पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । कान्दि- सेचने' (भ्वा० आ० से०) । भावे घञ् ( ३ | ३ | १८ ) | शीकः क्षरणार्थत्वादश्रुपाते वर्तते । वैक्लव्ययुक्तोऽश्रुपातः । शीकः । तद्योगाज् ज्योत्स्नाद्यण् (५ | २ | १०३ ) - इत्याह ॥ ( १ ) ॥ * ॥ अदुद्रुवत् । 'द्रु गतौ ' ( भ्वा० प० से ० ) । कर्तरि तः (३।४।७२) । भयाद्भुतः | 'पञ्चमी (२|१|३७) इति योगविभागात् समासः ॥ (२) ॥ * ॥ द्वे 'भयेन पलायि- तस्य' | आक्षारितः क्षरितोऽभिशस्ते आक्षेति ॥ आक्षार्यते स्म । 'क्षर संचलने' (भ्वा०प० से०) । ण्यन्तः | क्तः (३।२।१०२) आक्षारो मैथुनं प्रत्या- क्रोशो जातोऽस्य इति वा । इतच् (५॥२॥३६) ॥ (१) ॥*॥ ‘क्षारितः स्राविते क्षारे चाभिशस्तेऽपि च त्रिषु' (इति मे दिनी) ॥ (२) ॥*॥ अभिशस्यते स्म । 'शसु हिंसायाम्' ( भ्वा० प० से० ) । क्तः (३|२|१०२ ) | 'यस्य विभाषा' (७७२।११५) इति नेट् । 'धृषिशसी-' (७|२|१९) इति वा ॥ ( ३ ) ॥ * ॥ त्रीणि 'मेथुननिमित्तं मिथ्यादूषितस्य' ॥ संकसुकोऽस्थिरे । समिति ॥ संकसति । 'कस गतौ' ( स्वा० प ० से ० ) । 'समि कस उकन्' ( उ० २१ २९ ) |– 'यूकादयः' इति कन्, उक् चागमः - इति मुकुटस्त्वपाणिनीयः ॥ ( १ ) ॥ ॥ न स्थिरः ॥ (२) ॥ * ॥ द्वे 'चलखभावस्य' || व्यसनातपरक्तौ द्वौ व्येति ॥ व्यसनेनार्तः ॥ (१) | | उपरज्यते स्म । ‘रज रागे' (भ्वा० प० अ० ) | क्तः (३ | २ | १०२ ) 'उपरक्तो, व्यसनार्ते राहुग्रस्तेन्दुसूर्ययोः' इति विश्वः ( मेदिनी ) ॥ (२) ॥*॥ द्वे 'दैवमानुषपीडायुक्तस्य' ॥ विहस्तव्याकुलौ समौ ॥४३॥ वीति ॥ विक्षिप्तो हतोऽस्य । 'विहस्तस्तु विह्वले पण्ड- केऽकरे’ इति हैमः ॥ (१) ॥ * ॥ व्याकोलति | 'कुल संस्त्या- ने बन्धुषु च ' (भ्वा०प० से ० ) | 'इगुपध-' (३।१।१३५) इति कः ॥ (२) ॥*॥ द्वे 'शोकादिभिरितिकर्तव्यताशू- न्यस्य ॥ । विवो विह्वलः वीति ॥ विक्लवते । ‘क्लङ् गतौ ' ( भ्वा० आ० से ० ) । अच् (३।१।१३४) । (१) ॥ * ॥ विह्वलति । 'हल चलने' ( भ्वा० प० से ० ) | अच् (३|२|१३४ ) ॥ ( २ ) ॥ * ॥ द्वे 'खाङ्गान्येव धारयितुमशक्तस्य' ॥ [ तृतीयं काण्डम् 'आसन्नमरणलक्षणेन दूषित- र्यस्य ॥ ( २ ) ॥ ॥ द्वे मतेः ॥ कश्यः कशा है केति ॥ कशामर्हति 'दण्डादिभ्यो यः' (५॥१॥६६ ) | 'कश्यं कशार्हमद्ययोः । अश्वमध्येऽपि ' इति हैमः ॥ ( १ ) ॥ ॥ कशामर्हति । 'अर्हः' (३|२|१२) इत्यच् ॥ (२) ॥*॥ 'ताडनार्हस्य' ॥ संनद्धे त्वाततायी वंधोद्यते ॥ ४४ ॥ समिति ॥ संनयति स्म । 'गह बन्धने' (दि० उ०अ०) । अकर्मकत्वात् कर्तरि क्तः (३१४१७२ ) | भावतान्तादर्शआ- द्यच् (५॥२॥१२७) वा ॥ * ॥ आततं यथा तथायितुं शीलम- स्य । 'अय गतौ ' ( भ्वा० आ० से ० ) | 'सुपि - ' (३१२१७८) इति णिनिः ॥ (१) ॥ * ॥ एकम् 'वधोद्यतस्य' ॥ द्वेष्ये त्वक्षिगतः द्वयिति ॥ द्वेष्टुमर्हः | 'द्विष अप्रीतौ ' (अ० उ० अ०)। | ण्यत् (३।१।१२४) ॥ (१) ॥ * ॥ अक्षिविषयं गतः । शाक- पार्थिवादिः (वा० २।१।७८) ॥ (२) ॥ * ॥ द्वे 'द्वेषार्हस्य' || वध्यः शीर्षच्छेद्य इमौ समौ । वेति ॥ वधमर्हति स्म । 'दण्डादिभ्यो यः' (५॥१॥६६ ) | यद्वा हन्तुमर्हः । 'हनो वध च' (वा० ३१११९७) इति यत् ॥ ( १ ) ॥ * ॥ शीर्षस्य शिरसश्छेदः । तमर्हति । 'शीर्षश्छेदा- द्यच्च’ (५॥१॥६५) ॥ (२) ॥ * ॥ द्वे 'शिरश्छेदार्हस्य' ॥ विष्यो विषेण यो वध्यः वीति | विषेण वध्यः । 'नौवयोधर्म-' (४|४|११ ) इति यत् ॥ (१) ॥*॥ एकम् 'विषेण वध्यस्य' || मुसल्यो मुसलेन यः ॥ ४५ ॥ स्विति ॥ मुसलेन वध्यः 'दण्डादिभ्यो यः' (५|१|६६ ) (१) ॥*॥ एकम् 'मुसलेन वध्यस्य' || शिश्विदानोऽकृष्णकर्मा शीति ॥ अकृष्णं शुक्लं कर्मास्य ॥ ( २ ) ॥ ॥ शिश्विन्दे । 'श्विदि श्वैत्ये' (भ्वा० आ० से०) । लिटः कानच् ( ३ | २ | १०६) अनित्यत्वान्न नुम् ॥ (१) ॥ ॥ द्वे अपापकर्मणः । 'कृष्णकर्मा' इति पाठान्तरम् ॥ (२) ॥*॥ तत्र ‘श्विता वर्णे' (भ्वा० आ० से ० ) धातुः । श्वेतितुमिच्छति । ‘श्वितेर्दश्च’ ( उ० २१९२ ) इत्यानच्, दत्वम्, सनो लुक् ॥ (१) ॥*॥ द्वे 'पापकर्मणः ॥ चपलश्चिकुरः समौ । चेति ॥ चपति । 'चप सान्त्वने' (भ्वा० प० से ० ) । पृ स्यात्तु विवशोऽरिष्टदुष्टधीः । स्यादिति ॥ विरुद्धं वष्टि | 'वश कान्तौ' (अ०प० से ० )। अच् (३।१।१३४)। ‘विवश स्त्रिष्ववश्यात्मारिष्टदुष्टधियोरपि १ - वध उपलक्षणम् । यत्स्मृतिः— 'अग्निदो गरदश्चैव शस्त्रपाती (इति मेदिनी) ॥ (१) ॥* ॥ अरिष्टेन दुष्टा | अरिष्टदुष्टा धी- | धनापहः । क्षेत्रदारहरश्चैव षडेते त्वाततायिनः' इति क्षीरस्वामी ॥