चेष्विष्ठादयः ॥ (९) ॥ ॥ स्फायते । 'स्फायी वृद्धौ' शयोः । कणा जीरकपिप्पल्योः' इति हेमचन्द्रः ॥ (१३) ॥ * ॥ ( भ्वा० आर० से० ) । 'अजिरशिशिर -' ( उ० १९५३) इति अणति, अण्यते, वा । 'अण शब्दे' (भ्वा० प० से ० ) । 'अ- साधुः ॥ * ॥ 'स्फारम्' इत्यपि पाठः | रक् ( उ० २|१३) | णश्च' ( उ० ११८) इत्युः | 'अणुयल्पयोः' इति हैमः ॥ | 'स्फारस्तु स्फरकादिनां बुद्बुदे विपुलेऽपि च ' इति हेमचन्द्रः (१४) ॥ ॥ चतुर्दश 'सूक्ष्मस्य' || ॥ (१०) ॥ * ॥ अतिशयेन बहु । 'बहोर्लोपो भू च बहोः ' (६४१५८) ॥ (११) ॥ ॥ भवति । 'अदिश दिभूश्रुमिभ्यः किन्' ( उ० ४४६५) 'भूरि स्यात्प्रचुरे खर्णे' इति हैमः । (भूरिनी वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः' (इति मेदिनी) ॥ (१२) ॥ ॥ द्वादश 'बहुलस्य' | | परश्शताद्यास्ते येषां परा संख्या शतादिकात् । पेति ॥ शतापरे । 'पञ्चमी' (२|१|३७) इति योगविभा गात्समासः । राजदन्तादिः (२|२|३१) | पारस्करादित्वात् | (६।१।१५७) सुद्ध ॥ (१) ॥* ॥ आयेन परस्सहस्राः ॥*॥ एकं 'शतात्परस्य' ॥ गणनीये तु गणेयम् अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥६२॥ अत्येति ॥ अतिशयेनाल्पः ॥ (१) ॥ ॥ ‘अजादी गुण- धचनादेव’ (५।३।५८) इतीष्ठन्नीयसुनौ ॥ (२) ॥ ॥ (३) ॥*॥ ‘युवाल्पयोः कन्नन्यतरस्याम्' (५१३१६४) इति कन् वा ॥ (४) ॥*॥ अतिशयेनाणुः | ईयसुन् (५/३१५५) ॥ (५) ॥ * ॥ चत्वारि (पञ्च) 'अत्यल्पस्य' || प्रभूतं प्रचुरं प्राज्यमदद्धं बहुलं बहु । पुरुहं पुरु भूयिष्ठं स्फिरं भूयश्च भूरि च ॥ ६३ ॥ प्रेति ॥ प्रभवति स्म । 'गत्यर्था - ' (३१४१७२ ) इति 'कः । 'प्रभूतमुद्गते प्राज्ये' इति हैमः ॥ (१) ॥ ॥ प्रचोर- ति । ‘चुर स्तेये’ ( चु० प० से० ) | चुरादीनां णिज्वैकल्पि- १ - इत्यादिपाठस्तु हैमानेकार्थकैरवाकर कौमुदी पुस्तके नास्ति । मेदिन्यादिष्वपि लवशब्दस्यैतदर्थंकता नोपलभ्यते ॥ गेति ॥ आर्या छन्दः ॥*॥ गण्यते 'गण संख्याने' (चु० उ० से ० ) । अनीयर् (३१॥९६) ॥ (१) ॥ * ॥ 'अचो यत्' 1