पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ तृतीयं काण्डम् ॥ ॥ अहमस्यास्ति । 'अहम् शुभम्' इति मान्तम् (विभक्ति- प्रतिरूपकम् ) अव्ययम् । 'अहंशुभमोर्युस्' (५॥२॥१४० ) ॥ (२) ॥ ॥ द्वे 'साहंकारस्य' | 'कप' इत्यत्र मतान्तरे 'कृप' इति पाठः । अत एव 'कृपेः घ्यङ् कृपायाम्' इति बोपदेवः । ततो बाहुलकात्क्युन् ॥ (२) ॥ * ॥ क्षुणत्ति । 'क्षुदिर् संपेषणे' ( रु० उ० अ० ) | 'स्फायि- तञ्चि- ' ( उ० २।१३) इति रक् । 'क्षुद्रो दरिद्रे कृपणे नि टेल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यज्ञावृहतीसरघासु च । चाङ्गेरिकायां हिंस्रायां मक्षिकामा वेश्ययोः' इति हेमचन्द्रः ॥ (३) ॥*॥ किं पचति । ‘ताच्छील्य - ' (३|२|१२९) इति न्चानश् शानच् (३।२।१२४) वा । 'अनित्यमागमशासनम्' इति न नुम् । ‘किं क्षेपे’ (२|१|६४) इति समासः ॥ (४) ॥ * ॥ मितं पचति । 'मितनखे च' (३|२|३४) इति खच् ॥ (५) ॥ * ॥ यद्वा 'किंपचः' 'अनमितंपचः' इति छेदः । प चाद्यच् (३॥ १।१३४) ॥ ( ४ ) ॥ * ॥ न मितंपचोऽमितंपचः । तद्भिन्नोऽनमितंपचः ॥ (५) ॥ ॥ पञ्च 'कृपणस्य' ॥ निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः । नीति ॥ निर्गतं स्वमस्य | खान्निष्कान्तो वा ॥ (१) ॥ॐ॥ दुःस्था विधा प्रकारः समृद्धिर्वास्य । 'दुर्विधो वाच्यलिङ्गः स्याद्दुर्गतेऽपि खलेऽपि च’ (इति मेदिनी) ॥ (२) ॥ * ॥ दी- यते स्म । ‘दीङ् क्षये’ (दि॰ आ० अ०) । 'गत्यर्था-' (३१ ४।७२) इति क्तः । ‘स्वादय ओदितः' ( दि० ग० सू० ) । 'ओदितश्च' (८२२४५) इति नत्वम् । ('दीना स्त्री मूषिक- स्त्रियाम् । वाच्यवद्दुर्गते भीते' इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ दरिद्राति । 'दरिद्रा दुर्गतौ' (अ०प० से ० ) | पचायच् (३| १।१३४) ॥ (४) ॥*॥ दुर्गच्छति स्म । 'ग' (३४) ७२) इति तः ॥ (५) ॥*॥ पञ्च 'निद्रव्यस्य' || वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ४९ ॥ वेति ॥ वननम् 'वनु याचने ' ( त० आ० से ० ) | ‘सर्व- धातुभ्य इन्' ( उ० ४११८ ) | वनिर्याच्या | वनिमिच्छति । ‘सुप आत्मनः क्यच्’ (३।१८ ) | ण्वुल् (३।१।१३३) ॥ ॥ 'वनीपकः' इति पाठे वनीं पाति । कः ( ३ | २ | ३ ) ततः संज्ञायां कन् (५॥३।७५) । 'कुन्' ( उ० २ १ ३२ ) वा | यत्तु मुकुटेन — 'वनति - ' इति विगृह्य – 'वनिर्याच्या' - इत्युक्त- म् । तच्चिन्त्यम् । 'याचकः' इत्यापत्तेः ॥ ( १ ) ॥ * ॥ याचति । 'ट् याच याच्वायाम्' (भ्वा० उ० से ० ) । ल्युः ( ३|१| १३४)। स्वार्थे कन् (ज्ञापि० ५॥४१५ ) ॥ ( २ ) ॥ ॥ मार्ग- । 'मार्ग अन्वेषणे' (चु० उ० से ० ) । 'बहुलमन्यत्रापि' ( उ० २१७८ ) इति युच् ॥ (३) ॥ * ॥ याचति । ण्वुल् ( ३ | १॥१३३) ॥ (४) ॥*॥ अर्थोऽस्यास्ति । 'अर्थाच्चासंनिहिते' ( वा० ५॥२॥१३५) इतीनिः । अर्थयते । 'अर्थ याचने' (चु० आ० से० ) । गृह्यादिणिनिः (३|१३३) वा ॥ (५ ) ॥ ॥ पञ्च 'याचकस्य' | शुभंयुस्तु शुभान्वितः । श्चिति ॥ शुभमस्ति । युस् (५॥२॥१४०) ॥ (१) ॥॥ शुभेनान्वितः | 'कर्तृकरणे -' (२॥१॥३१) इति समासः ॥ (२) ॥ * ॥ द्वे 'शोभनयुक्तस्य' ॥ दिव्योपपादुका देवाः दीति || दिवि भवाः | 'प्रागपा-' (४।२।१०१) इति यत् । उपपद्यन्ते । ‘पद गतौ ' (दि० आ० अ० ) | ‘लषपत- पद-' (३।२।१५५) इत्युकञ् । ते च ते च ॥ (१) ॥*॥ नारकव्यावृत्तये दिव्यपदम् । मातापित्रादिदृष्टकारण निरपेक्षा अदृष्टसहकृतेभ्योऽणुभ्यो जाता ये देवाः, ते दिव्योपपादुका उच्यते ॥ * ॥ एकम् 'देवानाम्' ॥ नृगवाद्या जरायुजाः ॥ ५० ॥ दीनां ग्रहणम् ॥ ॥ जरायोर्गर्भाशयाज्जाताः । ‘पञ्चम्याम्' त्रिति ॥ ना च गौश्चाद्यौ येषाम् । आद्यशब्देन खराश्वा- (३१ २ १९८) इति जनेर्डः ॥ (१) ॥ ॥ एकम् 'नृगवादी- नाम् ॥ स्वेदजाः कृमिदंशाद्याः स्वेदेति ॥ स्वेदजनकत्वादूष्मा स्वेदः । स्वेदाजाताः। डः (३१२१९८) ॥ (१) ॥ ॥ कृमिश्च दंशश्चाद्यौ येषाम् । आद्य- शब्देन मशकमत्कुणादिग्रहणम् ॥ ॥ एकम् 'कृमिदंशादी- नाम्' ॥ पक्षिसर्पादयोऽण्डजाः । पेति ॥ पक्षी च सर्पश्चादी येषाम् । आदिशब्देन न क्रमत्स्यपिपीलिकादिग्रहः ॥ ॥ अण्डे जाताः । 'सप्तम्यां जनेः-’ (३।२।९७) इति डः ॥ (१) ॥ * ॥ एकम् 'पक्षिस- पोदीनाम् ॥ ॥ इति प्राणिवर्गः ॥ उद्भिदस्तरुगुल्माद्याः उद्भीति | तरुश्च गुल्मञ्चायौ येषाम् । आद्यशब्देन तृ णौषधिलतादिग्रहः ॥ ॥ भुवमुद्भिन्दन्ति | 'भिदिर् विदारणे' (रु० उ० प ० ) | 'सत्सू - ' (३|१|६१) इति क्विप् । उद्भिदः ॥ (१) ॥*॥ उच्यन्ते ( इति शेषः ) ॥॥ एकम् 'तरुगु- ल्मादीनाम् ॥ उद्भित्पर्यायानाह- उद्भिदुद्भिजमुद्भिदम् ॥ ५१ ॥ उद्भीति ॥ उद्भिदुक्तः अहंकारवानहंयुः ॥ ( १ ) ॥ ॥ उद्भेदनमुद्भित् । 'संपदादिभ्यः क्विप्' (वा० ३१३११०८) । उद्भिदो जातम् । अहेति ॥ अहंकारोऽस्यास्ति । मतुप् (५१२९४ ) ॥ (१) | ‘पञ्चम्याम्' (३२९८ ) इति डः ॥ ( २ ) ॥ ॥ उद्भिनत्ति |