पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ तृतीयं काण्डम् ॥ न्तो निपातः ॥ (६) ॥*॥ तत्रैव वकारस्य पक्षे धकारः । ( जु० उ० अ० ), कः (३|२|१०२) ॥ (१) ॥*॥ शो- ‘अधमः स्याद्गह्ये ऊने' इति विश्वः ॥ (७) ॥ ॥ कुत्सितं ध्यते स्म ॥ 'शुध शौचे' (दि० प ० अ० ) ण्यन्तः । क्तः पूयते । ‘पूयी विशरणे' (भ्वा० आ० से ० ) | अच् ( ३ | १ | | (३२॥१०२) ॥ (२) | || मृज्यते स्म | ‘मृजू शुद्धौ’ १३४) ॥ ॥ पृषोदरादित्वात् (३|३|१०९) अत्वे 'कपूयः' (अ० प० से ० ) तः ( ३|२|१०२ ) ॥ (३) ॥ * ॥ नि- इत्यपि ॥ (८) ॥ * ॥ कुत्सा संजातास्य | तारकादिः (५॥२॥ कान्तं शोध्यमस्मात् । शोध्यान्निष्क्रान्तम्, इति वा ॥ (४) ३६) ॥ (९) ॥॥ न उद्यते । 'अवद्यावमा - ' ( उ० ५/५४) ॥॥ नावस्करोऽत्र ॥ ( ५ ) ॥ ॥ पञ्च 'अपनीतमलस्य' || इति निपातः ॥ (१०) ॥*॥ खेटति | 'खिट त्रासे' (भ्वा० असारं फल्गु प० से ० ) | अच् (३।१।१३४) । 'खेटः कफे ग्रामभेदे च र्मण्यत्र्यव॑ति त्रिषु’ (इति मेदिनी) ॥ (११) ॥ ॥ गर्ह्यते । ‘गर्ह कुत्सायाम्’ (भ्वा० आ० से ० ) | 'ऋहलोत्' ( ३ | १ | १२४) ॥ (१२) ॥*॥ अणति । 'अण शब्दे' (भ्वा०प० से०) ॥ अच् (३।१।१३४)। कुत्सायां कन् (५|३|७४) ॥ (१३ ) ॥ * ॥ त्रयोदश 'गर्ह्यस्य' || असेति ॥ न सारोऽत्र ॥ (१) ॥ * ॥ फलति | 'जिफला विशरणे' (भ्वा०प० से ० ) ॥ ‘फलिपाटि–’ (उ० १।१८) इति साधुः । 'फल्गुः काकोदुम्बरिके वृक्षे निरर्थकेऽपि च इति हैमः । 'फल्ग्वसारेऽभिधेयवत् । नदीभेदे मलय्वां स्त्री' इति विश्वः (मेदिनी) ॥ (२) ॥॥ द्वे 'निःसारस्य' ॥ मलीमसं तु मलिनं कच्चरं मलदूषितम् । शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥ श्विति ॥ शुने हितम् । 'शुनः संप्रसारणं वा च दीर्घः' मेति ॥ मलोऽस्यास्ति । ‘ज्योत्स्नातमिस्रा - ' (५१२११४) (ग० ५१११२) इति यत् । 'शून्यं बिन्दौ च निर्जने। शून्या इति साधुः । 'मलीमसं तु मलिने पुष्पकासीसलोहयोः' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ ('मदनः सिक्थके स्मरे) । राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः । मलिनी रज. स्वलायाम्’ इति हैमः ॥ (२) | || कुत्सितं चरति | अच् (३।१।१३४)। ‘रथवदयोश्च' (६|३|१०२) इति चकारात् ‘कोः कत्तत्पुरुषे–' (६।३।१०१ ) इति योगविभागाद्वा कोः कत् ॥ (३) ॥*॥ मलेन दूषितम् । ‘कर्तृकरणे-' (२|१|३२) (अ० प० से ० ) 'सर्वधातुभ्य इन्’ (उ० ४|११८) । 'संज्ञायां तु नलिका' इति हैमः ॥ (१) ॥ ॥ उश्यते । 'वश कान्तो ' कन्' (५१३१७५) ॥ (२) ॥ ॥ तोदनम् | संपदादित्वात् (वा० ३१ ३ १ १०८) भावे क्विप् | तुदा व्यथया छ्यति । ‘छो छेदने' (दि० प० अ०) । मूलविभुजादित्वात् ( वा० ३।२।५ ) कः । तुदं छयति वा । ' आतोऽनुप - ' ( ३ १ २ ३ ) इति कः ॥ (३) ॥*॥ रिच्यते स्म । 'रिच वियोजनसंपर्चनयोः’ (चु० उ० से०) तः (३।२।१०२) | स्वार्थे कन् ( ज्ञापि ० ५४१५) ॥ (४) ॥ * ॥ चत्वारि 'तुच्छस्य ॥ इति समासः ॥ (४) ॥*॥ चत्वारि 'मलिनस्य' ॥ पूतं पवित्रं मेध्यं च कीबे प्रधानं प्रमुखं प्रवेकानुत्तमोत्तमाः । मुख्यवर्यवरेण्याश्च प्रवनवरार्ष्यवत् ॥ ५७ ॥ पराप्राग्रहरप्रायात्र्याश्रीयमग्रियम् । प्विति ॥ पूयते स्म । ‘पूङ् पबने' (भ्वा० आ० से ० ) ‘पूज् पवने’ (क्र्या॰ उ० से०) वा । कः (३।२।१०२) । 'पूतं त्रिषु पवित्रे च शठिते बहुलीकृते' ( इति मेदिनी) ॥ ( १ ) ॥ * ॥ पुनाति । कर्तरि चर्षिदेवतयोः' (३।२।१८६ ) इतीत्रः । 'पवित्रं तु मेध्ये ताम्रे कुशे जले । अर्घोपकरणे चापि पवित्रा तु नदीभिदि’ इति हैमः ॥ (२) ॥ ॥ मेध- नार्हम् । ‘मेधृ संगमे च’ (भ्वा० उ० से ० ) | ण्यत् ( ३ | १ | १२४) ('मेध्यं त्रिषु शुचौ रक्तवचारोचनयोः स्त्रियाम्' इति मेदिनी) ॥ (३) ॥*॥ ‘पवित्रः पूतः' इति, प्राणिविषय उ तम् । इद्द त्वप्राणिनि ॥ * ॥ त्रीणि 'पवित्रस्य' || वीभ्रं तु विमलात्मकम् ॥ ५५ ॥ वीति ॥ वीन्धे । ‘ञि इन्धी दीप्तौ' (रु० आ० से०) ‘वाविन्धेः’ (उ० २।३६) इति कन् । – 'इन्धे रक्’ — इति मुकुटस्तु चिन्त्यः ॥ (१) ॥ * ॥ विमल आत्मा स्वभावो ॥ (२) ॥ * ॥ द्वे 'स्वभावनिर्मलस्य' || निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् | नीति ॥ निर्णिज्यते स्म । ‘णिजिर् शौचपोषणयोः' १ -- इदं तु मदनशब्दार्थबोधकमिति न प्रकृतोपयोगि ॥ कीति ॥ प्रदधाति । ल्युट् (३|३|११३) युच् ( उ० २। ७८) वा । 'प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि । प्रज्ञा- यामपि च क्लीबमेकत्वे तूत्तमे सदा' (इति मेदिनी) ॥ (१) ॥ ॥ प्रकृष्टं मुखमस्य । 'प्रमुखं प्रथमे मुख्ये' इति हैमः ॥ (२) ॥ * ॥ प्रविच्यते । 'विचिर् पृथग्भावे' (रु० उ० अ०) । घञ् (३।३।१९) ॥ (३) ॥ * ॥ नोत्तमोऽस्मात् ॥ (४) ॥*॥ अतिशयेनोत्कृष्टः । उत्कृष्टार्थवृत्तेरुच्छब्दात्तमप् | द्रव्यप्रकर्षा- र्थत्वान्नामुः । यद्वा । उत्ताम्यति । ‘तमु काङ्क्षायाम्' (दि० प० से०) अच् (३।१।१३४) । उत्ताम्यते वा । घञ् (३।३।१९)। ‘नोदात्त –' (७|३|३४) इति न वृद्धिः ॥ ( ५ ) ॥॥ मुख- मिव । मुखे भवो वा । शाखादित्वात् (५|३|१०३) यः । (६) ॥ * ॥ वर्यते । 'वर ईप्सायाम्' चुरादावदन्तः । 'अचो यत्' (३११॥९७) ॥ (७) ॥ ॥ त्रियते । ‘वृञ् वरणे' (स्खा० उ० से ० ) । 'वृज एण्य : ' ( उ० ३१९८ ) ॥ (८) ॥ ॥ प्रवर्हति । ‘वृह वृद्धौ' (भ्वा०प० से ० ) । अच् (३।१।१३४) । (९) ॥*॥