पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] व्याख्यासुधाख्यव्याख्यासमेतः । ३६९ विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ॥ ६० ॥ वड्रोरुविपुलम् श्रेया श्रेष्ठः पुष्कलः स्यात्सत्तमचातिशोभने ॥५८॥ अवरस्मिन्नर्धे भवः । ‘अर्ध्वायत्' (४१३१४) | ‘परावराधमो- त्तमपूर्वाच्च' (४|३|५) । न अवरार्ष्यः | 'नव्' (२|२|६) इति समासः ॥ (१०) ॥*॥ परस्मिन्न भवः । यत् (४॥३॥५) ॥ वति ॥ सृार्थवृत्तर्विशब्दात् 'वेः शालच्शङ्कटचौ' (११) ॥ ॥ अगति | ‘अग कुटिलायां गतौ ' ( भ्वा० प० (५१२१२८) ॥ (१) |* || 'विशाला विन्द्रवारुण्यामुज्ज- से० ) । 'ऋजेन्द्र - ' ( उ० २११८) इति साधुः । 'अयं पुरस्ता यिन्यां च योषिति । नृपवृक्षभिदोः पुंसि पृथुले त्वभिधेयवत् ' दुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च इति विश्वमेदिन्यौ ॥ (४) ॥ * ॥ प्रथते | ‘प्रथ प्रख्याने' (भ्वा० स्यानपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' आ० से ० ) 'प्रथिदि - ' ( उ० १ | २८ ) इति कुः संप्रसारणं (इति मेदिनी) ॥ (१३) ॥ * ॥ प्रकृष्टमग्रम् | प्राग्रे हरति । च । 'पृथुर्विशाले भूपाले बाष्पिकाकृष्णजीरयोः' इति हेम- 'हरतेरनुयमनेऽच्' (३।२१९) ॥ (१३) ॥ ॥ प्राग्रे भवः चन्द्रः ॥ ( २ ) ॥ * ॥ बर्हति | 'वृह वृद्धौ' (भ्वा०प० से ० ) | ‘अप्रायत्’ (४॥४॥११६) ॥ (१४) ॥*॥ (१५) ॥॥ ‘घच्छौ | 'वर्तमाने पृषद्बृहन्महत् - ' ( उ० २१८४) इति निपातः ॥ च' (४॥४॥११७) ॥ (१६) ॥ * ॥ (१७) ॥ * ॥ सप्तदश (३) ॥ * ॥ पृथुत्वमस्यास्ति | सिध्मादित्वात् (५१२१९७) लच् । 'श्रेष्ठस्य' ॥ पृथुत्वं लाति वा ॥ (५) ॥ ॥ महति । 'मह पूजायाम्' (भ्वा० प० से० ) ॥ ( ६ ) ॥ ॥ वलते | 'वल संवरणे संचरणे च' ( भ्वा० आ० से ० ) । 'बहुलमन्यत्रापि ' ( ) इति रक् - श्रयति ॥ अतिशयने प्रशस्यः । 'अतिशायने तमबि- | 'शूद्रादयः' इति रक्— इति मुकुटः । तन्न | उज्वलदत्तादा- ठनौ’ (५|३|५५) । ‘द्विवचनविभज्योपपदे तरबीयसुनौ' (५॥ वदर्शनात् । डलयोरेकत्वस्मरणम् ॥ (७) ॥*॥ ऊर्णोति । ३।५७) । 'अजादी गुणवचनादेव' (५१३१५८ ) | ‘प्रशस्यस्य 'ऊर्णुज् आच्छादने' ( अ० उ० से ० ) 'महति हस्खश्च' ( उ० श्रः' (५१३१६०) 'श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्य | ११३१) इति कुप्रत्ययः नुलोपः हस्वच ॥ ( ८ ) ॥ ॥ विपो- वत् । श्रेयसी करिपिप्पल्यामभयापाठयोरपि' इति विश्वमे- लति । 'पुल महत्त्वे' ( भ्वा०प० से० ) । 'इगुपध - ' ( ३॥ दिन्यौ ॥ (१) ॥॥ 'श्रेष्ठो वरे कुबेरे च' इति हैमः ॥ (२) | ॥*॥ पुष्यति । ‘पुष पुष्टौ' ( दि०प० अ० ) | ‘पुषः कित्' 'कलच' ( उ० ४/४/५) । - 'पुषः करन्' । कपिलिकादिः (वा० ८|२|१८ ) - इति मुकुटः । तच्चिन्त्यम् । तादृशपाठाभावात् । अस्मदुतसूत्रसत्त्वाच । 'पुष्कलस्तु पूर्णे श्रेष्ठे' इति हैमः ॥ (३) ॥*॥ अतिशयेन सन् | तमप् (५१३१५५) | 'सत्तमः स्यात्पूज्यतमे साधीयस्युत्तमे त्रिषु' (इति मेदिनी) ॥ (४) ॥*॥ अतिशयेन शोभनः ॥ (५) ॥ ॥ पञ्च 'अतिशोभनस्य' ॥ 'वर्य प्रधानं युक्तमनुत्तमं सत्तमं प्रवर्हणं च' इति नाममा- लायाम् (सत्तमस्य) । अग्रं प्राग्रहरं श्रेष्ठं मुख्यवर्यप्रवर्हणम्' इति त्रिकाण्डशेषे च श्रेष्ठस्य पाठादेकविंशतिरेव शोभनस्य - इत्यन्ये ॥ १११३५ ) इति कः । 'विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे' इति विश्व मेदिन्यौ ॥ (९) ॥ ॥ नव 'विस्तीर्णस्य' || पीनपीनी न स्थूलपीवरे । पीति ॥ प्यायते स्म । 'ओप्यायी वृद्धौ' ( भ्वा० आ० से० ) । 'गत्यर्था-' (३।४।७२) इति तः । ‘ओदितश्च’ (८। २१४५) इति नत्वम् । 'प्यायः पी' (६।१।२८) ॥ (१) ॥*n प्यायते | ‘प्यैङ् वृद्धौ' (भ्वा० आ० अ० ) । 'ध्याप्योः संप्रसारणं च ' ( उ० ४२११५ ) इति क्वनिप् | स्त्रियां तु 'वनो र च' (४|११७) इति डीब्रौ ॥ ( २ ) || स्थूलयति । 'स्थूल बृंहणे' ( चु० आ० से० ) | अच् (३।१।१३४)। 'स्थूल: पीने जडे' इति हैमः ॥ ( ३ ) || प्यायते । 'छित्वर- ' ( उ० ३।१ ) इति निपातः । 'पीवरः स्थूलकू- र्मयोः' इति हेमचन्द्रः ॥ (४) ॥ ॥ चत्वारि 'स्थूलस्य' || स्तोकाल्पक्षुल्लकाः लक्ष्णं सूक्ष्मं दक्षं कृशं तनु ॥६६॥ स्त्रियां मात्रा त्रुटी पुंसि लवलेशकणाणवः । स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थ गोचराः ॥ ५९ ॥ स्युरिति ॥ पुमांश्चासौ गौश्च 'गोरतद्धितलुकि ' (५॥४॥ ९२) इति टच् ॥ (१) ॥ * ॥ श्रेष्ठस्यार्थः । श्रेष्ठार्थो गोचरो येषां ते । क्वचित् ‘वाचकाः' इति पाठः ॥ * ॥ एते 'श्रेष्ठवा - चकाः ॥ । अप्राग्यं द्वयहीने द्वे अप्रधानोपसर्जने । स्तविति ॥ स्तुच्यते | 'टुच प्रसादे' (भ्वा० आ० से ० ) । घञ् (३|३|१९) । न्यकादिः ( ७|३|५३) । स्तूयते । बा हुलकात् स्तुञः कः । 'स्तोक स्त्रिष्वल्पे चातके पुमान्' (इति मेदिनी) ॥ ( १ ) ॥ ॥ अल्यते वार्यते । 'अल भूषणादौ' ( भ्वा० प० से ० ) । बाहुलकारपः ॥ (२) ॥ ॥ क्षोदनम् । अप्रेति ॥ प्राग्र्याद्भिन्नम् ॥ (१) ॥*॥ प्रधानादन्यत् ॥ (२) 'क्षुदिर् संपेषणे' ( रु० उ० अ० ) | संपदादिः (वा० ३ ३ | ॥*॥ उपसृज्यते | ‘सृज विसर्गे' ( तु०प० अ० ) | कर्मणि | १०८) क्षुदं लाति । 'आतोऽनुप-' (३।२।३) इति कः । ‘तोर्लि’ ल्युट् (३|३|११३) ॥ (३) ॥ * ॥ त्रीणि 'अप्रधानस्य ॥ | (८४१६०) (भ्वा० ५५) खार्थे कनू (ज्ञापि० ५१४१५ ) । यद्वा अमर० ४७