पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] व्याख्यासुधाख्यव्याख्यासमेतः । ३६७ 'इगुपध-' (३।१।१३५ ) इति कः ॥ ( ३ ) ॥ * ॥ त्रीणि 'उ- अ०) । 'करणा-' (३।३।११७) इति ल्युट् । 'संज्ञायां कन्' द्भिदाम्' || (५१३१७५ ) ॥ ॥ (आसेचनम् ) इति दीर्घादिपाठे आङ् बोध्यः ॥ (१) ॥*॥ एकम् 'यदर्शनात्तृप्तिर्न भवति तस्य' ॥ मुदि-' सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोज्ञं मंजु मंजुलम् ॥ ५२ ॥ स्विति ॥ सु द्रियते । ‘दृङ् आदरे' ( तु० आ० अ० ) । 'ग्रहवृदृ-' (३|३|५८) इत्यप् | पृषोदरादिः (६|३।१०९) । यद्वा सु उनत्ति चित्तं द्रवीकरोति । 'उन्दी क्लेदने' ( रु०प० से॰) । बाहुलकादरः । शकन्ध्यादिः (वा० ६११९९४) । स्त्रियां गौरादित्वात् (४।१।४१) ङीष् ॥ (१) ॥॥ रोचते । ‘रुच दीप्तावभिप्रीतौ च’ (भ्वा० आ० से ० ) । 'इषिमदि• उ० १॥५१ ) इति किरच् ॥ (२) ॥॥ चरति चित्ते | ‘चर गतौ’ (भ्वा० प० से०) । 'दूसनिजनि - ' ( उ० ११३) इति ञण् । ‘चारुर्बृहसतौ पुंसि शोभने त्वभिधेयवत्' इति विश्वः (मेदिनी) ॥ (३) ॥*| सु शोभनं समं सर्वमस्य | ‘सु- विनिर्दुर्भ्यः–’ (८।३।८८) इति षत्वम् ॥ (४) ॥ ॥ साध्नोत्य- र्थम् । ‘साथ संतिद्धौ’ (खा० प० अ०) । 'कुवापा-' १।१ ) इत्युण् । 'साधुजैने मुनौ वार्धुषिके इति हेमचन्द्रः ॥ (५) ॥*॥ शोभते । ‘शुभ दीप्तौ' (भ्वा० आ॰ से॰) । ‘अनुदात्तेतश्च-’ (१३ | २ | १४९) इति युच् । ‘शोभनो योगमेदे ना सुन्दरे वाच्यलिङ्गकः' (इति मेदिनी) । ॥ (६) ॥*॥ कम्पते स्म । ‘कमु कान्तौ' (भ्वा० आ० से ०) । तः (३|२|१०२) । 'यस्य विभाषा' (७१२/१५) इति नेट् । ‘अनुनासिकस्य–’ (६।४।१५) इति दीर्घः । यद्वा कनति स्म । (उ० सज्जनरम्ययोः' निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः । ‘कनी दीप्त्यादौ’ (भ्वा० प० से॰) । 'गत्यर्थ - (३१४१७२) कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥ इति क्तः । 'कान्ता नार्या प्रियको स्त्री शोभने त्रिषु ना धवे । लोहे च चन्द्रसूर्यायःपर्यायात्तु शिलासु च ' इति विश्वमेदिन्यौ ॥ (७) ॥*॥ मनो रमयति । 'रमु क्रीडायाम्' (भ्वा० आ० से ०) ण्यन्तः । ‘कर्मण्यण्’ (३|२|१|) ॥ ॥ 'मनोहरम्' इति पाठे मनो हरति । 'हरतेरनुमने -' (३१२१९) इत्यच् ॥ (८) ॥॥ रोचते, रुच्यते, वा । 'राजसूय - ' (३।१।११४) इति साधुः ॥ ( ९ ) ॥ मनसा जानाति । 'इगुपध-' (३| १।१३५) इति कः। निवृत्तप्रेषणोऽत्र जानातिः ।—मूलविभु- जादित्वात् (वा० ३१२१५) कः – इति मुकुटः | तन्न । तस्या- पि कर्तरि विहितत्वेन ‘ज्ञायते' इति विग्रहप्रदर्शनस्य विरुद्ध- त्वात् । यदपि - 'सुप्सुपा- ( २१११४ ) इति समासः - इति । तदपि न । ‘कर्तृकरणे-' (२|१|३२) इति तत्पुरुषवि- धायकस्य सत्त्वात् ॥ (१०) ॥ * ॥ मध्यते । 'मजि ध्वनौ' इति सौत्रो धातुः । बाहुलकादुः ॥ (११) ॥ ॥ मञ्जु मंजुत्वं लाति । ‘आतोऽनुप–’ (३।२१३) इति कः । मंजुलं च चला- मंजुस् दात्यूहे' इति हैमः ॥ (१२) नीति ॥ निकृष्यते स्म । 'कृष विलेखने' (भ्वा०प०अ०, तृ० उ० ) | क्तः (३।२।१०२) ॥ (१) ॥*॥ प्रतिकृष्यते स्म ॥ (२) ॥ * ॥ ऋच्छति । 'ऋ गतौ' (भ्वा०प० से ० ) । ‘अन्येभ्योऽपि-' (३|२|७५ ) इति वनिप् | यद्वा ऋच्छतेः 'अवयावमाधमार्वरेफाः कुत्सिते ( उ० ५१५४) इति वन्नन्तो निपातः । 'अर्वा तुरंगमे पुंसि कुत्सिते वाच्यलिङ्गकः' (इति', मेदिनी) ॥ (३) ॥ ॥ रिफ्यते । 'रिफ कत्थनयुद्धनिन्दाहिं - सादानेषु' (तु० प० से ० ) | ‘अकर्तरि च-' (३।३।१९) इति घञ् । यद्वा रिफतेः 'अवयावमाधम -' ( उ० ५९५४) इति अप्रत्ययान्तो निपातः । 'रेफो रवर्णे पुंसि स्यात्कुत्सिते वा- च्यवत् पुनः' इति विश्वः ॥ * ॥ 'रेपे' इति पाठे' 'री गतिरेष- यो:' (ऋया०प०अ० ) । बाहुलकात् पः । 'रेपः स्यान्नि- न्दिते क्रूरे' इति विश्वः ॥ (४) ॥ ॥ याप्यते | ‘या प्रापणे’ ( अ० प० अ०) ण्यन्तः | अचो यत्' (३|१|९७ ) । 'याप्यं तु यापनीये स्यान्निन्दितेऽप्यभिधेयवत्' (इति मेदिनी) ॥ (५) ॥ ॥ अवत्यस्मादात्मानम् । 'अव रक्षणादौ' (भ्वा० प० से ० ) । 'अवद्या-' (उ० ५/५४) इति सूत्रेणामप्रत्यया- ॥ * ॥ द्वादश 'मनोरमस्य' । तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । तेति ॥ न सिच्यते मनोऽत्र । 'षिच क्षरणे' ( तु० उ० अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥ अभीति ॥ अभित इष्यते स्म । 'इषु इच्छायाम्' (तु०प० वीप्साभिमुख्ययोः' इति विश्वः ॥ (१) ॥*॥ अभ्याप्तुमिष्य- से०) । क्तः (३|२|१०२) । 'अभीत्थंभूतकथने' 'अभि ते स्म । 'आम्ल व्याप्तौ' (खा० प० अ०) । सन् (३।१।७)। 'आब्ज्ञप्यृधामीत्' (७१४१५५ ) । तः (३।२।१०२) ॥ (२) ॥*॥ हृदयस्य प्रियम् । 'हृदयस्य प्रियः' (४२४१९५) इति यत् । 'हृदयस्य हृल्लेख - ' (६|३|५०) इति हृदा- देश: । 'हृद्यं धवलजीरे च हृत्प्रिये हृद्भवेऽपि च । वश- कृद्वेदमन्त्रे च हृद्या वृद्ध्याख्यमेषजे' इति विश्वः ॥ (३) ॥*॥ दय्यते स्म । 'दय दानादौ ' (भ्वा० आ० से ० ) फः (३॥२॥ १०२) ॥ (४) ॥ ॥ वह्नयते, बलते च। ‘वल संवरणे’ आ० से०) । 'रासिवल्लिभ्यां च' (उ० ३।१२५) इ- (मेदिनी) ॥ (५) ॥ ॥ प्रीणाति | ‘प्रीञ् तर्पणे’ (क्र्या॰ उ॰ 'वल्लभो दयितेऽध्यक्षे सहक्षणतुरंगमे' इति विश्वः अ०) । ‘इगुपध-’ (३।१।१३५) इति कः । ‘प्रियो वृद्ध्यौ- षधे हृद्ये धवे' इति हैमः ॥ (६) ॥*॥ षट् ‘प्रियस्य’ ॥ ( भ्वा० त्यभच् । १ – रेपाः सान्तोऽपि । 'प्रापे रूपी पुरा रेपाः' इति माघस्य व्यक्षरयमकम् इति मुकुटः ॥